________________
७।११ ]
सुनिक्खित्तविमानं
[७६
यो कप्पको सम्भवनामधेय्यो उपासको कोच्छ भण्डपजीवी । जानाथ नं तुम्हाकं पेससि यो सो मा च खोनं हिळित्थ सुपेसलो सोति ॥४६॥ जानामसे यं त्वं वदेसि यक्ख न खो तं जानाम स एदिसोति । मयम्पि नं पूजयिस्साम यक्ख सुत्वान तुय्हं वचनं उळारन्ति ॥४७॥ ये केचि मस्मिं सब्बे मनुस्सा दहारा महन्ता अथ वापि मज्झिमा । सब्बेव ते आलम्बन्तु विमानं पस्सन्तु पुञ्जान फलं कदरियाति ॥४८।। ते तत्थ सब्बेव अहम्पुरेति तं कप्पकं तत्थ पुरक्खित्वा । सब्बे व ते आलम्बिंसु विमानं मसक्कसारं विय वासवस्स ॥४९। ते अत्थ सब्बेव अहं पुरेति उपासकत्तं पटिवेदयित्वा । पाणातिपाता विरता अहेसुं लोके अदिन्नम्परिवज्जयिसु । अमज्जपा नो च मुसा भणिसु सकेन दारेन अहेसुं तुट्टा ॥५०॥ ते तत्थ सब्बेव अहम्पुरेति उपासकत्तं पतिवेदयित्वा । पक्कामि सत्थे अनुमोदमानो यक्खिद्धिया अनुमतो पुनप्पुनं ॥५१॥ गन्त्वान ते सिन्धुसो वीरभूमि धनत्थिका उद्दाय पत्थयाना । यथा पयोगा परिपुण्णलाभा पच्चागमुं पाटलिपुत्तमक्खतं ॥५२।। गन्त्वान तेसं घरं सोत्थिवन्तो पुत्तेहि दारेहि समङिगभूता । अनन्दचित्ता सुमना पतीता अकंसु सेरिस्समहं उळारं । सेरिस्सकं परिवेणं मापयिंसु ॥५३॥ एतादिसा सप्पुरिसान सेवना महिद्धिया धम्मगुणान सेवना । एकस्स अत्थाय उपासकस्स सब्बेव सत्ता सुखिता अहेसुन्ति ॥५४॥
सेरिस्सकविमानं दसमं ॥१०॥
८५-सुनिक्खित्तविमानं (७।११) उच्छमिदं मणिणं विमानं समन्ततो द्वादस योजनानि । कूटागारा सत्तसता उळारा वेळुरियथम्भा रुचिकत्थता सुभा ॥१॥ तत्थच्छसि पिवसि खादासि च दिब्बा च वीणा पवदन्ति वग्ग । दिब्बा रसा कामगुणेत्थ पञ्च नारियो च नच्चन्ति सुवण्णछन्ना ॥२॥ केन ते तादिसो वण्णो केन ते इधमिज्झति । उप्पज्जन्ति च ते भोगा ये केचि मनसो पिया ॥३॥ पुच्छामि तं देव महानुभाव मनुस्सभूतो किमकासि पुझं। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com