________________
७–सुनिक्खित्तवग्गो
७५-चित्तलताविमानं (७१) यथा वनं चित्तलतं पभासति उय्यानसेटु तिदसानमुत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिद्दो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो...पे...वण्णो च मे सब्बदिसा पभासतीति ॥५॥
चित्तलताविमानं पठमं ॥१॥
७६-नन्दनविमानं (७२) यथा वनं नन्दनं चित्तलतम्पभासति उय्यानसेठं तिदसानमुत्तमं । तथूपमं तुय्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुज। केनासि एवं जलिंतानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो..पे..यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिदो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानन्च पसन्नचित्तो सकच्च दानं विपुलं अदासि। तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्बदिसा पभासतीति ॥५॥
नन्दनविमानं दुतियं ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com