SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४२ ] विमान-वत्थु [ ४७ ___४५चतुरित्थिविमानं (४७) अभिक्कन्तेन वण्णेन . . पे.. (४१-३).. वण्णोच ते सब्बदिसा पभासतीति ॥१-३॥ सा देवता अत्तमना .. पे (४४) . . यस्स कम्मस्सिदं फलं ॥४॥ इन्दीवरानं हत्थकं अहमदासि भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥५॥ तेन मे तादिसो वण्णो..पे (४७,८).. वण्णो च मे सब्ब दिसा पभासतीति ॥६,७॥ अभिक्कन्तेन वण्णेन..पे.. वण्णो च ते सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मसिदं फलं ॥८,११॥ नीलुप्पलहत्थकं अहमदासिं भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मिं नगरे वरे पेण्णकते रम्मे ॥१२॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्ब दिसा पभासतीति ।।१३,१४॥ अभिक्कन्तेन ..पे.. सा देवता अत्तमना..पे.. यस्स कम्मस्सिदं फलं ॥१५,१८॥ ओदातमूलकं हरीतपत्तं उदकम्हि सरे जातमहमदासि । भिक्खुनो पिण्डाय चरंतस्स एसिकानं उण्णस्मि नगरे वरे पेण्णकते रम्मे ॥१९॥ तेन मे तादिसो वण्णो..पे.. वण्णोच मे सब्बदिसा पभासतीति ।।२०,२१॥ अभिक्कन्तेन वण्णेन ..पे.. वण्णो च मे सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मस्सिदं फलं ॥२२,२५।। अहं सुमना मनुस्स सुमनमकुलानि दन्तवण्णानि अहमदासि । भिक्खुनो पिण्डाय चरन्तस्स एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥२६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥२७,२८॥ चतुरित्थिविमानं सत्तमं ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy