________________
३६ ]
विमान-वत्थु
[ ३११०
३८-पारिच्छत्तकविमानं (३।१०) पारिच्छत्तके कोविळारे रमणीये मनोरमे। दिब्बमालं गन्थमाना गायन्ती सम्पमोदसि ॥१॥ तस्सा ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा सद्दा निच्छरन्ति सवनीया मनोरमा ॥२॥ तस्सा ते नच्चमानाय अङ्गमङ्गेहि सब्बसो। दिब्बा गन्धा पवायन्ति सूचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणिसु पिलन्धना। तेसं सुय्यति निग्धोसो तुरिये पञ्चद्भिगके यथा ॥४॥ वटंसका वातधुता वातेन सम्पकम्पिता। तेसं सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥५॥ यापिते सिरस्मि माला सुचिगन्धा मनोरमा। वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको यथा ॥६॥ घायसे तं सुचिगन्धं रूपं पस्ससि अमानुसं। देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥७॥ पभस्सरं अच्चिमन्तं वण्णगन्धेन संयुतं । असोकपुप्फमालाहं बुद्धस्स उपनामयिं ॥८॥ ताहं कम्म करित्वान कुसलं बुद्धर्वाण्णतं। अपेतसोका सुखिता सम्पमोदमनामया ॥९॥
पारिच्छत्तकविमानं वसमं ॥१०॥ उद्दानउन्नारं उच्छुपल्लङ्क बता च गुत्तिनेन च । दद्दल सेसवंती मल्ली विसा लक्खि परिच्छत्तको वग्गो तेन पञ्चतीति
पारिच्छत्तकवग्गो ततियो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com