________________
४।११ ]
वन्दनविमानं
[ ४५
इदन्ते भन्ते इध मेव गाम पिण्डाय अम्हाक घरं उपागमी। ततो ते उच्छुस्स अदासिं खण्डिकं पसन्नचित्ता अतुलाय पीतिया ॥४॥ सस्सु च पच्छा अनुयुञ्चते ममं कहनु उच्छु वधु ते अवाकरि। न छड्डितं न पन खादितं मया सन्तस्स भिक्खुस्स सयं अदासहं ॥५॥ तुय्हञ्चिदं इस्सरियमथो मम इतिस्स सस्सु परिभासते ममं । लेड्डु गहेत्वा पहरं अदासिने ततो चुता कालकतम्हि देवता ॥६॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। देवेहि सद्धिं परिचारि यामहं मोदामहं कामगुणेहि पञ्चहि ॥७॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। देविन्द गुत्ता तिदसेहि रक्खिता समप्पिता कामगुणेहि पञ्चहि ॥८॥ एतादिसं पुजफलं अनप्पकं महाविपाका मम उच्छूदक्षिणा । देवेहि सद्धि परिचारि यामहं मोदामहं कामगुणेहि पञ्चहि ।।९।। एतादिसं पुजफलं अनप्पकं महाजुतिका मम उच्छुदक्खिणा । देविन्दगुत्ता तिदसेहि रक्खिता सहस्सनेत्तो रिव नन्दने वने ॥१०॥ तुवञ्च भन्ते अनुकम्पकं विदुं उपेच्च वन्दिं कुसलञ्च पुच्छिमं । ततो ते उच्छुस्स अदासि खण्डिकं पसन्नचित्ता अतुलाय पीतियाति ॥११॥
उच्छविमानं वसमं ॥१०॥
४६-वन्दनविमानं (४।११) अभिक्कन्तेन वण्णेन या त्वं तिसि देवते। ओभासेन्ती दिसा सब्बा ओसधी विय तारका ॥१॥ केन ते तादिसो वण्णो..पे.. वण्णो च ते सब्बदिसा पभासतीति ॥२,३॥ सा देवता अत्तमना..पे.. यस्स कम्मसिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूता दिस्वा समणे सीलवन्ते। पादानि वन्दित्वा मनं पसादियं वित्ता चहं अञ्जलिकमकासि ॥५॥ तेन मे तादिसो वण्णो.:पे.. वण्णो च मे सब्बदिसा पभासतीति ॥६॥
वन्दनविमानं एकादसमं ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com