________________
७.६ ]
गोपालविमानं
तदेव एत्तकं कम्मं अकासि ताय जातिया । पहाय मानुसं देहमुपपन्नोम्हि नन्दनं ॥११॥ नन्दने पवने रम्मे नानादिजगणायुते । रमामि नच्चगीतेहि अच्छराहि पुरक्खतो॥१२॥
अम्बविमानं पञ्चमं ॥५॥
८०-गोपालविमानं (७।६) दिस्वान देवं पतिपुच्छि भिक्खु उच्चे विमानम्हि चिरट्रितिके । आमुत्तहत्थबाहरणो यसस्सी दिब्बे विमानम्हि यथापि चन्दिमा ॥१॥ अलङकतो मालधारि सुवत्थो सुकुन्दली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी दिब्बे विमानम्हि यथापि चन्दिमा ॥२॥ दिब्बा च वीणा पवदन्ति वग्गु अट्टका सिक्खिता साधुरूपा । दिब्बा च कञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥३॥ देविद्धिपत्तोसि महानुभावो मनुस्सभतो किमकासि पुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥४॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूतो संगम्म रक्खिस्सं परेसं धेनुयो ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं ॥६॥ द्वयज्ज किच्चं उभयञ्च कारियं इच्चेवहं भन्ते तदा विचिन्तयि। ततो च सञ्ज पटिलद्धयोनिसो ददाहि भन्ते ति खिपिं अनन्तकं ॥७॥ सो मासखेत्तं तुरितो अवासरि पुरायं भजति यस्सिदं धनं । ततो च कण्हो उरगो महाविसो अडंसि पादे तुरितस्स मे सतो ॥८॥ स्वाहं अट्ठोम्हि दुक्खेन पीळितो भिक्खू च तं सामं भुञ्जिचनन्तकं। अहोसि कुम्मासं ममानुकम्पया ततो चुतो कालकतोम्हि देवता ॥९॥ तदेव कम्मं कुसलं कतं मया सुखञ्च कम्मं अनुभोमि अत्तना। तथाहि भन्ते अनुकम्पितो भुसं कतञ्जताय अभिवादयामि तं ॥१०॥ सदेवके लोके समारके च अञो मुनि नत्थि तयानुकम्पको। तया हि भन्ते । अनुकम्पितो भुसं कतञ्ज ताय अभिवादयामि तं ॥११॥ इमस्मि लोके परस्सि वा पन अञ्जो मुनि नत्थि तयानुकम्पको। तयाहि भन्ते अनुकम्पिको भुसं कतञ्जताय अभिवादयामि तं ति ॥१२॥
गोपालविमानं छटुं॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com