SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७–सुनिक्खित्तवग्गो ७५-चित्तलताविमानं (७१) यथा वनं चित्तलतं पभासति उय्यानसेटु तिदसानमुत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ्ज। केनासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो...पे...यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिद्दो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानञ्च पसन्नचित्तो सक्कच्च दानं विपुलं अदासि । तेन मे तादिसो वण्णो...पे...वण्णो च मे सब्बदिसा पभासतीति ॥५॥ चित्तलताविमानं पठमं ॥१॥ ७६-नन्दनविमानं (७२) यथा वनं नन्दनं चित्तलतम्पभासति उय्यानसेठं तिदसानमुत्तमं । तथूपमं तुय्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥१॥ देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुज। केनासि एवं जलिंतानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥२॥ सो देवपुत्तो अत्तमनो..पे..यस्स कम्मस्सिदं फलं ॥३॥ अहं मनुस्सेसु मनुस्सभूतो दलिदो अत्ताणो कपणो कम्मकरो अहोसिं। जिन्ने च माता पितरो अभरि पिया च मे सीलवन्तो अहेसुं ॥४॥ अन्नञ्च पानन्च पसन्नचित्तो सकच्च दानं विपुलं अदासि। तेन मे तादिसो वण्णो..पे..वण्णो च मे सब्बदिसा पभासतीति ॥५॥ नन्दनविमानं दुतियं ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy