Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रिदुर्गाशङ्करसंस्कृतग्रन्थमालायाः कर्मकाण्डविभागे तृतीयपुष्पम् । __अथ शुक्लयजुर्वेदीयग्रहशान्तिप्रयोगः
सिद्धपद, (सिद्धपुर) निवासिना ठाकरोपाद्धविद्वद्वर-उमाशङ्करतनुजनुषा श्रीवालुकेश्वरसंस्कृतवैदिकपाठशालाप्रधाना ध्यापकेन दुर्गाशङ्करशास्त्रिणा लोकोपकृतये सह्य टिप्पण्यादिभिः समलङ्कृत्य परिशोध्य प्रकाशितः ॥
शकाब्दाः १८५१ । विक्रमाब्दाः १९८५ । खिस्ताब्दाः १९२९ । ॥ सिद्धपुरे कृतवसतिर्मेनोमाशङ्कराङ्गसंभूतः । दुगोशङ्करशास्त्री ग्रहशान्ति मुद्रयामास ।। अस्य पुनर्मुदणे सर्वेऽधिकारा राजशासनानुसारेण प्रकाशयित्रा स्वायत्ती
प्रथमावृत्तिः। मूल्यं रूपकमेकम्. (१)
KUSUMMITypews
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ सद्गुरुवर्यश्रीचेतनानन्दप्रशस्तिः ॥
चिदेव सर्व चिति मासमानं चितो विभिन्न नहि किञ्चिदस्ति ॥समस्तलोकानिति बोधयन्तं तं चेतनानन्वगुरुं भजेऽहम् ॥१॥ आनन्दमानन्दकर प्रमोद मोदप्रद सौख्यमयं सुतोषम् ॥ अद्वैतमाद्यन्तविहीनमेकं तं चेतनानन्दगुरुं भजेऽहम् ॥२॥ सदयहृदयकान्तं पूज्यमानं सुसभ्यग्रंथितललितपयैर्वर्ण्यमानं कवीन्द्रैः ।। भुवि वितरणलक्ष्मी प्रीतिपूर्व वधानं परमगुरुमहं तं चेतनानन्दमीडे॥३॥ मुखकमलसुधांशोक्सुिधा प्रस्रवन्तं जनहितशुभकार्योत्तारणामस्थितं यम् ॥ निजगुणगणकीर्त्यान्तर्गतं सज्जनानां परमगुरुमहं तं चेतनानन्दमीडे॥४॥ ददतमतिसहायं दीनगीर्वाणवाण्यां स्वयमतिशयहर्षादुत्सुकेभ्यः शिशुभ्यः ॥ सविनयनयदात्रीमार्यवाचं वहन्तं परमगुरुमहं तं चेतनानन्दमीडे ॥ ५॥ सततममरवाणीशोभिविद्वज्जनानां स गुरुरिव सुराणां
शोभमानः समायाम् ॥ निजनिकटगताँस्तान्सत्पथे योजयन्तं परमगुरुमहं तं चेतनानन्दमीडे॥६॥ अतिशयमीर्वाणविद्याभूषण शास्त्री चपलानामिन्द्रियाख्याधराणामचपलमतिदुर्ग दुर्जयानामरीणाम् ॥ नगवदचलचित्तं सत्यमात्रैकनिष्ठं परमगुरुदुर्गाशङ्कर उमाशङ्कर शर्मा. महं तं चेतनानन्दमीडे॥७॥ प्रबलगुणगणानामेकपात्रं धरायां प्रशमितदुरिताना भाजनं मङ्गलानाम् ॥ जगति निखिलजन्तुश्रेयसे यत्नवन्तं परमगुरुमहं तं चेतनानन्दमीडे॥८॥ सततमभिसरन्तं सत्पथे नीतियुक्तं हरचरणसरोजे सर्वदेवैकचित्तम् ॥ सुकविरचितकाव्योपानमध्ये बसन्तं परमगुरुमहं तं चेतनानन्दमीडे॥९॥ यस्मादाप्ता विद्याऽज्ञानतमोनाशिनी मया शिष्टात् ॥ दुर्गाशङ्करनामा तस्याजगनिसरोरुहं यह नौमि ॥ १०॥ इति सद्गुरुवर्यश्रीचेतनानन्दप्रशस्तिः ।।
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रीदुर्गाशङ्करसंस्कृतग्रन्थमालानां ब्राह्मणोए आवश्यक संग्राह्य पुस्तको.
कर्मकाण्डविभाग. १ ब्रह्मकर्मसमुच्चय-यजुर्वेदी विप्रोए अवश्य सङ्ग्राह्य छे. एमां १ प्रातरुत्थानविधि २ भूमिस्पर्श ३ प्रातःस्मरण ४ मूत्रपुरीपोत्सर्गविधि ५ दन्तधावनविधि ६ नयाची नित्यस्नानप्रयोग ७ गृहे प्रातःस्नानप्रयोग ८ हेमाद्रिस्नानप्रयोग गौणस्नानविधि १० दशविधस्नानप्रयोग ११ प्रातःसन्ध्या १२ पञ्चायतनदेवतास्थापनप्रकार शिवपञ्चायतनपूजा १३ मध्याह्नसन्ध्या १४ सूर्योपस्थान १५ ब्रह्मयज्ञ १६ निन्यतर्पण १७ वैश्वदेव १८ भोजनविधि १९ कात्यायनपरिशिष्ट भोजनसूत्र २० सायंसन्ध्या २१ शयनविधि २२ दारोपगमविधि २३ दशविधस्त्रीसङ्ग २४ यज्ञोपवीत निर्माणप्रकार २५ नूतनयज्ञोपवीतधारणप्रयोग २६ प्रमादायज्ञोपवीतनाशे विशेषप्रयोग २७ सूतके सन्ध्याविधि २८ सूत्रोक्तत्रिकालसन्ध्या २९ भस्मोदूलनप्रयोग ३० रुद्राक्षधारणपयोग ३१ भूशुद्धि ३२ भूतशुद्धि ३३ प्राणप्रतिष्ठा ३४ अन्तर्मातृका ३५ बहिर्मातृका ३६ महान्यास ३७ लघुन्यास ३८ रुद्रपूजन ३९ पञ्चवजन ४० ऋष्यादिस्मरणपूर्वकरुद्राभिषेक (रुद्राष्टाध्यायी) ४१ रूपरुद्रपकार ४२ रुदैकादशिनीप्रकार ४३ भगवद्गीतानो पन्दरमो अध्याय ४४ श्रीसूक्त ४५ सबीजनवग्रहमन्त्र जपप्रयोग ४६ चण्डी कवच ४७ एकषष्ट्युत्तरशतघापक्षमहारुद्रे अन्वाधान ४८ कुशकण्डिका ४९ आधारावाज्यभागहोम ५० द्रव्यत्यागसङ्कल्प ५१ अग्निपूजन ५२ अनौरुद्रध्यान ५३ अनौरुद्रपूनन ५४ वराहुति ५५ ग्रहमण्डलदेवताहोम ५६ सविनियोगशिवसङ्कल्पसूक्तहोम ५७ सविनियोगपुरुषसूक्तहोम ५८ सविनियोगनारायणसूक्तहोम ५९ सविनियोग अप्रतिरथसूक्तहोम ६. सविनियोगमैत्रसूक्तहोम ६१ सविनियोग अस्त्ररूपाङ्ग शतरुद्रियाध्यायहोम ६२ एकषष्ट्युतरपक्षाश्रयेण प्रधानहोम ६३ सविनियोग महच्छिरोरूप वयंसोमेत्यष्टकण्डिकाहोम ६४ सविनियोगशान्त्यध्यायमन्त्रहोम ६५ त्रयस्त्रिंशतखात्मकहरिहरात्मकद्वादशलिङ्गतोभद्रदेवताहोम ६६ रुद्रपीठदेवताहोम ६७ ग्रहपीठस्थ सर्वतोभद्रदेवताहोम ६८ ब्रह्मादिवास्तुपीठदेवताहोम ६९ रुद्रकल्पगुमानुसारिस्कान्दकाशीखण्डोक्तागजाननाविमूगलोचनान्ताश्चतुःषष्टियोगिनीपीठदेवताहोम ७० एकपश्चाशत्क्षेत्रपालपीठदेवाहोम ७१ अनादिष्टप्रायश्चित्तहोम ७२ स्विष्टकृद्धोम ७३ बलिदान ७४ पूर्णाहुतिहोम ७५ वसोर्धाराहोम ७६ रुद्रस्तुति ७७ आमप्रदक्षिणा ७८ भाारण -
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
संम्रप्राशनादिप्रणीताविमोकान्तकर्म ८० श्रेयोदान ८१ दक्षिणादान ८२ स्वर्णादिमहादान ८३ यजमानाभिषेक ८४ अवभृथस्नानप्रयोग ८५ घृतपानदान ८६ देवताविसर्जन ८७ पीठादिदान ८८ अग्निविसर्जन ८९ मण्डपदान ९० कर्मसंपूर्णतावाचन ९१ प्रैषात्मकपुण्याहवाचन ९२ एकधा ९३ त्रेधा ९४ पोढाषोडशधा ९५ चतुश्चत्वारिंशद्धा इत्यादि विभागात्मकरुदहोमस्वाहाकारोविगेरेपंचाणु विषयोथी भरपूर छे. मूल्यमात्र रुपैया बे २
२ ग्रहशान्तिप्रयोग- गणपतिपूजन २ पुण्याहवाचन ३ मातृकापूजन ४ बसोर्धारापूजन ५आयुष्यमन्त्रजप ६ नान्दिश्राद्ध ७ आचार्यादि ऋत्विग्वरण ८ दिनक्षण ९ पञ्चगव्यकरण १० भूमिप्रोक्षण ११ भूम्यादिपूजन १२ अग्निप्रतिष्ठापन १३ ग्रहमण्डलदेवतास्थापनप्रतिष्ठापूजन प्रयोग १४ अग्न्युत्तारण १५ प्राणप्र. तिष्ठाप्रयोग १६ अन्वाधान १७ कुशकण्डिका १८ द्रव्यत्यागसङ्कल्प १९ अग्निपूजन २० वराहुति २१ ग्रहमण्डलदेवताहोम २२ गुग्गुलहोम २३ शत्रुहोम २४ लक्ष्मी होम २५ व्याहतिहोम २६ उत्तरपूजन २७ स्विष्टकृद्धोम २८ नवाहुतिहोम २९ बलिदान ३० पूर्णाहुतिहोम ३१ वसोर्धाराहोम ३२ भस्मधारण ३३ पूर्णपात्रदान ३४ श्रेयोदान ३५ दक्षिणादान ३६ यजमानाभिषेक ३७ घृतपात्रदान ३८ भूयसीदक्षिणाप्रदान ३९ पीठादिवान ४० ममिविसर्जन ४१ देवताविसर्जन ४२ कर्मसंपूर्णतावाचन ४३ प्रेषात्मकपुण्याहवाचन ४४ ग्रहशान्तिसाहित्यनी यादी ४५ ग्रन्यकतृप्रशस्ति ४६ ग्रहशान्युपयोगीपरिभाषा ४७ महशान्तिप्रयोगानुक्रम ॥ १ प्रमाणे सुडतालीस विषयोथी भरपूर छे. मूल्यमात्र रुपैयो एक.
३ सदस्वाहाकारसमुच्चय-१ एकधा २ वेधा ३ घोढा ४ षोडशधा ५ चतुश्चत्वारिंशद्धा ६ अष्टचत्वारिंशद्धा ७ कषष्टयुत्तरशतधा पञ्चविंशत्युत्तरचतुःशतधा ए आठ विभागो ८ एकषष्ट्युत्तरशतधा पक्षनो आश्रय लइने ९ अन्वाधान १० कुशकण्डिका ११ आधारावाज्यभागहोम १२ द्रव्यत्यागसङ्कल्प १३ अमिपूजन १४ अनौ रुद्रध्यानं १५ अनौ रुद्रपूजन १६ वराहुति १७ ग्रहमण्डलदेवताहोम १८ सविनियोगशिवसङ्कल्पसूक्तहोम १९ सविनियोगपुरुषसूक्तहोम २० सविनियोगनारा यणसूक्तहोम २१ सविनियोग अप्रतिरथसूक्तहोम २२ सविनियोगमैत्रसूक्तहोम २३ सविनियोग अत्ररूपाङ्गशतरूद्रियाध्यायहोम २४ एकपट-युत्तरपक्षाश्रयेण प्रधानहोम २५ सविनियोगमहच्छिरोरूपवयंसोमेत्यष्टकण्डिकाहोम २६ सविनियोगशान्त्यध्यायमन्त्रहोम २७ त्रयविंशतखात्मकहरिहरात्मकदावशलिङ्गतोभद्रदेवताहाम २८ रुवदेवताहोम २९ ग्रहपीठस्थसर्वतोभद्रदेवताहोम ३० ब्रह्मादिवास्तुपीठदेवताहोम ३१ रुद्रकल्पद्रुमानुसारिस्कान्दकाशीखण्डोक्ता गजाननाविमृगलोचनान्ताश्चतुःषष्टियोगिनीपीठदेवताहोम ३२ एकपञ्चाशत्क्षेत्रपालपीठदेवताहोम ३३ अनादिष्टप्रायश्चित्तहोम ३४ स्विष्टकृद्धोम ३५ बलिदान ३६ पूर्णाहुतिहोम ३७ वसोर्धाराहोम ३८
For Pricate and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुद्रस्तुति ३९ अग्निप्रदक्षिणा ४० भस्मधारण ४१ संस्रवप्राशनादिप्रणीताविमोकान्तकर्म ४२ श्रेयोदान ४३ दक्षिणादान ४४ स्वर्णादिमहादान ४५ यजमानाभिषेक ४६ अवयस्नानप्रयोग ४७ घृतपात्रदान ४८ देवताविसर्जन ४९ पीठादिदान ५० अग्निविसर्जन ५१ मण्डपदान ५२ कर्मसंपूर्णतावाचन ५३ प्रेषात्मक पुण्याहवाचन ए प्रमाणे त्रेपन विषयोथी ग्रथित छे. मूल्य मात्र रुपैयो एक. १
४ पारस्करगृह्यसूत्र अने रुद्रसूत्र तथा चरणव्यूह - शुक्लयजुर्वेदमाध्यन्दिनीयशाखाना विप्रोमाटे सोळे संस्कार करावत्रा तथा अभिषेकात्मक अने होमात्मक महारुद्र कराववा तथा चारे वेदोनी शाखाओ विगेरे जाणवामाटे अत्युपयोगी छे. मूल्य रुपैयो एक. १
५ उपयुक्तमन्त्रसमुच्चय ( मन्त्रसंहिता ) - शुक्लयजुर्वेदमाध्यन्दिनीय शाखाना विप्रो माटे प्रयोगने अनुसरी शान्तिसूक्त, मद्रसूक्त, शिखाबन्धन, पवित्र धारण, तिलकधारण, दिग्रक्षण, वरुणावाहन, प्रतिष्ठापन, प्रोक्षण, दीपपूजन, गणेशावाहन, आसन, पाद्य, अर्ध, आचमनीय, स्नान, पञ्चामृतस्नान, गन्धोदक स्नान, उद्वर्तनस्नान, शुद्धोदक स्नान, वस्त्रार्पण, यज्ञोपवीतार्पण, गन्धार्पण, अक्षतार्पण, पुष्पार्पण, दुर्वार्पण, सौभाग्यद्रव्यार्पण, धूपार्पण, दीपार्पण, नैवेद्यार्पण, ताम्बूलार्पण, फलार्पण, दक्षिणार्पण, नीराजन, मन्त्रपुष्पाञ्जलि, प्रदक्षिणा, भूमिस्पर्श, यवप्रक्षेप, कलशस्थापन, गन्धप्रक्षेप, धान्यप्रक्षेप, सर्वोषाधिप्रक्षेप, पञ्चपल्लव प्रेक्षप, सप्तमृद्प्रक्षेप पूर्णपात्रनिधान, दीर्घायुध्यबुवण, आर्शीवाद, पुण्याहवाचन, अभिषेचन, नीराजन, भूमिपूजन, कूर्मपूजन, अभ्रिग्रहण, खनन, जलसेचन, यवनिक्षेप, स्तम्भोच्छ्रयण, स्तम्भरोपण, स्तम्भस्थिरीकरण, शाखासुतैलारोपण, गौर्यादिषोडशमातृकावाहन, श्रयादिसप्तवसोर्धारावाहन, आयुष्यमन्त्रजप, पितृविसर्जन, पित्रनुवजन, आचार्यवरण, ब्रह्मवरण, सदस्यवरण, ऋत्विग्वरण, पत्नीकङ्कणबन्धन, पञ्चगव्यकरण, अग्निस्थापन, अग्निध्यान, सूर्यादिग्रहमण्डलदेवतावाहन विगेरेना मन्त्रो छे तथा पुण्याहवाचनोपयोगी चारे वेदोना अने ब्राह्मणनामन्त्रो सङ्कलित छे. मूल्य आना बार. ( रु. ०111 )
६ पुराणोक्तसर्वपूजा अने तान्त्रिक देवीपूजा – जेमा आचमन, प्राणायाम, तिलकधारण, भद्रसूक्त, देवतानमस्कार, गणपत्यादिस्मरण, सङ्करूप, दिग्रक्षण, कलशाराधन, शङ्खघण्टार्चन, पवित्रीकरण, दीपपूजन, ध्यान, आवाहन, आसन, पाय, अर्घ्य, आचमनीय, पञ्चामृतस्नान, गन्धोदकस्नान, उद्वर्तनस्नान, शुद्धोदकस्नान, पूर्वाङ्गपूजन, अभिषेकस्नान, वस्त्र, यज्ञोपवीत, गन्ध, अक्षत, पुष्प, सौभाग्यद्रव्य, धूप, दीप, नैत्रेय, मध्येपानीय, ताम्बूल, फल, दक्षिणा, नीराजन, मन्त्रपुष्पाञ्जलि, प्रदक्षिणा, प्रार्थनापूर्वक नमस्कार, राजोपचार, विशेषार्ध इत्यादि उपचारापणना सुललित मन्त्रो छे अने तान्त्रिक देवीपूजा पण छे. जेमां राजोपचारपूजन
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( चतुःषष्ट्युपचारपूजन ) करवानां रमणीय पयो छे तथा आवरणपूजाविधि दिगेरे अत्युपयोगी विषयो छे: शतचण्डी, सहस्रचण्डी आदि प्रयोगोमां देवीपूजन करवामाटे याज्ञिक ब्राह्मणोए अवश्य संग्राह्य छे. मूल्य आना छ. =
७ वेदोक्त सर्वपूजा अने रुद्राष्टाध्यायी - शुक्लयजुर्वेदमाध्यन्दिनीय शाखाना विप्रोमाटे सर्वेदेवोना पूजनोपयोगी स्वरसहित मन्त्रोनो अपूर्व संग्रह छे अने रुद्रकल्पद्रुमानुसारी रुद्राष्टाध्यायी पण स्वरसहित छे. मूल्य आना चार.
८ ब्रह्मनित्यकर्मसमुच्चयप्रथम भाग - शुक्ल यजुर्वेदमाध्यन्दिनीयशाखाना विप्रोमाटे प्रातरुत्थानथी प्रातःसन्ध्या सुधीनुं एटले ब्राह्ममुहूर्तथी पोणाचार घडीना (दोढ कलाकना ) प्रथममागनुं आह्निक के जेमां प्रातरुत्थान, करतलावलोकन, भूमिस्पर्श, प्रातःस्मरण, मूत्रपुरीषोत्सर्ग विधि, दन्तधावनविधि, गृहेप्रातः स्नानप्रयोग, गौणस्नानो, प्रातः सन्ध्याप्रयोग अने सूत्रोक्त त्रिकालसन्ध्या. एटला विषयो गुजराती भाषामां समजण साथे छे तेमज प्रत्येक विजयोसम्बन्धी शास्त्रीयवचनो तथा मध्याह्न अने सायंसन्ध्या टिप्पणीमां छे, मूल्य मात्र आना चार.
सामवेदत्रिकाल सन्ध्या - सामवेदी विप्रोमाटे त्रिकालसन्ध्या, गोभिलप्रणीत सन्ध्यासूत्र तथा सामवेदीयपुरुषसूक्त सस्वर छे, मूल्य आना त्रण. १० आरतिसमुच्चय-गणपति, देवी, शिव, पञ्चायतन, विष्णु, नृसिंह, राम अने भागवतादिनी बीश आरतिओ अने मङ्गलाष्टक छे. मूल्य आना बे.
