SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४११२ ] रज्जुमालाविमानं [ ४७ भयभेरवो दुरासदो सिहो व गुहनिस्सतो। दुल्लभायं दस्सनाय पुप्फ उदुम्बरं यथा ॥१६॥ सो मं मुहि वाचाहि अलापित्वा तथागतो। रज्जुमालेतिमं अवोच सरणं गच्छ तथागतं ॥१७॥ ताहं गिरं सुणित्वान नेळं अत्थवतिं सुचि। सण्हं मुदुञ्च वग्गुञ्च सब्बसोकापनूदनं ॥१८॥ कल्लचित्तञ्च मं जत्वा पसन्नं सुद्धमानसं। हितो सब्बस्स लोकस्स अनुसासि तथागतो ॥१९॥ इदं दुक्खन्ति में अवोच अयं दुक्खस्स सम्भवो। अयं दुक्खनिरोधो च अजसो अमतोगधो ॥२०॥ अनुकम्पकस्स कुसलस्स ओवादम्हि अहं ठिता। अज्झगा अमतं सन्तिं निब्बानं पदमच्चुतं ॥२१॥ साहं अवट्ठिता पेमदास्सन अविकम्पिनो। मुलजाताय सद्धाय धीता बुद्धस्स ओरसा ॥२२॥ साहं रमामि कीळामि मोदामि अकुतोभया। दिब्बमालं धारयामि पिवामि मधुमद्धवं ॥२३॥ सट्टि तुरियसहस्सानि पतिबोधं करोन्ति मे। आळम्बो गग्गरो भीमो साधुवादी च संमयो ॥२४॥ पोक्खरो च सुफस्सो च वीणा मोक्खा च नारियो। नन्दा चेव सुनन्दा च सोणदिन्ना सुविम्हिता ॥२५॥ अलम्बुसा मिस्स केसी च पुण्डरीकाति धारुणी। एनिपस्सा सुपस्सा च सुभद्दा मुदुकावदी ॥२६॥ एताचा च सेय्यासे अच्छरानं पवोधिया। ता मं कालेनुपागन्वा अभिभासन्ति देवता ॥२७।। हन्द नच्चाम गायाम हन्द तं रमयामसे। नयिदं अकतपुञानं कतं पुञानमेविदं ॥२८॥ असोकं नन्दनं रम्मं तिदसानं महावनं । सुखं अकतपुञानं इध नत्थि परत्थ च ॥२९॥ सुखञ्च च कतपुञ्ज्ञानं इध चेव परत्थ च। तेसं सहव्यकामानं कातब्बं कुसलं बहुं ॥३०॥ कत पुजाहि मोदन्ति सग्गे भोगस्स मद्धिगनो। बहुन्नं वत अत्थाय उप्पज्जन्ति तथागता ॥३१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy