________________
५० ]
विमान- वत्थु
[ ५२
बाराणसियं नन्दियो नामासि उपासको अमच्छरि दानपती वदञ्ञ । तस्सेतं आकिण्णजनं विमानं सुरियस्स रंसिरिव जोतमानं ॥७॥ नारिगणा चन्दनसारलित्ता उभतो विमानं उपसोभयन्ति । तं दिस्सति सुरियसमानवण्णं सो मोदति सग्गप्पत्तो विमाने ॥८॥ नन्दि यस्साहं भरिया अगारिनी सब्बकुलस्स इस्सरा । भत्तु विमाने रमिस्सामिदानिहं न पत्थये निरयदस्सनाय ॥ ९ ॥ एसेव ते निरयो सुपापघम्मे पुत्र तथा अकतं जीवलोके ।
नहि मच्छरियो रोसको पापधम्मो सग्गूप्पगानं लभति सहव्यतं ॥ १० ॥
किं नु गूथञ्च मुत्तञ्च असुचि पटिदिस्सति ।
दुग्गन्धं किं इदं मिळहं किं एतमुपवायति ॥ ११ ॥ एस संसवको नाम गम्भीरो सतपोरिसो । यत्थ वस्ससहस्सानि तुवम्पच्चसि रेवतेति ॥ १२ ॥ किन्नु कायेन वाचा मनसा दुक्कतं कतं । केन संसवको लद्धो गम्भीरो सतपोरिसो ॥१३॥ समणे ब्राह्मणे चापि असे वापि वनिब्बके । मुसावादेन वञ्चेसि तं पापं पकटं तया ॥ १४ ॥ तेन संसवको लद्धो गम्भीरो सतपोरिसो ।
तत्थ वस्ससहस्सानि तुवम्पच्चसि रेवते ॥१५॥
हत्थेपि छिन्दन्ति अथोपि पादे कण्णे पि छिन्दन्ति अथो पिनासं । अथो पि काकोलगणासमेच्च संगम्म खादन्ति विफन्दमानन्ति ॥ १६ ॥
साधु खो मं पटिनेथ काहामि कुसलं बहुं ।
दानेन समचरियाय संयमेन दमेन च ।
यं कत्वा सुखिता होन्ति न च पच्छानुतप्परेति ॥ १७ ॥
पुरे तुवं पमज्जित्वा इदानि परिदेवसि ।
सयं कतानं कम्मानं विपाकं अनुभोस्ससि ॥१८॥
को देवलोकतो मनुस्सलोकं गन्त्वान पुट्ठो मे एवं वदेय्य । निक्खित्त दण्डेसु ददाथ दानं अच्छादनं सयनमथन्न पानं ॥ १९॥ नहि मच्छरियो रोसको पापधम्मो सग्गपगानं लभति सहव्यतं ॥ २०॥ साहं नून इतो गन्त्वा योनि लद्धान्मानुसि । वद सीलसम्पन्ना काहामि कुसलं बहु । दानेन समचरियाय संयमेन दमेन च ॥२१॥ आरामानि च रोपिस्सं दुग्गे संकमनानि च । पापञ्च उदपानञ्च विप्पसन्नेन चेतसा ||२२||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com