ज्योतिष विभाग
११ जातकालङ्कार - जन्मकुंडली उपरथी जिन्दगीनुं भविष्य जाणानो आरसो. एमां शरीर, धन, बन्धु, माता पिता, वाहन, सन्तान, बुद्धि, विद्या, रोगशत्रु, स्त्रीसुख, मृत्यु, धर्म, राज्य, व्यापार, लाभ, व्यय इत्यादि वृत्तान्त जाणवाना अढीसो विषयो छे. आ ग्रन्थ पासे राखवाथी साधारण गुजराती वांचनार पण पोतानी जन्मकुंडली उपरथी शुभाशुभ वृत्तान्त सहज जाणी शके छे. मूल संस्कृत श्लोको, पदच्छेद अने शब्दे शब्दनो अन्ययार्थ होवाथी प्राथमिक ज्योतिःशास्त्र भणारा विद्यार्थीओने तथा भणावनारा शिक्षकाने अत्युपयोगी छे. मूल्य रुपैया बे. २
१२ ग्रहगोचरज्योतिष - मूळसहित गुजराती भाषान्तर छे. गोचरराशिमां रहेला महोनु शुभाशुभ फल, पनोती अने तेना पायानुं फल इत्यादि जाणवामाटे उपयोगी छे. मूल्य आना व्रण. मलवानुं ठेकाणं - शास्त्री दुर्गाशङ्कर उमाशङ्कर शर्मा, वालुकेश्वर पाटशाला, मुंबई नंबर ६.
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ॥ श्रीभाइशङ्कराज्जातः स उमाशङ्करो द्विजः ॥ पिता मे सुकृती जन्मप्रदाता गुरुरादिमः ॥१॥ शुक्लोपालमहानन्दतनयो देवशङ्करः॥ दीक्षागुरुर्द्वितीयोऽगात्पश्चाद्भूत्वा यतिविम् ॥ २॥ वेदान्तादिवृहद्विद्यां सरहस्यामुपादिशत् ॥ गुरुः श्रीचेतनानन्दब्रह्मचारी तृतीयकः ॥३॥ एतां गुरुत्रयीं स्मृत्वा दुर्गाशङ्करशास्त्रिणा ।। ग्रहशान्तिर्वेदीकीयं यथामति विरच्यते ॥४॥ श्रमोऽयं क्रियते नूनं परोपकृतये मया ॥ स्यान्यूनमिह यत्किञ्चित्क्षन्तव्यं तत्स्वयं बुधैः॥५॥ | अथ वैदिकग्रहशान्तिप्रयोगप्रारम्भः ॥ कृतमङ्गलस्नानः स्वलतः सम्भृतमङ्गलसम्भारो निर्णेजनान्तपञ्चमहायज्ञान्त कृतनित्यक्रियः परिहिताहतसोत्तरीयवासाः मङ्गलरङ्गवल्लीमण्डितशुद्धस्थले श्रीपादिप्रशस्तदारुनिर्मिते कुशोत्तरकम्बलाद्यास्तृते स्वासने पाड्युखो यजमान ऊणेवस्वाच्छादिते पोठे उपविश्य पत्नी स्वदक्षिणतः प्राड्युखीमुपवेशयेत् ।। शिखाबन्धनम्-मानस्तोक इति मन्त्रस्य कुत्सऋषिः जगतीछन्दः एको रुद्रोदेवताशिखाबन्धने विनियोगः॥ *मानस्तोकेतनयेमानआयुषिमानोगोषुमानोऽअश्वपुरीरिष: । मानौवीरान्द्रभामिनौबधीहविष्म॑न्तरसमित्वाहवामहे॥ ॥ इत्यङ्गुष्ठमात्रांशिखांनैर्ऋत्यांचनीयात् ॥
___पवित्रधारणम्-सव्यहस्ते कुशत्रयं दक्षिणहस्ते कुशद्वयं धारयेत्-ॐपवित्रेस्थोवैष्णव्यासवितुर्व प्रसवऽउत्पुनाम्यच्छिद्रेणपविणसूय॑स्यरश्मिभि+॥२॥ तस्यतेपवित्रपतेपवित्रपूतस्य॒यत्कमिदं पुनेतच्छकेयम् ॥ ॥ अनामिकयोरेकैकं पावित्रं धारयेत् ॥ |
आचमनम् *केशवायनमः स्वाहा ॐनारायणायनमः स्वाहा माधवायनमः स्वाहा ॥ हस्तप्रक्षालनम्-ॐगोविन्दायनमः॥ | प्राणायामः-प्रणवस्य परब्रह्मऋषिः । परमात्मादेवता । दैवी गायत्रीछन्दः । भूरादिसप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमा-N त्रिवसिष्ठकश्यपा ऋषयः । अग्निवायुसूर्यवृहस्पतिवरुणेन्द्रविश्वेदेवादेवताः । गायत्र्युष्णिगनुष्टुब्बृहतीपद्धित्रिष्टुब्जगत्यश्छन्दांसि । तत्सवितुरि त्यस्य विश्वामित्रऋषिः । सविता देवता । गायत्रीछन्दः । आपोज्योतिरित्यस्य प्रजापतिऋषिः । ब्रह्माग्निवायुसूर्योदेवताः । यजुश्छन्दः ।
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्तिक
| गणपतिपूजनमः
॥१
॥
सर्वेषां प्राणायामे विनियोगः ॥ ॐभूः ॐभुवः स्वः महः जनः तपः *सत्यम् अतत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि ॥ थियो । योन प्रचोदयात् ॥॥ ॐआपोज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ एवं पूरकः कुम्भकः रेचकः क्रमेण त्रिवार पठेत् ॥ | यजमानललाटे तिलकं कुर्यात्-*स्वस्तिनऽइन्द्रोवृद्धश्रवाहस्वस्तिन पूषाविश्ववेदाट ॥ स्वस्तिनस्तार्योऽअरिष्टनेमिहस्वस्तिनोबृहस्पतिर्दधातु ॥ २६ ॥ स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं वरदास्तु सदा तव ॥ | भद्रसूक्तं पठेत्-ॐआनोभद्राकतवोयन्तुविश्वतोदब्धासोऽअपरीतासद्भिद ॥ देवानोथासमिद्धेऽअसन्नायुवोरक्षितारोदिवेदिवे ॥३६॥ देवानाम्भद्रासुमतियतान्देवाना रातिभिनोनिवर्त्तताम् ॥ देवानासख्यमुपसेदिमावयन्देवानऽआयुरमतिरतुजीवसे ॥३५॥ तान्पूर्वयानिविदाहूमहेवयम्भगम्मित्रमदितिन्दक्षमस्त्रिधम् ॥ अर्य्यमणंबरुण सोममुश्विनासरस्वतीनसभगामयस्करत ॥ १६ ॥ तन्नोबातोमयोभुवातुभेषजन्तन्मातापृथिवीतत्पिताद्यौ? ॥ तद्ग्रावाण सोमसुतोमयोभुवस्तदश्विनाशृणुतन्धिष्ण्यायुवम् ॥ ३६॥ तमीशानञ्जगतस्तस्त्थुषस्पर्तिन्धियाञ्जिन्वमवसेहूमहेवयम् ॥ पूषानोयथावेदसामसदृधेरक्षितापायुरदब्धहस्वस्तये ॥ १६ ॥ स्वस्तिनऽइन्द्रोंवृद्धश्रवास्वस्तिन+पूषाविश्ववेदाट । स्वस्तिनस्ताक्ष्योऽअरिष्टनेमिहस्वस्तिनोबृहस्पतिर्दधातु ॥ ३९ ॥ पृषदश्वामरुतःपृश्निमातरशुभंय्यावानोविदथेषुजग्मयह ॥ अग्निजिवामनवमूरचक्षसोविश्वनोदेवाऽअवसागमनिह ॥३६॥ भद्रङ्कर्णेभिशृणुयामदेवाभद्रम्पश्येमाक्षभिर्यजत्रा ॥ स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहिदेवहितय्यदायु ॥२३॥ शतमिन्नशरदोऽअन्तिदेवाघानचक्क्राजरसन्त॒नूनाम् ॥ पुत्रा सोपत्रपितरोभवन्तिमानौमद्ध्यारीरिषतायुगन्तोट ॥ २३ ॥ अदितिौरदितिरन्तरिक्षमर्दितिर्मातासपितासपुत्र ॥ विश्वेदेवाऽअदितिपऋजनाऽअदितिर्जातमदितिजनित्वम्॥वाद्यौटशान्तिरन्तरिक्षशान्ति पृथिवीशान्तिरापदंशान्तिरोषधयाँशान्ति ॥ वनस्पतयशान्ति
॥१
॥
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वेदेवाशान्तिब्रह्मशान्तिहसर्वशान्तिशान्तिवशान्तिहंसामाशान्तिरेधि ॥४॥ ययतहसमीहंसेततानोऽअभयङ्करु ॥शन कुरुपजांभ्योभयनपशुभ्यः ॥१॥ सुशान्तिर्भवतु ॥
देवतानमस्कार:-श्रीमन्महागणाधिपतयेनमः इष्टदेवताभ्योनमः कुलदेवताभ्योनमः ग्रामदेवताभ्योनमः स्थानदेवताभ्योनमः लावाणीहिरण्यगर्भाभ्यानमः श्रीलक्ष्मीनारायणाभ्यांनमः श्रीउमामहेश्वराभ्यांनमः शचीपुरन्दराभ्यानमः मातापितृचरणकमळेभ्योनमः सर्वेलाभ्योदेवेभ्यो नमः श्रीगुरुभ्योनमः परमगुरुभ्योनमः परमेष्ठिगुरुभ्योनमः परात्परगुरुभ्योनमः सर्वेभ्योब्राह्मणेभ्योनमोनमः निर्विघ्नमस्तु ||
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि।विद्यारम्भे विवाहे च प्रवेशे निर्गमेतथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥ शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये| नमः।। सर्वमङ्गलमाङ्गल्येशिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ सर्वदासर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां । हृदिस्थो भगवान्मङ्गलायतनं हरिः। तदेवलग्नंसुदिनंतदेव ताराबलचन्द्रबलंतदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽतियुगं स्मरामि।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्रश्रीविजयो भूतिर्बुवानीतिर्मतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विनायक |गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ | सङ्कल्पः-विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परादें श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमचरणे भरतवर्षे जम्बुद्वीपे रामक्षेत्रे परशुरामाश्रमे दण्डकारण्यदेशे श्रीगोदावर्याः पश्चिमदि
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० ॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्भागे श्रीमल्लवणाब्धेरुत्तरेतीरे अमुके श्री शालिवाहनशके अमुकनामसंवत्सरे तथा अमुके श्रीविक्रमवर्षे अमुकनामसंवत्सरे अमुकायने अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकराशिस्थितेचन्द्रे अमुकराशिस्थितेश्रीसूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ ममात्मनः श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं मम सुतस्य करिष्यमाण उपनयने ग्रहानुकूलतासिध्यर्थं मण्डपस्थापनपूर्वकं ग्रहशान्तिं करिष्ये ||
पुनर्जलमादाय तदङ्गतया गणपतिपूजनं स्वस्तिपुण्याहवाचनं अविघ्नपूजनं मण्डपदेवतापूजनं मातृकापूजनं वसोद्धरापूजनं आयुष्यमन्त्रजपं नान्दीश्राद्धश्चाहं करिष्ये || पुनर्जलमादाय तत्रादौ दिग्रक्षणं कलशार्चनं च करिष्ये ।
दिग्रक्षणम् - वामहस्ते गौरसर्षपान्गृहीत्वा - ॐ क्षो॒हणंच लगृह नैवैष्ण॒वी मिदम॒हन्त॑व॑ल॒गमुत्क॑रामिषम्मे॒निष्ट॑यो॒यम॒मात्यो॑निच॒खानेदम॒हन्त॑व॑ल॒गमुल्क॑िरामि॒यम्मे॑समा॒नो घमस॑मानोनिच॒खाने॒दम॒हन्त॑व॑ल॒गमुत्क॑रामिय मे संवैधुर्य्यम संबन्धुर्निच॒खाने॒दम॒हन्त॑व॑ल॒गमुत्क॑िरामिये॑म्मसजा॒तोष॒मस॑जातोनच॒खानोत्कृ॒त्याङ्गि॑रामि ।। ।। र॒क्षो॒हणा॑यो॒वलगृ॒हन॒ ृप्पोर्क्षामिद्वेष्ष्ण॒वान॑क्षो॒ह॒र्णोवोव लग॒नो व॑नयामिवैष्ण॒वान॑नो॒ णवोव ल गृ॒हनाव॑स्तृणामिवैष्ण॒वाव॑क्षो॒ह॒णवा॑चल॒ग॒हना॒ऽउप॑दधामिवैष्ण॒वीर॑क्षो॒णवा॑व लगृ॒हना॒पहामित्रॆष्ष्ण॒वीवैष्ष्ण॒वम॑सि वैष्ष्ण॒वास्त्य॑ - ॥ ॥ रक्ष॑सभा॒गोसि॒निर॑स्त॒रक्ष॑ऽइ॒दम॒हरोभिति॑ष्ठाम॒दम॒हङ्गरक्षोव॑वाधऽइ॒दम॒हसो॑ध॒मन्तमनयामि ॥ घृ॒तेन॑द्यावापृथिवी॒प्पोणे॑वाय॒द्याय॒ड्व॑स्तो॒काना॑म॒ग्निराज्ज्य॑स्यवे तु॒ स्वाहा॒ स्वाहा॑ कृ॒ते ऽऊ॒र्ध्वन॑भ॒सम्मारु॒च्छतम् ।। ।। र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भियोनि॒मयो॑हते ।। द्रोणे॑स॒धस्थ॒मास॑दत् || २ || अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विकर्तारस्ते नश्यन्तु शिवाज्ञया । अपक्रामन्तु भूतानि पिशाचाः सर्व१ अथवा करिष्यमाण मम सुतस्य विवाहे अथवा सुतायाः विवाहे ॥ इत्थं कर्मानुसारेणोचारणम् ॥ २ ॥ यदि प्रहशान्तिकरणपूर्वदिने मण्डपस्थापनं कृतं चेदत्र मण्डपस्थापनपूर्वकं इति न वाच्यं ग्रहशान्ति करिष्ये इत्येवोहः कार्यः ॥
For Private and Personal Use Only
गणपति- पूजनम०
॥ २ ॥
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तो दिशम् । सर्वेषामवरोधेन ग्रहशान्ति समारभे ।। यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।। भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः । ते सर्वेऽप्यपगच्छन्तु ग्रहशान्ति करोम्यहम् ॥ एतैर्मन्त्रैः सर्वदिक्षु विकिरेत् ॥
भैरवनमस्कारः- तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञा दातुमर्हसि ।। वामपादतलपार्चन भूमि त्रिः| महृत्य उदकस्पर्शः॥
उदकस्पर्शनिर्णयः॥ कात्यायन:-रौद्रराक्षसमासुरमाभिचरणिकमन्त्रमुक्त्वापियमात्मानंचालभ्योपस्पृशेदपः ।। अत्रचकारग्रहणात् तदैवत्यकर्मकृत्वेति कर्कोपाध्यायादयः सर्वेकल्पलसूत्रभाष्यकाराः व्याख्यातवन्तः ।। हेमाद्री याज्ञवल्क्योपि- पित्र्यासुरान्मन्त्रीस्तथाचैवाभिचारकान् । व्याहृल्यालभ्य चात्मानमपः स्पृष्टान्यमाचरेत् ॥ अपामुपस्पर्शनं आचमनमिति हेमा-IN
दिणाव्याख्यातं लिङ्गात् ॥ प्राइतिष्ठन्नप उपस्पृशतीति प्रवृत्य तेन पूतिरन्तरतोमेध्यावाआपोमेध्योभूत्वा व्रतमुपायानीति ॥ आलम्भमात्रं वा आचमनानुपदेशात्तस्य च नैमित्तिकत्वाच्छन्द
सामर्थ्याच ॥ अप उपस्पृशतीति लिङ्गमर्थवादमात्रं दीक्षास्नानवदिति कर्कः ॥ छन्दोगपरिशिष्टेकात्यायनः-पित्र्यमन्त्रानुद्रवणे आत्मालम्भेह्यवेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ॥ कमार्जारमूषकस्पर्श ह्याकुष्टे कोधसम्भवे । निमित्त वेषु सर्वत्र कर्म कुर्वन्नपः स्पृशेत् ।। अनुद्रवणमुच्चारणम् ॥ आत्मालम्भो हृदयस्पर्शः ॥ अवेक्षणमपि तस्यैव ।। अत्रपित्र्यमन्त्रोचारणात्मा
लम्भावेक्षणानि यज्ञादौ विहितान्येव ग्राह्याणि न लौकिकानि ॥ प्रहासे महति हासे न स्मितमात्रे ॥ मार्जारस्य मार्जारकृत एव । स्वयंकृते तु स्नानस्योत्तत्वादित्युक्तमाचारादर्श ॥ आकुष्टे पषभाषणे ॥ क्रोधसम्भवो मानसिकोपि ॥ हेमाद्रौ बृहस्पतिनाप्येवमेवोक्तम् ॥ अपः स्पृशेदित्यनेनापास्पर्शमेव विवक्षितं न त्वाचमनमिति ॥ भर्तृयज्ञपितृभूतिकर्कोपाध्यायवासुदेवगर्ग-1 श्रीअनन्तदेवयाज्ञिकादयः सर्वे कल्पसूत्रभाष्यकाराः व्याख्यातवन्तः ॥ संप्रदायादयः पद्धतिकाराश्च ॥ अत्र सर्वेषु वाक्येष्वपः स्पृशेदिति पाठादपःस्पर्टी जलस्पर्श एव याज्ञिकसम्प्रदायाविरुद्धः ॥ येषु तु उपस्पृशेदिति पाठस्तत्र तु उपस्पर्शनं आचमनमित्युक्तमाचारादर्श ॥ आपस्तम्बः-स्वप्ने क्षवधौ श्वालम्भे लोहितस्य केशानामोर्गवां ब्राह्मणस्य खियाश्चालम्भे महापर्थ -
गत्वा अमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवी च परिधायापउपस्पृशेत् ॥ हेमाद्री मार्कण्डेयपुराणे-क्षुतादौ सम्यगाचामेत्स्पृशादतृणादिकम् ॥ कुर्वीतालम्भनं वापि दक्षिणश्रवणस्य वै ॥ पायथाविभवतो होतत्पूर्वालामे ततः परम् ।। न विद्यमाने पूर्वत्र ह्युत्तरप्राप्तिरिष्यते ॥ वसिष्ठः-भुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । पञ्चस्वेतेषु चाचामेच्छ्रोत्रं वा दक्षिणं स्पृशेत् ॥
पराशर:-क्षुते निष्टीविते चैव दन्तश्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ मदनरत्ने बौधायनः-प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ विप्रस्य दक्षिणे |कर्णे सन्तीति मनुरब्रवीत् ॥ आदित्यो वरुणः सोमो वहिवायुस्तथैवच ॥ विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ।।
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० ॥ ३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशार्चनम् - स्ववामभागे पूजार्थजलपूरितकलशं संस्थाप्य तत्र वरुणावाहनम् - तत्त्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणो देवता वरुणावाहने विनियोगः- ॐ तत्त्वयामब्रह्म॑णा॒वन्द॑मान॒स्तदाशा॑स्ते॒वज॑मानोह॒विः ।। अहे॑डमानोवरुण॒हवो॒ध्युरु॑शङ्गा॑स॒मान॒ऽ आयु प्रमोषी ॥ ॥ ॐ भूर्भुवः स्वः अस्मिन्कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाश्यामि स्थापयामि ।। प्रतिष्ठापनम् - ॐमनो॑जूतिज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट॑य्य॒ज्ञस॑मि॒मन्द॑धातु ।। विश्वे॑दे॒वास॑ऽइ॒हमा॑दयन्ता॒मो इ॒म्प्रति॑ष्ठ ॥ ॥ ॐ ॥ ॐ वरुणायनमः सुप्रतिष्ठितो वरदो भव || कलशाभिमन्त्रणपूर्वकदेवतावाहनम् – अनामिकया कलशं स्पृष्ट्वा - कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा व सुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोद्यथर्वणः । अङ्गैश्व सहिताः सर्वे कलशाम्बुसमाश्रिताः ॥ अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । आयान्तु देवपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरि सरस्वति । कावेरि नर्मदे सिन्धो जलेऽस्मि - न्सन्निधिं कुरु || ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थ देहि दिवाकर || पूजनम् - पूर्वे ऋग्वेदाय नमः ॥ दक्षिणे यजुर्वेदाय नमः || पश्चिमे सामवेदाय नमः।। उत्तरे अथर्वणवेदाय नमः ।। कलशमध्ये अपाम्पतये वरुणाय नमः ।। कलशाधिष्ठातृदेवताभ्यो नमः ध्यायामि || कलशाधिष्ठातृदेवताभ्यो नमः आसनार्थे अक्षतान्समर्पयामि | | कळशाधिष्ठातृदेवताभ्यो नमः पाद्यं समर्पयामि ।। कलशाधिष्ठातृ||देवताभ्यो नमः अर्ध समर्पयामि । कलशाधिष्ठातृदेवताभ्यो नमः आचमनीयं समर्पयामि || कलशाधिष्ठातृदेवताभ्यो नमः स्नानं समर्पयामि।।। फलशाधिष्ठातृदेवताभ्यो नमः वस्त्रार्थमक्षतान्समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः यज्ञोपवीतार्थमक्षतान्समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्योनमः गन्धं समर्पयामि ।। कलशाधिष्ठातृदेवताभ्योनमः अक्षतान् समर्पयामि ।। कलशाधिष्ठातृदेवताभ्योनमः पुष्पाणि समर्पयामि ।। कलशाधिष्ठातृदेवताभ्यो नमः सौभाग्यद्रव्याणि समर्पयामि || कलशाधिष्ठातृदेवताभ्यो नमः धूपं आघ्रापयामि | | कळशाधिष्ठातृदेवताभ्योनमः
