________________
४.1
विमान-वत्यु
[४६
चतुन्नम्पि च दीपानं इस्सरं योध कारये। एतस्स कंज्जिकदानस्स कलं नाग्घन्ति सोळसिन्ति ॥१०॥
..कञ्चिकदायिकाविमानं पञ्चमं ॥५॥
४४-विहारविमानं (४।६) अभिक्कन्तेन वण्णेन......पे......ओसधी विय तारका ॥१॥ तस्सा ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा सद्धा निच्छरन्ति सवनीया मनोरमा ॥२॥ तस्स ते नच्चमानाय अङगमङगेहि सब्बसो। दिब्बा गन्धा पवायन्ति सुचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणिसू पिलन्धना। तेसं सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥४॥ यतङसका वातधुता वातेन सम्पकम्पिता। तेसं सुय्यति निग्धोसो तुरिये पञ्चङिगके यथा ॥५॥ यापिते सिरसि माला सुचिगन्धा मनोरमा। वाति गन्धो दिसा सब्बा रुक्खो मञ्जूसको यथा ॥६॥ घायसेतं सुचिगन्धं रूपं पस्ससि अमानुसं। देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फल ॥७॥ सावत्थियं मय्ह सखी भदन्ते संघस्स कारेसि महाविहारं । तत्थ पसन्ना अहमानुमोदिं दिस्वा अगारञ्च पियञ्च मेतं ॥८॥ तायेव मे सुद्धनुमोदनाय लद्धं विमानब्भुतदस्सनेय्यं । समन्ततो सोळसयोजनानि वेहासयं गच्छति इद्धिया मम ॥९॥ कूटागारा निवेसा मे विभत्ता भागसो मिता। दद्दल्लमान आभन्ति समन्ता सतयोजनं ॥१०॥ पोक्खरच च मे एत्थ पुथुलो मनिसेविता। अच्छोदका विप्पसन्ना सोण्णवालुकसंथता ॥११॥ नानापदुमसञ्छन्ना पुण्डरीक समोतता। सुरभी सम्पवायन्ति मनुञ्जमालुतेरिता ॥१२॥ जम्बयो पनसा ताला नाळिकेरा वनानि च। अन्तो निवेसने जाता नाना रुवखा अरोपिमा ॥१३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com