________________
५ – महारथवग्गो
५१ – मण्डूक देवपुत्तविमानं (५/१)
को मे वंदति पादानि इद्धिया यससा जलं । अभिक्कन्तेन वण्णेन सब्बा ओभासयं दिसाति ॥ १॥ मण्डूको अहं पुरे आसिमुदके वारिगोचरो । तव धम्मं सुणन्तस्स अवधि वच्छपालको ॥२॥ मुहुत्तं चित्तपसादस्स इद्धि परस यसञ्च मे । अनुभावञ्च मे पस्स वण्णं पस्स जुतिञ्च मे ॥३॥ ये च ते दीघमद्धानं धम्मं अस्सोसुं गोतम । पत्ता ते अचलानं यत्थ गन्वा न सोचरेति ॥४॥ मण्डूक देवपुत्तविमानं पठमं ॥१॥
५२ – रेवतिविमानं (५२)
चिरप्पवासिम्पुरिसं दूरतो सोत्थिमागतं ।
तिमित्ता सुहज्जा च अभिनन्दन्ति आगतं ॥ १॥ तथैव कतपुञ्ञम्पि अस्मा लोका परं गतं । पुञ्ञानि पटिग्गण्हन्ति पिय जति व आगतं ॥२॥ उहि रेवते सुपापधम्मे अपास्तं द्वारमदानसीले । नस्साम तं यत्थ थुनन्ति दुग्गता समप्पिता नेरयिका दुक्खेनाति ॥ ३ ॥ इच्चेव वत्वान यमस्स दूता ते द्वे यक्खा लोहितक्खा ब्रहन्ता । पच्चेकबाहासु गहेत्वा रेवति पक्कामयिंसु देवगणस्स सन्तिके ॥४॥ आदिच्चवणं रुचिरं पभस्सरं व्यम्हं सुभं कञ्चनजालछन्नं । कस्सेतं आकिण्णजनं विमानं सुरियस्स रंसी रिव जोतमानं ॥५॥ नारीगणा चन्दनसारलित्ता उभतो विमानं उपसोभयन्ति । तं दिस्सति सुरियसमानवण्णं को मोदति सग्गप्पत्तो विमानेति ॥ ६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com