________________
४२ ] विमान-वत्थु
[ ४७ ___४५चतुरित्थिविमानं (४७) अभिक्कन्तेन वण्णेन . . पे.. (४१-३)..
वण्णोच ते सब्बदिसा पभासतीति ॥१-३॥ सा देवता अत्तमना .. पे (४४) . . यस्स कम्मस्सिदं फलं ॥४॥ इन्दीवरानं हत्थकं अहमदासि भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥५॥ तेन मे तादिसो वण्णो..पे (४७,८)..
वण्णो च मे सब्ब दिसा पभासतीति ॥६,७॥ अभिक्कन्तेन वण्णेन..पे.. वण्णो च ते सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मसिदं फलं ॥८,११॥ नीलुप्पलहत्थकं अहमदासिं भिक्खुनो पिण्डाय चरन्तस्स । एसिकानं उण्णतस्मिं नगरे वरे पेण्णकते रम्मे ॥१२॥ तेन मे तादिसो वण्णो..पे..
वण्णो च मे सब्ब दिसा पभासतीति ।।१३,१४॥ अभिक्कन्तेन ..पे.. सा देवता अत्तमना..पे..
यस्स कम्मस्सिदं फलं ॥१५,१८॥ ओदातमूलकं हरीतपत्तं उदकम्हि सरे जातमहमदासि । भिक्खुनो पिण्डाय चरंतस्स एसिकानं उण्णस्मि नगरे वरे पेण्णकते रम्मे ॥१९॥ तेन मे तादिसो वण्णो..पे.. वण्णोच मे सब्बदिसा पभासतीति ।।२०,२१॥ अभिक्कन्तेन वण्णेन ..पे.. वण्णो च मे सब्बदिसा पभासतीति । सा देवता अत्तमना..पे.. यस्स कम्मस्सिदं फलं ॥२२,२५।। अहं सुमना मनुस्स सुमनमकुलानि दन्तवण्णानि अहमदासि । भिक्खुनो पिण्डाय चरन्तस्स एसिकानं उण्णतस्मि नगरे वरे पेण्णकते रम्मे ॥२६॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥२७,२८॥
चतुरित्थिविमानं सत्तमं ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com