________________
६७ ]
यवपालकविमानं
६६–उपस्सयदायकविमानं (६५) सुरियो यथा विगतवलाहके नभे..पे.. (यथा हेटा विमानं तथा वित्थारेतब्बं)..१-५ वण्णो च मे सब्बदिसा पभासतीति ।
दुतियउपस्सयदायकविमानं पञ्चमं ॥५॥
७०—भिक्खादायकविमानं (६६) उच्चमिदं मणिथूणं विमानं समन्ततो द्वादसयोजनानि । कूटागारा सत्तरसा उळारा वेळुरियत्तम्भा रुचिकत्थता सुभा ॥१॥ देविद्धिपत्तो सि महानुभावो..पे.. वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मसिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान भिक्खं तसितं किलन्तं । एकाहं भिक्खं पटिपादयिस्स समङगिभत्तेन तदा अदासि ॥४॥ तेन मे तादिसो वण्णो..पे.. वण्णो च मे सब्बदिसा पभासतीति ॥५॥
भिक्खादायकविमानं छटुं॥६॥
७१–यवपालकविमानं (६७) उच्चमिदं मणिणं विमानं..पे.. वण्णो च ते सब्ब दिसा पभासतीति ॥१,२॥ सो देवपुत्तो अत्तमनो..पे.. यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो अहोसिं यवपालको । अद्दसं विरजं भिक्खं विप्पसन्नमनविलं ॥४॥ तस्स अदासिं कुम्मासं पसन्नो सकेहि पाणिहि कुम्मासपिण्डं दत्वान मोदामि नन्दने वने ॥५॥ तेन मे तादिसो वण्णे..पे..वण्णो च मे सब्बदिसा पभासतीति ॥६॥
यवपालकविमानं सत्तमं ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com