For Private and Personal Use Only
गणपतिपूजनम०
॥ ३ ॥
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
प्रदीपं दर्शयामि।।कलशाधिष्ठातृदेवताभ्यो नमः नैवेद्यं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः सपूगीफलताम्बूलं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः हिरण्यगर्भदक्षिणां समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः नीराजयामि ॥ मन्त्रपुष्पाञ्जलिः-तत्त्वायामि ॥d कलशाधिष्ठातृदेवताभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः प्रार्थनापूर्वकं नमस्करोमि ॥ अनया पूजया कलशाधिष्ठातृदेवताः साङ्गाः सपरिवाराः पीयन्ताम् ।। कलशं प्रार्थयेत्-देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्।।त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाःप्रतिष्ठिताः॥शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः। आदित्यावसवोरुद्रा विश्वेदेवाःसपैतृकासात्वयि तिष्ठन्ति सर्वेऽपि यतःकामफलप्रदाः। त्वत्प्रसादादिमा पूजा कर्तुपीहे जलोद्भव । सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा।।अङ्कुशमुद्रया सर्वाणि तीर्थानिध्यात्वा वं इति धेनुमुद्रया अमृतीकृत्य हूँ इति कवचेनावगुण्ठ्य मत्स्यमुद्रयाऽऽच्छाद्य बंवरुणायनमः इत्यनेनाष्टवारमभिमन्व्य तस्मादुदकादुदकं गृहीत्वा स्वात्मानं स्वशिरश्च सम्मोक्षेत-IN ॐ आपो हिष्ठा ॥अपवित्रः पवित्रो वा०॥ पुनःस्वल्पोदकमादाय पूजासम्भारान्सम्प्रोक्ष्य तां च भूमि सम्पोक्ष्य कलशमुद्रां प्रदशयेत् ॥ दीपपूजनम्-घृतदीप प्रज्वाल्य निर्वातस्थले निधाय-ॐअग्निोतिपाज्ज्योतिष्मान्नुक्रमोबसावर्चस्वान् ।। सहस्रदाऽअसिसह-Y सायत्त्वा ॥ ॥ ॐभूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥d गणपतिपूजनम्--ताम्रपाने सिद्धिबुद्धिसहितं महागणपतिं संस्थाप्य ध्यानम्-उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानं गेलं नागारिपक्षप्रतिभटविकट श्रोत्रतालाभिरामम् । देवं शम्भोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तं ध्याये पूजार्थमीशं गणपतिममलं धीश्वरं । कुञ्जरास्यम् ॥ ॐभूर्भुवः स्वः सिद्धिबुद्धिसहितमहागणपतये नमः ध्यायामि ॥ आवाहनम्-अंगणानान्त्वागणपति हवामहेप्पियाणान्त्वा पियपतिहवामहेनिधीनान्त्वानिधिपति हवामहेवसोमम ॥ आहमजानिग धमात्वमजासिगर्भधम् ॥3॥ ॐभूर्भुवः स्वः सिद्धिबुद्धि
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandit
ग्रहशान्ति०]
गणपतिपूजनप्र०
॥४॥
सहितमहागणपतये नमः गणपतिं आवाहयामि||आसनम्-ॐवोऽस्मिसमानानामुद्यतामिवमूर्यः । इमन्तमभितिष्ठामियोमाकश्चाभिदासति ॥ ॐ भूर्भुवः स्वः सि० म० आसनं समर्पयामि ॥ पाद्यम्-तावानस्यमहिमातोज्ज्यायाचपूरुषहापादौस्यविश्वाभूतानित्रिपादस्यामतन्दिवि ॥ ॥ ॐभूर्भुवः स्व. सि०म० पाद्यं समर्पयामि ॥ अर्घम्-ॐधामन्ते विश्वम्भुवनमधिश्रुितमन्तहसमुद्रेहान्तरायुपि ॥ अपामनीकेसामथेवऽआभृतस्तमश्याममधुमन्तन्तऽम्मिम् ॥ ७॥ॐभू० सि०म० अर्घ स० ॥ आचमनीयम्-अँइमम्मेवरुण श्रुधीहवमद्याचमृडयात्विामवस्युराचके ॥६॥ॐभू० सि० म. आचमनीयं स०॥ पयःस्नानम्-अपयसोरूपयद्यानोरूपन्धूनि ।। सोम-IN स्यरूपंवार्जिन सौम्म्यस्यरूपमामिक्षा ॥३॥भूर्भुवः स्वःसि०म० पयःस्नानं स०। पयःस्नानान्ते शुद्धोदकस्तानं स० शुद्धोदकस्नानान्ते । आचमनीयं स०॥ दघिस्नानम्-अधिकाव्णोऽअकारिपजिष्णोऽरश्श्वस्यवाजिन+॥ सरमिनोमुखाकरमणुऽआयूषितारिषत् ॥३१॥ ॐ भू०सि०म० दधिनानं स० । दधिस्नानान्ते शुद्धोदकस्तानं स० । शुद्धोदकस्नानान्ते आचमनीयं स० । घृतस्नानम्-घृतेनाञ्जन्त्सम्पथोदेवयानामजानन्याज्ज्याप्यतुदेवान् ।। अनुत्वासप्तपदिश+सचन्तास्वधामस्मैयजमानायधेहि ॥२॥ भू०सि०म० घृतस्नानं स०। घृतस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स० ॥ मधुस्नानम्-स्वाहामरुद्भिपरिश्रीयस्व दिवस स्पृशंस्पाहि ।। मधुमधुमधु ॥७॥ ॐभूर्भुवःस्वः सिद्धिबुद्धिसहितमहागणपतये नमः मधुस्नानं स० । मधुस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स०॥ शर्करास्नानम्-ॐअपारसमुहृयसमू\सन्तसमाहितम् ।। अपारसस्युयोरसस्तम्बौगृहाम्म्युत्तममुपयामगृहीतोसीन्द्रायत्वाजुष्ट्रगृह्वाम्म्येपयोनिरिन्द्रायत्वाजुष्टुतमम् ॥३॥ॐभू० सि० म० शर्करास्नानं स । शर्करास्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स०॥ गन्धोदकस्नानम् अँगन्धर्वस्त्वाविश्वावसुदंपरिदधातुविश्वस्यारिष्टथैवजमानस्यपरि धिरस्य॒ग्निरिडईडित?॥३॥भू० सि० म० गन्धोदकस्नानं स० । गन्धोदकस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं ।
॥४॥
BE
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
स. ॥ उद्वर्तनस्नानम्-ॐअशुनौतेऽअशु-पच्च्यताम्परुषापरु:॥ गन्धस्तेसोममवतुमदायरसोऽअच्युत ॥३. भू. सि०म० उद्धतनस्नानं स० । उद्वर्तनस्नानान्ते शुद्धोदकस्नानं स० शुद्धोदकस्नानान्ते आचमनीयं स०॥सर्वोपचारार्थेगन्धाक्षतपुष्पाणि समर्प्य निर्माल्यमुत्तरे विसृज्य अभिषेकः ॐनमस्तेगणपतये त्वमेव प्रत्यक्षतत्त्वमसि त्वमेवकेवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेवकेवलं हर्तासि त्वमेवसर्वे खल्विदं ब्रह्मासि त्वं साक्षादात्मासिनित्यं ऋतं वच्मि सत्यंवच्मि अवत्वंमा अववक्तारं अवश्रोतारं अवदातारं अवधातारं अवानूचानमव शिष्यं । अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात्अवचोदात्तात् अवाधरात्तात् सर्वतोमांपाहिपाहिसमन्तात् त्वंवाङ्मयस्त्वंचिन्मयः त्वमानन्दमयस्त्वंब्रह्ममयः त्वंसच्चिदानन्दाद्वितीयोसि त्वं प्रत्यक्षं ब्रह्मासि त्वंज्ञानमयोविज्ञानमयोसि सर्वजगदिदं त्वत्तोजायते सर्वजगदिदं त्वत्तस्ति | ति सर्वजगदिदं त्वयिलयमेष्यति सर्वजगदिदं त्वयिप्रत्येति त्वं भूमिरापोनलोनिलोनभः त्वंचत्वारिवाक्पदानि त्वं गुणत्रयातीत त्वं अवस्था त्रयातीतः त्वं देहत्रयातीतः त्वंकालत्रयातीतः त्वं मूलाधारस्थितोसिनित्यं त्वंशक्तित्रयात्मकः त्वांयोगिनोध्यायन्तिनित्यं त्वंब्रह्मात्वविष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वमूर्यस्त्वंचन्द्रमास्त्वंब्रह्मभूर्भुवःस्वरोम् गणादीन्पूर्वमुच्चार्य वर्णादींस्तदनन्तरं अनुस्वारः परतरः अर्धेन्दुलसितं तारेणरुद्धं एतत्तवमनुस्वरूपम् गकारःपूर्वरूपं अकारो मध्यमरूपं अनुस्वारश्चान्त्यरूपं विन्दुरुत्तररूपं नादः सन्धानं सशहितासन्धिः सैषागणेशविद्या गणकऋषिः निवृद्गायत्रीछन्दः गणपतिर्देवता गंगणपतयेनमः।एकदन्ताय विद्महे वक्रतुण्डायधीमहि तन्नोदन्तिः प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदंचवरदहस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तलम्बोदरंशूर्पकर्णकरक्तवाससम् । रक्तगन्धानुलिप्ताङ्गा रक्तपुष्पैः सुपूजितम् ।। भक्तानुकम्पिनंदेवं जगत्कारणमच्युतम् । आविर्भूतंचसृष्टयादौ प्रकृतेः पुरुषात्परम् ।। एवं ध्यायति योनित्यं सयोगी योगिनां वरः।। नमोवातपतये नमो-गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः| *अमृताभिषेकोऽस्तु भूर्भुवःस्वःसि०म० अभिषेकस्नानं समपयामि ॥ शुद्धोदकस्नानम्-ॐशुद्धवाल सर्वशुद्धवालोमणिवालस्तऽआश्विना?
