________________
विमान-व
७२ - कुण्डली विमानं (६।८)
अलङकतो मल्यधरो सुवत्थो सुकुण्डली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी दिब्बे विमानम्हि यथापि चण्दिमा ॥ १ ॥ दिब्बा च वीणा पवदन्ति वग्गू अट्ठट्ठका सिक्खिता साधुरूपा । दिब्बा च कञ्ञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥ २ ॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ् । केनासि एवं जलितानुभावो वण्णो च ते सम्बदिसा पभासतीति ॥ ३॥ सो देवपुत्तो अत्तमनो.. पे .. यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान समणे सीलवन्ते । सम्पन्नविज्जाचरणे यसस्सी बहुस्सुते तण्हक्खयूप । अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि ॥ ५॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ६ ॥ कुण्डलीविमानं अट्ठमं ॥ ८ ॥
६६ ]
[ ६६
७३ – कुण्डलीविमानं (६६)
अलङकतो मल्यधरो सुवत्थो सुकुण्डली कप्पितकेसमस्सु । आमुत्तहत्थाभरणो यसस्सी. दिब्बे विमानमिह यथापि चन्दिमा ॥१॥ दिब्बा च वीणा पवदन्ति वग्गू अट्ठट्ठका सिक्खिता साधुरूपा । दिब्बा च कञ्ञा तिदसवरा उळारा नच्चन्ति गायन्ति पमोदयन्ति ॥२॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासिपुञ्ज । केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥३॥
सो देवपुत्तो अत्तमनो पे यस्स कम्मस्सिदं फलं ॥४॥ अहं मनुस्सेसु मनुस्सभूतो दिस्वान समणे साघुरूपे । सम्पन्नविज्जाचरणे यसस्सी बहुस्सुते तण्हक्खयूपपत्रे ॥ ५ ॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कन्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो पे.. वण्णो च ते सब्बदिसा पभासतीति ॥ ६ ॥ दुतियकुण्डलीविमानं नवमं ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com