________________
४-मञ्जलुवग्गो
३६—मछुट्टकविमानं (४१) मजेटके विमानस्मिं सोवण्णवालुकसन्थते। पञ्चङिगकेन तुरियेन रमसि सुप्पवादिते ॥१॥ तम्हा विमाना ओरुय्ह निम्मिता रतनामया। ओगाहसि सालवनं पुप्फितं सब्बकालिकं ॥२॥ यस्स यस्सेव सालस्स मुले तिद्वसि देवते । सो सो मुञ्चति पुप्फानि ओनमित्वा दुमुत्तमो ॥३॥ वातेरितं सालवनं आधुतं दिजसेवितं । वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको यथा ॥४॥ घायसेतं सूचिगन्धं रूपं पस्ससि अमानसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता दासि अय्यरकुले अहुं। बुद्धं निसिन्नं दिस्वान सालपुप्फेहि ओकिरिं ॥६॥ वटङ्सकं च सुकतं साल पुप्फमयं अहं। बुद्धस्स उपनामसिं पसन्ना सकेहि पाणिहि ॥७॥ ताहं कम्मं करित्वान कुसलं बुद्धवण्णितं। अपेतसोका सुखिता सम्पमोदामनामयाति ॥८॥
मजेद्रुकविमानं पठनं ॥१॥
४०-पभस्सरविमानं (४।२) पभस्सरवरवण्णनिभे सुरत्तवत्थनिवासने । महिद्धिके चन्दररुचिरगत्ते का त्वं सुभे देवते वन्दसे ममं ॥१॥ पल्लङको च ते महग्यो नाना रतनचित्तितो रुचिरो । यत्थ त्वं निसिन्ना विरोचसि देवराजारिव नन्दने वने ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com