________________
६ – पायासिवग्गो
६५ – गारियविमानं ( ६ । १)
यथा वनं चित्तलतं पभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे ॥ १ ॥
विद्धिपत्तो सि महानुभावो मनुस्स भूतो किमकासि पुञ् । नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥
सो देवपुत्तो अत्तमनो मोग्गल्लानेन पुच्छितो ।
पञ्हं पुट्ठो वियाकासि यस्स कम्मस्सिदं फलं ॥३॥
अहञ्च भरिया च मनुस्सलोके ओपनभूता घरमावसिम्हा । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ||४|| तेन मे तादिसो वण्णो पे.. वण्णो च मे सब्बदिसा पभासतीति ॥५॥ अगारियविमानं पठमं ॥१॥
६६ – गारियविमानं ( ६ । २ )
यथा वनं चित्तलतं प्रभासति उय्यानसेठं तिदसानं उत्तमं । तथूपमं तुम्हमिदं विमानं ओभासयं तिट्ठति अन्तलिक्खे || १ || देविद्धिपत्तोसि महानुभावो मनुस्सभूतो किमकासि पुञ् ।
नासि एवं जलितानुभावो वण्णो च ते सब्बदिसा पभासतीति ॥ २॥ सो देवपुत्तो अत्तमना पे यस्स कम्मस्सिदं फलं ॥ ३ ॥
अहञ्च भरिया च मनुस्सलोके ओपानभूता घरमावसिम्ह । अन्नञ्च पानञ्च पसन्नचित्ता सक्कच्च दानं विपुलं अदम्ह ॥४॥ तेन मे तादिसो वण्णो.. पे.. वण्णो च मे सब्बदिसा पभासतीति ॥ ५ ॥ अगारियविमानं दुतियं ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com