________________
६।१० ] उत्तरविमानं
[ ६७ ७४-उत्तरविमानं (६।१०) या देवराजस्स सभा सुधम्मा यत्थच्छति देवसंघो समग्गो। तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो रो पायासिस्स अहोसि माणवो। लद्धा घनं संविभागे अकासि पिया च मे सीलवन्तो अहेसु ॥४॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि ॥५॥ तेन मे तादिसो वण्णो...पे... वण्णो च मे सब्बदिसा पभासतीति ।।६।।
उत्तरविमानं दसमं ॥१०॥ उद्दानंवे अगारिनो फलदायि, द्वे उपस्सयदायि भिक्खय दायि। यवपालको चेव द्वे कुण्डलीनो पायासीति॥
छठ्ठो वग्गो ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com