________________
मट्टकुण्डलिविमानं
आदित्तं वत मं सन्तं घतसितं व पावकं ।
वारिना विय ओसिञ्चं सब्बं निब्बापये दरं ||८||
७।१० ]
अब्बूळ्हं वत मे सल्लं सोकं हृदयनिस्सितं । यो मे सोकपरेतस्स पुत्तसोकं अपानुदि ॥ ९॥ स्वाहं अब्बूळ्हस्सल्लोस्मि सीतिभूतोस्मि निब्बुतो । न सोचामि न रोदामि तव सुत्वान माणवाति ॥ १० ॥ देवता नु सि गन्धब्बो आदु सक्को पुरिन्ददो । को वा त्वं कस्स वा पुत्तो कथं जानेमु तं मयन्ति ॥ ११ ॥
[ ७५
यञ्च कन्दसि यञ्च रोदसि पुत्तमाळहने सयं हित्वा । स्वाहं कुसलं करित्वा कम्मं तिदसानं सहव्यतं पत्तो ति ॥ १२ ॥ अप्पं वा बहुं वा न अद्दसामि दानं ददन्तस्स सके अगारे । उपोसथकम्मं वा तादिसं केन कम्मेन गतोसि देवलोकन्ति ॥ १३ ॥ आबाधिको हं दुक्खितो गिलानो आतुररूपोम्हि सके निवेसने । बुद्धं विगतरजं वितिण्णकखं अद्दक्खिं सुगतं अनोमपञ ॥१४॥ स्वाहं मुदितमनो पसन्नचित्तो अञ्जलि अर्कारि तथागतस्स । ताहं कुसलं करित्वान कम्मं तिदसानं सहव्यतं पत्तो ॥ १५ ॥
[ अच्छरियं वतब्भुतं वत अञ्जलिकम्मस्स अयं ईदिसो विपाको । अहम्पि मुदितमनो पसन्नचित्तो अज्जेव बुद्धं सरणं विजामीति ] ।। १५अ ॥ अज्जेव बुद्धं सरणं वजाहि धम्मञ्च संघञ्च पसन्नचित्तो । तथेव सिक्खायपदानि पञ्च अखण्डफुल्लानि समादयस्तु ||१६|| पाणातिपाता विरमस्सु खिप्पं लोके अदिन्नं परिवज्जयस्सु । अमज्जपो नो च मुसा भणाहि सकेन दारेन च होहि तुट्ठोति ॥ १७॥ अटुकामसि मे यक्ख हितकामो सि देवते ।
करोम तुम्हं वचनं त्वं सि आचरियो मम ॥ १८॥
उपेमि बुद्धं सरणं धम्मञ्चापि अनुत्तरं ।
संघञ्च नरदेवस्स गच्छामि सरणं अहं ॥ १९ ॥
पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि ।
अमज्जपो नो च मुसा भणामि सकेन दारेन च होमि तुट्ठोति ॥ २० ॥ मट्टकुण्डलिविमानं नवमं ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com