________________
विमान- वत्थु
५० - रज्जुमालाविमानं (४।१२ )
अभिक्कन्तेन वण्णेन या त्वं तिट्ठसि देवते । हत्थे पादे च विग्गय्ह नच्चसि सुप्पवादिते ॥ १ ॥ तस्सा ते नन्दमानाय अगमगेहि सब्बसो । दिब्बा सहा निच्छरन्ति सवनिया मनोरमा ॥ २ ॥ तस्सा ते नच्चमानाय अङ्गमङ्गेहि सब्बसो । दिब्बा गन्धा पवयन्ति सुचिगन्धा मनोरमा ॥३॥ विवत्तमाना कायेन या वेणीसु पिळन्धना । ते सुय्यति निग्घोसो तुरिये पञ्चङ्गिके यथा ॥ ४ ॥ वटसका वातघुता वातेन सम्पकम्पिता । ते सुय्यति निग्घोसो तुरिये पञ्चङिगके यथा ॥५॥ सापिते सिरसि माला सुचिगन्धा मनोरमा । वाति गन्धो दिसा सब्बा रुक्खो मञ्जुस्सको ||६|| घायसे तं सुचिगन्धं रूपं पस्ससि अमानुसं । देवते पुच्छिता चिक्ख किस्स कम्मस्सिदं फलं ॥७॥ दासी अहं पुरे आसिं गयायम्ब्राह्मणस्स हं । अप्पपुञ्ञ अलक्खिका रज्जुमाला तिमं विदू ॥८॥ अक्कोसानं वधानञ्च तज्जनया च उक्कता । कुतं गत्वा निक्खम्म अगच्छिं उदकहारिया ॥ ९ ॥ विपथे कुतं निक्खिपित्वा वनसण्डिं उपागम । इवाहं मरिस्सामि कीवत्यो पि जीवितेन मे ॥१०॥ दऴ्हपासं करित्वान आलम्बित्वान पादपे । तसो दिसा विलोकेसि को न खोव नमस्सितो ॥११॥ नु तत्थ सामि सम्बुद्धं सब्बलोकहितं मुणि । निसिन्नं रुक्खमूलस्मि झायन्तं अकुतोभयं ॥ १२ ॥ तास्सा मे आहु संवेगो अब्भुतो लोमहसनो ।
४६ ]
को नु खो नमस्सितो मनुस्सो उदाहु देवता ॥१३॥ पासादिकं पसादनियवना निब्बनमागतं । दिस्वा मनो मे पसीदि नायं यादिसिकीदिसो ॥ १४ ॥ गुत्तिन्द्रियो झानरतो अबहिगतमानसो । हितो सब्बस्स लोकस्स बुद्धो अयं भविस्सति ॥ १५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४।१२
www.umaragyanbhandar.com