________________
४१६ ]
विहारविमानं
नानातुरियसंघुत्थं अच्छरागणघोसितं ।
यो पि मं सुपिने पस्से सो पि वित्तो सिया नरो ॥१४॥
एतादिसं अब्भुत दस्सनेय्यं विमानं सब्बसो पभं ।
मम कम्मेहि निब्बत्तं अलं पुञ्ञानि कातवे ॥१५॥
[ ४१
तायेव ते सुद्धनुमोदनाय लद्धं विमानब्भुतदस्सनेय्यं । या चैव सा दानमदासि नारि तस्सा गतिं ब्रूहि कुहिं उप्पन्ना साति ॥ १६ ॥ या सा अहु मय्ह सखी भदन्ते संघस्स कारेसि महाविहारं । विञ्ञातधम्मा सा अदासि दानं उप्पन्ना निम्मानरतीसु देवे ॥ १७॥ पाजापती तस्स सुनिम्मितस्स अचिन्तिया कम्मविपाक तस्सा । यमेतं पुच्छसि कुहिमुप्पन्ना सा भन्ते वियाकासि अनञ्ञथा अहं ॥ १८ ॥ तेन हि अपि समादपेथ संघस्स दानानि ददाथ वित्ता । धम्मञ्च सुनाथ पसन्नमानसा सुदुल्लभो लद्धो मनुस्सलाभो ॥१९॥ यं मग्गं मग्गाधिपती अदेसयि भ्रमस्सरो कञ्चनसन्निभत्तचो । संघस्स दानानि ददाथ वित्ता महष्फला यत्थ भवन्ति दक्खिणा ॥२०॥
ये पुग्गला अट्ठसतं पसत्था चत्तारि ये तानि युगानि होन्ति । ते दक्खिय्या सुगतस्स सावका एतेसु दिन्नानि महफ्फलानि ॥२१॥ चत्तारो च पटिपन्ना चत्तारो च फले ठिता । एस संघो उजुभूतो पञ्चासीलसमाहितो ||२२|| यजमानानं मनुस्सानं पुञ्जपेक्खान पाणिनं । करोतं ओपधिकं पु संघे दिनं महफ्फलं ॥२३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
एसो हि संघो विपुलो महग्गतो एसप्पमेय्यो उदधीव सागरो । एतेहि सेट्ठा नरवीरसावका पभङ्गकरा धम्ममुदीरयन्ति ॥ २४॥ तेसं सुदिनं सुहुतं सुट्ठि ये संघमुद्दिस्स ददन्ति दानं । सा दक्खिणा संघगता पतिट्ठिता महप्फला लोकविदूहि वण्णिता ॥२५॥ एतादिसं पुत्रमनुस्सरन्ता ये वेद जाता विचरन्ति लोके । विनेय्य मच्छेरमलं समूलं अनिन्दिता सग्गमुपेन्सि ठानन्ति ॥ २६ ॥ विहारविमानं छट्ठ ॥६॥
भाणवारं दुतियं ॥ २ ॥
www.umaragyanbhandar.com