SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६ – पायासिवग्गो ६५ – गारियविमानं ( ६ । १) यथा वनं चित्तलतं पभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥ १ ॥ विद्धिपत्तो सि महानुभावो मनुस्स भूतो किमकासि पुञ् । नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥ सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो । पञ्हं पुट्ठो वियाकासि यस्स कम्मस्सिदं फलं ॥३॥ अहञ्च भरिया च मनुस्सलोके ओपनभूता घरमावसिम्हा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ||४|| तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥५॥ अगारियविमानं पठमं ॥१॥ ६६ – गारियविमानं ( ६ । २ ) यथा वनं चित्तलतं प्रभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे || १ || देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ् । नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥ सो देवपुत्तो अत्तमना पे यस्स कम्मस्सिदं फलं ॥ ३ ॥ अहञ्च भरिया च मनुस्सलोके ओपानभूता घरमावसिम्ह । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ॥४॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ५ ॥ अगारियविमानं दुतियं ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034658
Book TitleViman Vatthu
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy