________________
३८ ]
विमान वत्थु
[ ४३
किं त्वं पुरे सुचरितमा चरि भद्दे किस्स कम्मस्स विपाकं अनुभोसि । देवलोकस्मि देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलन्ति ॥ ३ ॥ पिण्डायते चरन्तस्स मालं फाणितञ्च अददं भन्ते ।
तस्स कम्मस्सिदं विपाकं अनुभोमि देवलोकस्मि ||४|| होति च मे अनुतापो अपरद्धं दुखितञ्च मे भन्ते । साहं धम्मं नास्सोसि सुदेसितं धम्मराजेन ॥५॥
तं तं वदामि भद्दन्ते यस्स मे अनुकम्पियो । कोचि धम्मेसु तं समादपेथ सुदेसितं धम्मराजेन ||६||
येसं अस्थि सद्धा बुद्धे घम्मे च संघे रतने च ॥७॥ ते मम तिविरोचन्ति आयेनायससा सिरिया ।
पतापेन वण्णेन उत्तरितरा अ महिद्धिकतरा मया देवाति ॥ ८॥ पभस्सरविमानं दुतियं ॥ २ ॥
४१ - नागविमानं (४।३)
अलङकता मणिकनककञ्चनाचितं सुवण्णजालचित्तं महन्तं । अभिरुय्ह गजवरं सुकप्पितं इधागमा वेहायसमयमन्तलिक्खे ॥१॥ नागस्स दन्ते दुवे निम्मिता अच्छोदका पदुमिनियो सुफुल्ला । पदुमेसु चतुरियगणा पवज्जरे इमा च नच्चन्ति मनोहरायो ॥२॥ देविद्धिपत्तासि महानुभावे मनुस्सभूता किमकासि पुञ् । केनासि एवं जलितानुभावा वण्णो च ये सब्वदिसा पभासतीति ॥ ३॥ वाराणसियं उपसङकमित्वा बुद्धस्साहं वत्थयुगमदासि । पादानि वन्दित्व छमा निसीदि वित्थाव तं अञ्जलिकं अकासि ॥४॥ बुद्धो च मे कञ्चनसन्निभत्तचो अदेसयि समुदयदुक्खनिच्चतं । असंखतं दुक्खनिरोधसच्चं मग्गं अदेसयि यतो विजानिस्सं ||५|| अप्पायुकी कालकता ततो चुता उपपन्ना तिदसानं यसस्सिनी | सक्कस्साहं अञ्ञ्जतरा पजापति यसुत्तरा नाम दिसासु विस्सुताति ॥ ६ ॥ नागविमानं ततियं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com