SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४४]. विमान-वत्यु [४।१० कोसातिकि नाम लतत्थि भन्ते तित्तिका अनभिज्झिता। तस्सा चत्तारि पुप्फानि थूपं अभिहरि अहं ॥४॥ सत्थु सरीरं उद्दिस्स विप्पसन्नेन चेतसा। नास्स मग्गं अवेक्किस्सं तदङगमनसा सती ।।५।। ततो मं अवधि गावी थूपं अप्पत्तमानसं । तञ्चाहं अभिसञ्चेय्यं भीयो नून इतो सिया ॥६॥ तेन कम्मेन देविन्द मघवा देव कुञ्जर। पहाय मानुसं देहं तव सहव्यतमागताति ॥७॥ इदं सुत्वा तिदसाधिपति मघवा देवकुञ्जरो। तावतिङसे पसादेन्तो मातलिमेतद ब्रवि ॥८॥ पस्स मातलि अच्छेरं चित्तं कम्मफलं इदं। अप्पकम्पि कतं देय्यं पुञ्ज होति महप्फलं ॥ नत्थि चित्ते पसन्नम्हि अप्पका नाम दक्खिणा। तथागते वा सम्बद्ध अथवा तस्स सावके ॥१०॥ एहि मातलि अम्हे पि भिय्यो भिय्यो महेमसे। तथागतस्स धातुयो सुखो पुञानमुच्चयो ॥११॥ तिद्वन्ते निब्बुते वापि समे चित्ते समं फलं । चेतो पणिधिहेतुहि सत्ता गच्छन्ति सुग्गतिं ॥१२॥ बहुन्नं वत अत्थाय उप्पज्जन्ति तथागता। यत्थ कारं करित्वान सग्गं गच्छन्ति दायकाति ॥१३॥ पीतविमानं नवमं ॥९॥ ४८-उच्छुविमानं दसमं (४।१०) ओभासयित्वा पठविं सदेवकं अतिरोचसि चन्दिमसूरिया विय । सिरिया च वण्णेन यसेन तेजसा ब्रह्मा व देवे दिससे सहिन्दके ॥१॥ पुच्छामि तं उप्पलमालधारिने आवेळिने कञ्चनसन्निभत्तचे। अलङकते उत्तमवत्थधारिने का त्वं सुभे देवते वन्दसे मम ॥२॥ दानं सुचिण्णं अथ सीलसञ्जमो केनुपपन्ना सुगतिं यसस्सिनी । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy