________________
४६ ]
पीतविमानं
४६. - अम्बविमानं (४ | ८)
दिब्बन्ते अम्बवनं रम्मं पासादेत्थ महल्लको । नानातुरियसंघुट्टो अच्छरागणघोसित ||१|| पदीपो चेत्थ जलति निच्चं सोवण्णयो महा ।
दुस्सफलेहि रुक्खेहि समन्ता परिवारितो ॥२॥
केन ते अम्बवनं रम्मं पासादेत्थ महल्लको ।
केन ते तादिसो वण्णो.. पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ ३४॥
सा देवता अत्तमना पे यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोके । विहारं संघस्स कारेसिं अम्बेहि परिवारितं ॥६॥ परियोसिते विहारे कारन्ते निट्टिते महे महे | अम्बे अच्छादयित्वान कत्वा दुस्समये फले ॥७॥ पदीपं तत्थ जालेत्वा भोजयित्वा गणुत्तमं । निय्यादेसि तं संघस्स पसन्ना सकेहि पाणिहि ॥८॥ तेन मे अम्बवनं रम्मं पासादेत्थ महल्लको । नानातुरिय संघट्ठो अच्छरागणघोसितो ॥९॥ पदीपो चेत्थ जलति निन्वं सोवण्णयो महा । दुस्सफलेहि रुक्खेहि समन्ता परिवारितो ॥१०॥ तेन मे तादिसो वण्णो.. पे..
वण्णो च मे सब्बदिसा पभासतीति ॥११,१२ ॥ अम्बविमानमट्ठमं ॥८॥
४७- - पीतविमानं (४|६ )
पीतावत्थे पीताधजे पीतालङकार भूसिते । पीतचन्दनलित्तङगे पीतुप्पलमधारिनी ॥१॥ पीता पासादसयने पीतासने पीत भोजने । पीताछत्ते पीता रथे पतस्से पीत वीजने ॥२॥ किं कम्मनमकरी भद्दे पुब्बे मानुसके भवे । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४३
www.umaragyanbhandar.com