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्ति०
पूजनम०
॥५॥
S
श्येत-श्येताक्षोहणस्तेरुद्रायपशुपतयेकर्णायापाऽअवलिप्तारौद्रानभोंरूपाल्पोजन्या?॥३॥ ॐभूर्भुवः स्वः सिद्धिबुद्धिसहित म० शुद्धो- गणपतिदकस्नानं समर्पयामि ॥ शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि ।। वस्त्रेण प्रमृज्य रक्तवस्त्रप्रसारिते मृन्मये पीठे पट्टे वाअरु-|| णाक्षतगोधूमैर्वा कृतेऽष्टदले पो गन्धानुलेपनपूर्वकं संस्थाप्य वस्त्रम्-असुजातोज्ज्योतिपासहशम्मवरूथमासदत्त्स्वः ॥ वासोऽअग्नेविश्वरूपसंख्येयस्वविभावसो ॥6॥ भू० सि० म० वस्त्रं स०॥ वस्त्रान्ते आ० स०।। उपवीतम्-यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज पुरस्तात् । आयुष्यमग्नं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ॐभूर्भुवःस्वः सि०म० यज्ञो०समर्पयामि ॥ यज्ञोपवीतान्ते आ० स०॥ गन्धम्-त्वाङ्गन्धर्वाऽखनॅस्त्वान्द्रिस्त्वाम्बृहस्पति ॥ त्वामोषधेसोमोराजाहिद्वान्यक्ष्मादमुच्यत ॥1॥भू०सि० म० गन्धं स०॥ अक्षता:-ॐअान्नमीमदन्तह्यर्वप्रियाऽअधूपत ॥ अस्तौषतस्वभानवोधिपानविष्ठयामतीयोजान्विन्द्रतेहरी ॥१॥ ॐभू• सि० म० अक्षतान्स० ॥ पुष्पाणि-ॐओषधीटप्रतिमोदध्वम्पुष्पवती प्रमूवरीढ़ ।। अश्वाऽइवसृजित्वरी/रुधपारयिष्ण्व ॥ ॐ भूर्भुवःस्वः सि०म० पुष्पाणि स०॥ दूळकुरा:-काण्डात्काण्डात्परोहन्तीपरुषपरुषस्परि॥ एवानोंदूत्रेप्रतनुसहस्रेण शतेनेच ॥२॥ ॐभू०सि० म० दूर्वाइरान्स० ॥ सौभाग्यद्रव्याणि-ॐअहिरिवोगै?पय्येतिबाहुझ्याहितिम्परिबाधमान ॥ हुस्तग्नोविश्वायुनानिविद्वान्पुमान्पुमा सम्परिपातुविश्वत ॥५१॥ ॐभू० सि०म० सौभाग्यद्रव्याणि स०॥धृपम्-ॐअश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ॥ मखायत्वामुखस्यत्वाशीणें ॥ अश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ।। मखायत्वामुखस्यत्वाशीणे ॥ अश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ॥ मखायत्वामखस्यत्वाशीणे । मखाय॑त्वामखस्यत्वाशीणे ॥ मखाय॑त्वामुखस्यत्वाशीणे ॥ मखायत्वामुखस्यत्वाशीणे ॥ ॥ॐ भू• सि० म० धूपमाघ्रापयामि ॥ दीपम्-चन्द्रमाऽअप्प्स्वन्तरासुपर्णोधावतेदिवि ॥ रयिम्पिशङ्गम्बहुलम्पुरुस्पृहाहरिरोतकनिक्रदत् ।।॥ ॐ भू० सि० म० दीपं दर्शयामि ॥ नैवेद्यम्-अन्नपतेन्नस्यनोदेह्यनमीवस्यशुष्मिण ॥ प्रमंदातारन्तारिष
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऊ॒ज्जैनोघे हिद्वि॒पदे॒ चतु॑ष्पदे ॥ ६ ॥ गायत्रीमन्त्रेणसम्मोक्ष्य धेनुमुद्र प्रदर्श्यग्रासमुद्रया - ॐ प्राणाय स्वाहा ॐअपानायस्वाहा ॐव्यानाय स्वाहा ॐ उदानाय स्वाहा समानाय स्वाहा ॐ भूर्भुवः स्वः सि० म० नैवेद्यंनिवेदयामि | पूर्वापोशनं स० ॥ नैवेद्येमध्येपानीयम् - एलोशीरलवङ्गादिकर्पूर परिवासितम् । प्राशनार्थं कृतं तोयं गृहाण परमेश्वर ॥ ॐ भू० सि० म० मध्येपानीयं स० उत्तरापोशनं स० हस्तप्रक्षालनं स० मुख
१ नैवेद्यविचारः शारदातिलके – स्वादूपदेशं विमलंपायसं सहार्करम् । कदलीफलसंयुक्तंसाज्यंमंत्रीनिवेदयेत् ॥ तत्रतत्रजलंयादुपचारान्तरान्तरम् ॥ नैवेद्यलक्षणम् - निवेदनयियद्रव्यप्रशस्तं प्रयतं तथा ॥ तद्भक्ष्यार्हपञ्चविधंनैवेद्यमिति कथ्यते ॥ भक्ष्यभोज्यं चलेयंचपेयंचूष्यं च पंचमम् । सर्वत्र चैतन्नैवेद्यमाराध्यास्येनिवेदयेत् ॥ नैवेद्यपात्राणि - तैजसेषु च पात्रेषु सौवर्णे राजते तथा । ताम्रे वा प्रस्तरे वापि पद्मपत्रेथवा पुनः ॥ यज्ञदारुमयेवापि नैवेयंस्थापयेद्बुधः । सर्वाऽभावेचमाहेये स्वहस्तघटितेयदि । नैवेयकालः - अविसर्जनादृद्रव्यं नैवेयं सर्वमुच्यते । विसर्जितेजगन्नाथेनिर्माल्यं भवति क्षणात् ॥ नैवेद्यस्थापनक्रमो गौतमीये - नैवेयं दक्षिणभागे पुरतो वानपृष्ठतः । दक्षिणं तु परित्यज्य वाम चैवनिधापयेत् ॥ अभोज्यं तद्भवेदन्नं पानीयं च सुरोपमम् ॥ आह्निकतत्वे - तृषार्ताः पशवो रुद्धाः कन्यका च रजस्वला । देवताचसनिर्माल्याहन्तिपुण्यंपुराकृतम् ॥ देवलः - चाण्डालेनशुनावापि दृष्टंहविरयाज्ञिकम् । बिडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥ पद्मपुराणे- हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् । नैवेद्यं देवदेवाय यावकं पायसं तथा ॥ नैवेद्यवस्त्वलाभे तु फलानि च निवेदयेत् । फलानामप्यलाभे तु तोयान्यपिनिवेदयेत् || नैवेद्यभक्षणाभक्षणविचारः कालिकापुराणे---- यो यद्देवार्चनरतः स तन्नवेद्यभक्षकः । केवलंसौरशैवेतु वैष्णवो नैत्रभक्षयेत् । समानं त्वन्यनैवेयं भक्षयेदन्यदैवतः ॥ शिवनैवेयेविशेषः भविष्ये- शालग्रामोद्भवेलिंगे बागलिंगे स्वयंभुवि । रसलिंगे तथार्षे च सुप्रसिद्धप्रतिष्ठिते ॥ हृदयेचन्द्रकान्ते चस्वर्णरौप्यादिनिर्मिते । चान्द्रायण समंज्ञेयं शम्भोर्नैवेद्यभक्षणम् || लिंगे स्वयंभुवे व णे रत्नजेरसनिर्मिते । सिद्धप्रतिष्ठते चैव नचण्डाधिकृतिर्भवेत् ॥ यत्र चण्डाधिकारोस्ति तद्भोक्तव्यं न मानवैः । चण्डाधिकारोनोयत्रभोक्तव्यं तत्रभक्तितः ॥ हेमाद्रौपरिशिष्टे --- अग्राह्यं शिवनैवेयं पत्रं पुष्पं फलं जलम् । शालग्रामशिलासङ्गात्सर्वेयातिपवित्रताम् ॥ पुरश्चरण चन्द्रिकायाम् -- सुषुम्नावर्त्मना पुष्पमाघ्रायो सयेत्सुधीः । निर्माल्यं मस्तके धार्य सर्वाङ्गेष्वनुलेपनम् ॥ नैवेयं चोपभुंजीत दत्वा तद्भक्तिशालिने ॥ ( भक्तिशालिने विष्वक्सेनायेत्यर्थः ) गौतमीये -- गणेशे वक्रतुंडाय सूर्यचण्डांशवेऽयेत् । विष्णोतुविष्वक्सेनाय शिवे चण्डेश्वराय च ॥ शक्त्युच्छिष्टशे सिकायैद्यादर्चनासिद्धये । अन्यथानैवसिद्धिः स्यादचेको नरकं व्रजेत् ॥ देवनिर्माल्यत्यागदोषः रुद्रयामले -- निवेदितं च यदद्रव्यं भोक्तव्यं तद्विधानतः । तन्नचेद्भुज्यते मोहाद्धोक्तमायान्ति देवताः ॥
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ०
॥ ६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रक्षालनं स० आचमनीयं स० करोद्वर्तनार्थेगन्धं स० ॥ मुखवासार्थे ताम्बूलं - उ॒ तस्मा॑स्य॒द्भव॑त॒स्तुर॑ण्य॒त? प॒र्णन्नवेरनु॑वातिमग॒र्द्धनः॑ ।। श्ये॒ नस्ये॑व॒धज॑तोअङ्कुसम्परि॑द॑धि॒क्राव्ण॑स॒होर्जातरि॑ित॒ स्वाहा॑ ।।२ । ॐ भू० सि०म० ताम्बूलं स० ।। फलम् - ॐ फलिना॒ऽअ॑फलाऽअ पावाच॑प॒ष्पिणी॑ ॥ बृह॒स्पति॑प्रमृता॒स्तानो॑ मुञ्चन्त्वह॑स८ ॥ ॥ ॐ भू० सि० म० फलं स० ॥ दक्षिणा - ॐवहुत्त॑य्यत्प॑रा॒दान॑वत्पू॒र्तव्याञ्च॒द[क्षिणा ॥ तद॒ग्निर्वैश्वकर्मण? स्व॑र्दे॒वेषु॑नोदधत् ॥ ६८ ॥ ॐ भू० सि० म० सुवर्णपुष्पदक्षिणां स० ॥ कर्पूरारा॑र्तिक्यम् - ॐआरा॑नि॒पार्थि॑व॒ - रज॑÷पि॒तुर॑यि॒धाम॑भि ँ ॥ दि॒व? सदा॑सिबृह॒तीवति॑ष्ठ॒स॒ऽअत्त्वे॒ष॑व॑र्त्तते॒तम॑ ॥ ॐ ॥ ॐ भू० सि० म० कर्पूरारार्तिक्यं दर्शयामि ।। मन्त्रपुष्पाञ्जलिः - अञ्जलौ पुष्पाण्यादायतिष्ठन् ॐनमो॑ग॒णेभ्यो॑ग॒णप॑तिभ्यश्चवो॒ नमो॒नमो॒त्राते॑भ्यो॒त्रातपतिभ्यञ्चनमो॒ नमो॒गृत्ते॑भ्यो॒गृत्सपतिभ्यववो॒नमो॒नम॒विरू॑पेभ्यो॑वि॒श्वरू॑पेभ्यश्वव॒नम॑ ॥ ॥ ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहित म० मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ प्रदक्षिणा — ॐ सप्तास्या॑सन्परि॒धय॒स्त्रि? स॒प्तस॒मिध॑ + कृ॒ता ? ॥ दे॒वायद्य॒ज्ञन्त॑न्वा॒नाऽअव॑ध॒न्पुरु॑षम्प॒शुम् ॥ ॥ ॐ भू० सि० म० प्रदक्षिणां स० ॥ अर्धपात्रे जलं प्रपूर्य रक्तचन्दनपुष्पाक्षतसहितं नारिकेलं च धृत्वा विशेषार्थ:-रक्षरक्षगणाध्यक्ष रक्षत्रैलोक्यरक्षक भक्तानामभयंकर्ता त्राताभवभ वार्णवात् । द्वैमातुरकृपासिन्धो षाण्मातुराग्रजप्रभो । वरद त्वं वरं देहि वाञ्छितं वाञ्छितार्थद || अनेन सफलार्घेण फलदोऽस्तु सदा मम ॥ ॐ भू० सि० म० विशेषार्ध स०॥ प्रार्थना-विशेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते||नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः। नमस्ते रुद्ररूपाय करिरूपाय ते नमः । विश्वरूपस्वरूपाय | नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।। लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।। त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति वरप्रदेति । विद्या प्रदेत्यघहरेतिच ये स्तुवन्ति तेभ्यो गणेशवरदो भव नित्यमेव ॥ ॐ भूर्भुवः स्त्रः सि०म० प्रार्थना पूर्वकंनमस्करोमि । अनया पूजया सिद्धिबुद्धिसहितः म० साङ्गः सपरिवारः प्रीयतां न मम ॥ इतिगणपतिपूजाप्रयोगः ।।
For Private and Personal Use Only
गणपतिपूजनम०
॥ ६ ॥
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ पुण्याहवाचनप्रयोगः ॥
स्वपुरतः शुद्धायां भूमौ पञ्चवर्णैस्तदुलैर्वाष्टदलंकर्तव्यम् ॥ तत्र भूमिं स्पृष्ट्वा — म॒ही? पृ॑थि॒वीच॑नऽय॒म॑य्य॒ज्ञम्मि॑मिक्षताम् ।। षि॒तानो॒भरी॑मभि || 2 || विश्वाधारासि घराणि शेषनागोपरिस्थिता । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ तत्र यवप्रक्षेपः- ॐ आर्षघय॒सम॑वदन्त॒सोमे॑न स॒हराज्ञ ॥ यस्म्मैकृ॒णोति॑ब्राह्मणस्तद्वरा॑जन्पारयामसि || १ || यवोसि धान्यराजस्त्वं सर्वोत्पत्तिकरः शुभः । प्राणिनां जीवनोपायः कलशाधः क्षिपाम्यहम् ॥ तदुपरि कलशस्थापनम् — ॐ आजिंग्घ्रक॒लश॑म्म॒ह्यात्वा॑विश॒न्त्विन्द॑व ।। पुन॑रू॒र्जानिवर्त स्व॒सान॑ स॒हस्र॑न्धुक्क्ष्वो॒रुधा॑रा॒पय॑स्वती॒ पुन॒म्र्म्मावि॑िशताद्दुयि ? | 7 | कलाकला हि देवानां दानवानां कलाकलाः । संगृह्य निर्मितं चैव १ पुण्याहवाचनसूत्रम् - अथ पुण्याहवाचनमृद्धिपूर्तेष्वृद्धिर्विवाहान्तापत्यसंस्काराः प्रतिष्ठोद्यापनादि पूर्त तत्कर्मणश्चाद्यन्तयोः कुर्याच्छुचिः स्वलंकृतो वाचयिता तथाभूते सद्मान मङ्गलसंभारान्संभृत्यग्राह्मणान्प्रशस्तलक्षणसंपन्नान्गन्धादिभिरभ्य दक्षिणया तोषयेः थतेप्राङ्मुखाः प्रसन्नादर्भपाणयस्तिष्ठेयुर्दक्षिणतो वाचयितो दङ्मुखः संस्कायवाचयितुर्दक्षिणपार्श्वमभितिष्ठेयुरथवाचयितादर्भपाणिरपांपूर्ण कुंभं स्वचितंसपलवमुखं धृत्वा तिष्ठन्समाहितोमनः समाधीयतामिति ब्राह्मणान्यात्समाहितमनसः स्मः इतिप्रति ब्रूयुः प्रसीदन्तु भवन्तइतिवा चयिता प्रसन्नाः स्मइतीतरेसर्वेर्सहत्य शांतिः पुष्टिस्तुष्टिर्वृद्धिरविनमायुष्यमारोग्यं स्वस्ति शिवं कर्मकर्म समृद्धिर्धर्मसमृद्धिः पुत्रसमृद्धिर्वेदसमृद्धिः शास्त्र समृद्धिर्धनधान्यसमृद्धिरिष्टसंपदित्यैतानि पंचदशास्त्वन्तानि वाक्यान्युक्तत्वातन्नाम्नाकर्मदेवताः प्रीयन्तामिति ब्रूयुरथवाचयितापूर्वतत्तनिमंत्रान्पठित्वा त्रिमिन्द्रमध्योचस्वरैरों पुण्याई भवन्तो ब्रुवन्त्वोकल्याणं भवन्तो ब्रुवन्स्वो स्वस्ति भवन्तो ब्रुवन्त्वोमृद्धिभवन्तो ब्रुवन्त्विति ब्रूयात्तपितथा प्रत्येकं प्रतिश्रूयुरो मृष्यतामित्यृद्धौ ब्रूयुरथेप्राङ्मुखमासीनं सामात्यंक रिब्राह्मणाः पालय दुर्गेपाणयः शान्तिपवित्रलिङ्गाभिर्ऋग्मिः सिंचेयुः पुरंध्या नीराजनादिमंगलानि कुर्वन्ति ॥ अन्यच --- पुष्येऽहनि तु संप्राप्ते विवाहे चोलक तथा । व्रतबन्धे च यज्ञादौ तथा च दानकर्मणि ॥ गृहारंभे धनप्राप्तौ तीर्थाभिगमने तथा । नवग्रहमखे शान्तावद्भुतेषु तथैव च ॥ गृहप्रवेशनेचैव प्रामस्याभिनिवेशने । गजबन्धे तुरंगाणां दासादीनां च संप्र ॥ अन्यस्मिन्नपि सर्वस्मिञ्छुभे कर्मणि चोदिते । वाचनीया द्विजाः सर्वे वेदशास्त्रपरायणाः ॥ इति विधानरत्नमालायाम् ॥ अपरं च -- संपूज्य गन्धमाल्याद्यैर्ब्रह्मणा स्वस्तिवाचयेत् । धर्मकर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने ॥ इति व्यासः ॥ एतदेव निरोङ्कारं कुर्यात्क्षत्रियवैश्ययोरितिदानखण्डवचनाद्वाह्मणस्यओंकारपूर्वकं क्षत्रियवैश्वयोर्निरोङ्कारं शूद्रस्य स्वस्तिमात्रम् ॥२॥ कलशस्थापनं कार्य कमलेऽष्टदलेऽमले ॥ इति परशुरामः ॥ ३ ॥ क्रमेण कलश स्थाप्य पूर्णपात्रं च सर्वशः । वरुणं तत्र संपूज्य गङ्गायावाहनादिकम् ॥ स्वर्णे वा राजतं वापि ताम्रमृन्मयजंतु वा । अकालमवणं चैव सर्वलक्षणसंयुतम् ॥ पंचाशांगुलवैपुल्यमुत्सेधे षोडशाङ्गुलम्। द्वादशांगुलकं मूलं मुखमष्टाङ्गुलं तथा ॥
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० 119 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशं स्थापयाम्यहम् || कलशे जळपुरणम्-अँवरु॑ण॒स्यो॒त्तम्भ॑न॒मसि॒वरु॑ण॒स्यस्वम्म॒सज्जैनीस्त्वरु॑ण॒स्यऽऋत॒सद॑न्य॑स॒व्वरु॑ण॒स्यऽऋत॒सद॑नमस॒वरु॑णस्यऽऋत॒सद॑न॒मासी॑द ॥ ॐ ॥ जीवनं सर्वजीवानां पावनं पावनात्मनाम् । बीजं सर्वोषधीनां च तज्जलं पूरयाम्यहम् ।। गन्धप्रक्षेपः- ॐवाङ्गन्ध॒र्वाऽअ॑वन॒स्त्वामिन्द॒स्त्वाम्बृह॒स्पति॑ ॥ त्वामो॑षधे॒ सोमो॒राजा॑वि॒द्वान्यक्ष्मा॑दमुच्यत || १ || श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुगन्धाय कलशे संक्षिपाम्यहम् ॥ धान्यप्रक्षेपः - अँधान्यमसिधिनुहिदे॒वान्प्रा॒णाय॑त्त्वोदा॒नाय॑त्वा व्या॒नाय॑त्वा ॥ ग्ग्र्घामनु॒ष्वसि॑ति॒मायु॑षेधान्दे॒वाव॑ सवि॒ताहिर॑ण्यपाणि॒ पति॑गृभ्णा॒त्वच्छि॑िद्रेणपा॒णिना॒ चक्षु॑षेत्वाम॒हना॒म्पयो॑सि ॥ ॥ धान्यौषधी मनुष्याणां जीवनं परमं स्मृतम् । क्षिप्तं यत्कार्यसंभूतं कलशे प्रक्षिपाम्यहम् ॥ सर्वौषधीप्रक्षेपः- ॐाऽओष॑धा॒ पूर्वा॑जा॒ता - दे॒वेभ्य॑स्त्रियुगम्पु॒रा || मनै॒नुव॒भ्रुणा॑म॒ह॒दृश॒तन्धामा॑नि स॒प्तच॑ । प । सर्वोषध्यः सुगन्धाढ्या दिव्य वृष्टिसमुद्भवाः । कळशाप्यायनकरा औषधीः संक्षिपाम्यहम् ॥ दूर्वाक्षेपः- ॐकाण्डत्काण्डात्प्र॒रोह॑न्ता॒परु॑ष॒ëपरुष॒स्परि॑ ॥ ए॒वाना॑वे॒प्त॑नु॒स॒हस्रेणश॒तेन॑च ॥ ॥ ॥ दुर्वे ह्यमृतसंपन्ने शतमूले शताङ्कुरे । शतं मे हर पापानि शतमायुर्विवर्द्धिनी । पञ्चपल्लवमक्षेपः- ॐअश्व॒त्थेयो॑नि॒षद॑न॒म्प॒र्णेबॊधस॒तिष्कृता ॥ गोभाजइत्किला॑सथ॒यत्स॒नव॑थ॒ पूरु॑षम् ॥ २ ॥ यज्ञियवृक्षसंभूतान्पल्लवान्स र साञ्छुभान् । अलंकाराय पञ्चैतान्कलशे संक्षिपाम्यहम् ॥ सप्तमृद्व्रक्षेपः – स्यो॒ना पृथिविनोभवान॒स॒रा॑नि॒वेश॑नी ॥ यच्छन॒ शर्म॑स॒प्प्रथा॑ ॥ ॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्धदात् । राज्यस्थानाच्च गोष्टाच्च मृत्स्नां वै कलशे क्षिपे ॥ फलप्रक्षेपः- ॐ फलिनीघा॒ऽअ॑प॒लाऽअ॑पुष्ष्णायाश्च॑ । पुष्पण ं ॥ बृह॒स्पति॑प्रमृता॒स्तानो॑ मुञ्चन्त्वह॑स ं ॥ ३ ॥ पूगीफलमिदं दिव्यं पवित्रं पापनाशनम् । पुत्रपौत्रादि फलदं कलशे प्रक्षिपाम्यहम् ॥ पञ्चरत्नप्रक्षेपः — ॐपरिवार्जपति कवि र निर्हृन्यान्य॑क्रमीत् ॥ दध॒द्रत्ना॑निदा॒शुषे॑ ॥ २ ॥ कनकं कुलिशं नीलं पद्मरागं च मौ१ कुष्ठं मांसी हरिद्वे द्वे मुरा शैलेयचन्दनम् । वचा चम्पकमुस्तं च सर्वोषध्या दशस्मृताः ॥ २॥ अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ॥३॥ *नके कुलिशं नीलं पद्मरागं च मौक्तिकम् । अलाभे सर्वरत्नानां हम सर्वत्र योजयेत् ॥
