________________
७८ ]
अनकवण्णविमानं
[७३
यदा सो अद्धरत्तायम्बोधाय अभिनिक्खमी । सो मं मुहि पानीहि जालितम्बनखेहि च ॥१६॥ सत्थिं आकोटयित्वान वह सम्मातिमब्रवि । अहं लोकं तारयिस्सं पत्तो सम्बोधिमुत्तमं ॥१७॥ तम्मे गिरं सुणन्तस्स हासो मे विपुलो अहु । उदग्गचित्तो सुमनो अभिसिसि तदा अहं ॥१८॥ अभिरुळ्हञ्च में अत्वा साक्यपुत्तं महायसं । उद्दग्गचित्तो मुदितो वाहिस्सं पुरिसुत्तमं ॥१९।। परेसं विजितं गन्त्वा उग्गतस्मिं दिवाकरे । ममं छन्नञ्च ओहाय अनापेक्खो अपक्कमि ॥२०॥ तस्स तम्बनखे पादे जिह्वाय परिलेहसिं। गच्छन्तञ्च महावीरं रुदमानो उदिक्खस्सं ॥२१॥ अदस्सनेनहं तस्स सक्यपुत्तसिरीमतो। अलत्थं गरुकाबाधं खिप्पं मे मरनं अहु ॥२२॥ तस्सेव आनुभावेन विमानमावसामहं । सब्बकामगुणूपेतं दिब्बं देवपुरम्हि च ॥२३॥ यञ्च मे अहु वाहासो सई सुत्वान बोधिया। तेनेव कुसलमूलेन फुसिस्सं आसवक्खयं ॥२४॥ सचे हि भन्ते गच्छेय्यासि सत्थु बुद्धस्स सन्तिके। ममापितं वचनेन सिरसा वज्जासि वन्दनं ॥२५॥ अहम्पि दटुंगच्छिस्सं जिनं अप्पटिपुग्गलं। दुल्लभं दस्सनं होति लोकनाथान तादिनन्ति ॥२६॥ सो च कतञ्ज कतवेदि सत्थारं उपसङकमि। सुत्वा गिरं चक्खुमतो धम्मचक्खं विसोधयि ॥२७॥ विसोधयित्वा दिट्रिगतं विचिकिच्छा वतानि च। वन्दित्वा सत्युनो पादे तत्थेवन्तरघायथाति ॥२८॥
कन्थकविमानं सत्तमं ॥७॥
८२–अनेकवण्णविमानं (७८) अनेकवण्णं दरसोकनासनं विमानमारुय्ह अनेकचित्तं। परिवारितो अच्छरानं गणेन सुनिम्मितो भूतपती व मोदसि ॥१२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com