________________
कञ्चिकदायिकाविमानं
४२- - लोण विमानं (४।४)
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । ओभासेन्ति दिसा सब्बा ओसधी विय तारका ॥ १ ॥
केन ते तादिसो वण्णो सा देवता अत्तमना
४।५ ]
अहञ्च बाराणसियं बुद्धस्सादिच्चबन्धुनो। अदासि सुक्खकुम्मासं पसन्ना सकेहि पाणिहि ||५||
पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ २३॥ पे.. यस्स कम्मस्सिदं फलं ॥४॥
सुक्खाय अलोणिकाय च यस्स फलं कुम्मासपिण्डिया |
अलोमं सुखितं दिस्वा के पुञ्ञ न करिस्सति ॥ ६ ॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥७८॥ अलोणविमानं चतुत्थं ॥४॥
४३ – कञ्चिकदायिकाविमानं (४।५)
अभिक्कन्तेन वण्णेन पे ओसधी विय तारका ॥१॥
न ते तादिसो वणो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥२३॥
सा देवता अत्तमना पे.. यस्स कम्मस्सिदं फलं ॥४॥
अहं अन्धकविन्दस्मि बुद्धस्सादिन्चबन्धुनो । अदासिं कोलसम्पाकं कञ्जिकं तेलघूपितं ॥५॥ पिप्फल्या लसुणेन च मिस्सं लामज्जकेन च । अदासि उजुभुतस्मि विप्पसन्नेन चेतसा ॥ ६ ॥ या महेसित्तं कारेय्य चक्कवत्तिस्स राजिनो । नारी सब्बङ्गकल्याणी भत्तु चानोमदस्सिका । एतास्स कञ्जिकदानस्स कलं नाग्घति सोळसि ॥७॥ सतं निक्खा सतं अस्सा सतं अस्सतरीरथा । सतं सहस्सानि आमुत्तमणिकुण्डला ।
एतस्स कज्जिकदानस्स कलं नाग्घन्ति सोळसि ॥८॥ सतं हेमवता नागा ईसा दन्ता उरूळ्हवा । सुवणकच्छा मातङ्गा हेमकप्पनिवाससा । एतस्सा कज्जिकदानस्स कलं नाग्वन्ति सोळसिं ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३६
www.umaragyanbhandar.com