________________
७० ]
विमान-वत्थु
[ ७.५
सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पुद्रो वियाकासि यस्स कम्मस्सिदं फलं ॥९॥ अहं अन्धकविन्दस्मि बुद्धस्सादिच्चबन्धुनो । विहारं सत्थु करेसिं पसन्नो सकेहि पाणिहि ॥१०॥ तत्थ गन्धञ्च मालञ्च पच्चयञ्च विलेपनं । विहारं सत्थु पादासिं विप्पसन्नेन चेतसा ॥११॥ तेन महं इदं लद्धं वसं वत्तेमि नन्दने । नन्दने पवरे रम्मे नानादिजगणायुते ।। रमामि नच्चगीतेहि अच्छराहि पुरक्खतोति ॥१२॥
सुवण्णविमानं चतुत्यं ॥४॥
७६—अम्बविमानं (७५) उच्चमिदं मनिथूणं विमानं समन्ततो द्वादसयोजनानि ।। कूटागारा सत्तसता उळारा वेळुरियत्थम्भा रुचिकत्थता सुभा ॥१॥ तत्थच्छसि पिवसि खादसी च दिब्बा च वीणा पवदन्ति वग्गू । दिब्बा रसा कामगुणोत्थ पञ्च नारियो नच्चन्ति सुवण्णछन्ना ॥२॥ केन ते तादिसो वण्णो...पे... वण्णो च ते सब्बदिसा पभासतीति ॥३॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥४॥ गिम्हानं पच्छिमे मासे पतापेन्ते दिवाकरे । परेसं भतको पोसो अम्बारामं असिञ्चहं ॥५॥ अथ तेन गमा भिक्खू सारिपुत्तो ति विस्सुतो । किलन्तरूपो कायेन अकिलन्तो पि चेतसा ॥६॥ तञ्च दिस्वान आयन्तं अवोचमम्बसिञ्चको । साधु तं भन्ते न्हापेय्यं यं ममस्स सुखावहं ॥७॥ तस्स मे अनुकम्पाय निक्खिपि पत्तचीवरं । निसीदि रुक्खमूलस्मि छायाय एकचीवरो ॥८॥ तञ्च अच्छेन वारिना पसन्नमनसो थेरं । न्हापयिं रुक्खमूलस्मि छायाय एकचीवरं ॥९॥ अम्बो च सित्तो समणो नहापितो मया च पुञ्ज पसुतं अनप्पकं इति सो पीतिया कार्य सब्बं फरति अत्तनो ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com