For Private and Personal Use Only
पुण्यादवा चनप्र०
॥ ७ ॥
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्तिकम् । एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ॥ हिरण्यप्रक्षेपः- ॐ हिरण्य॒ग॒र्भ? सम॑वर्च॒ताग्रे॑भूतस्य॑जा॒त? पति॒रेक॑ऽआसीत् ॥ सदधारपृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑दे॒वाय॑ ह॒विषविधेम ॥ ॥ हिरण्यगर्भ गर्भस्थं हेमवीजं विभावसोः । अनन्तपुण्यफलदं कलशे संक्षिपाम्यहम् ॥ रक्तसूत्रेण वस्त्रेण च वेष्टयेत् — ॐ युवासुवासाः परिवीत आगात्सउश्रेयान् भवति जायमानः।। तंधीरासः कवय उन्नयन्तिस्वाध्योमनसादेवयन्तः ॥ पा० गृ० का ०२०२०९ ॥ सूत्रं कार्पाससंभूतं ब्रह्मणा निर्मितं पुरा । येन बद्धं जगत्सर्व कलशे वेष्टयाम्यहम्।। पू॒र्णपात्रमुपरिन्यसेत्-पू॒र्णाद॑र्वि॒ परा॑पत॒सुपृ॑ण॒ पुन॒राप॑त ।। ब॒स्नेव॒विक्कणावऽइष॒मूर्जे शतक्क्रतो ॥ ॥ धान्यपूर्णमिदं पात्रं स्थापितं कलशे यतः । तेनायं कलशः पूर्णः पूर्णाः सन्तु मनोरथाः । वरुणमावाहयेत् - ॐ तत्त्वायामीत्यस्य शुनःशेप ऋषिः त्रिष्टुप् छन्दः वरुणोदेवता वरुणावाहने विनियोगः । ॐतत्त्वयामिनह्म॑णा॒न्वन्द॑मान॒स्तदाशा॑स्ते॒वज॑मानोह॒विः ।। ॲडमानोव्वरुण॒हवो॒ध्युरु॑शस॒मान॒ऽआयुषी || || मकरस्थं पाशहस्तमम्भसांपतिमीश्वरम् | आवाहये प्रतीचीशं वरुणं यादसां पतिम् ॥ ॐ भूर्भुवः स्वः अस्मिन्कळशे वरुणं साङ्ग-सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामि ।। प्रतिष्ठापनम् — ॐमनो॑ जूतिज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट॑य्य॒ज्ञसम॒मन्द॑धातु ॥ विश्वे॑दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मोइँम्प्रति॑ष्ठ || || ॐवरुणाय नमः सुप्रतिष्ठितो वरदो भव ।। इति प्रतिष्ठाप्य ॥ ततः ॐ भूर्भुवः स्वः वरुणाय नमः चन्दनं समर्प यामि ।। इत्यादिपञ्चोपचारैः संपूज्य तत्त्वायामीति पुष्पाञ्जलिं समर्प्य अनेन पूजनेन वरुणः प्रीयताम् ।। ततः अनौमिकया कलशं स्पृष्ट्वा अभिमंत्रयेत्-कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूलेतत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वेसप्तद्वीपा वसुंधरा । ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः । अंगैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरीतथा ॥ आयान्तु
१ केचन सूत्रवेष्टने--ॐ मृ॒जा॑तो॒ज्ज्योति॑षास॒ह॒शर्म॒श्वरू॑थ॒मास॑द॒त्स्व ॥ ब्वासोऽअग्नेच्वि॒िश्वरू॑प॒स॒व्य॑ य॒स्वच्विभावसो ॥ ॥ ॥ इति मंत्रं वा पठन्ति ॥ २ ॥ धातुजं मृन्मयं वापि कलशं यत्प्रतिष्ठितम् । तद्वत्प्रादेश दीर्घं च चतुरङ्गुलमुच्छ्रितम् ॥ सिततन्दुलपूर्ण च पूर्णपात्रं प्रकीर्तितम् ॥ ३ ॥ स्पृशन्त्वनामिका प्रेण क्वचिदालोकयन्नपि । अनुमंत्रणं सर्वत्र सदैवमभिमंत्रयेत् ॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० ॥ ८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मम शान्त्यर्थं दुरितक्षयकारकाः । ततः गायत्र्यादिभ्यो नमः इत्यनेन पञ्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानवसंवादे मध्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्। त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वाय स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वाये प्राणाः प्रतिष्ठिताः।। शिवः स्वयं स्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः । त्वयि तिष्ठन्ति भूतानि यतः कामफलप्रदाः । त्वत्प्रसादादिदं कर्म कर्तुमीहे जळोद्भव | सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा || नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाशय सुमङ्गलाय । सुपाशहस्ताय झषासनाथ जलाधिनाथाय नमो नमस्ते || पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक | पुण्याहवाचनं यावत्तावत्त्वं सन्निधो भव । ततः स्वस्तिवाचनार्थं युग्मविप्रान्संपूज्य ।। अवनिकृतजांनुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना स्वर्ण पूर्णकलशधारयित्वा | वदेत्- अँत्रीणि॑िप॒दी॑विच॑क्रम॒विष्णु॑ग्गो॒पाऽअदा॑भ्य ॥ अतो॒धम्मा॑णिघा॒रय॑न् ।। ।। विष्णोः पद्भ्यां प्रक्रमेण रक्षा भवति निश्चला । अतस्ताभ्यो हि रक्षाभ्यो धर्मान्संधारयेत्पुमान् । दीर्घानागानद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु ।। विमा वदेयुः - तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।। पुनः- ॐत्रीणित आहुर्द्दविबन्ध॑नानि॒त्रीण्य॒प॑मु॒त्रीण्य॑त? स॑मु॒द्रे ।। उ॒तेव॑मे॒वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑तऽआ॒हुव॑र॒मव॒नित्र॑म् ।। 2 ।।+मार्कण्डेयप्रसादेन भवंति चिरजीविनः । तथा भवतु दीर्घायुः पुत्रपौत्रगणैर्मम ॥ दीघनागानद्यो गिरयस्त्रीणिविष्णुपदानिच ॥ तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु ||* तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥ पुनः- ॐ त्र॒याद॑वा॒ऽएका॑शत्र॒यस्त्रि॒िशा? सु॒राध॑स ं ॥ बृह॒स्पति॑ पु॒रोहि॑ता दे॒वस्य॑सवि॒तु? स॒वे ।। दे॒वादे॒वैर॑वन्तुमा ॥ २ ॥ + दीर्घायुषश्च सूर्याद्या महानद्यो हि पर्वताः । विष्णोः पदप्रमाणेन दीर्घमायुरवाप्नुयाम् ॥ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनायुः
१ अर्चिता ब्राह्मणाः सम्यगन्धताम्बूलदक्षिणाः । तिष्ठेयुर्ब्राह्मणाः सम्यग्वक्तारो दर्भपाणयः ॥ तिष्ठेद्वाचयिता तेषां दक्षिणस्थ उदङ्मुखः ॥२ अवनीगतजानुभ्यां ततो मुकुलपद्मवत् । अंजलिं शिरस्याधाय प्रणमत्रिः पुनः पुनः ॥ ३ अत्र कलशधारणं आचार्यकर्तृकं धारयित्वेत्युक्तत्वात् ॥ परशुरामकारिकायाम् - आचार्य उदकुंभं तं धारयेत्तदनन्तरम् ॥ ४ हस्ते कलशमुद्धृत्य नमेत्रीणिपदादिभिः ॥ + इति यजमानो वदेत् इति ब्राह्मणा वदेयुः ॥
For Private and Personal Use Only
पुण्याहवा चनम०
॥ ८ ॥
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणेन पुण्यं पुण्याई दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु।। तेनायुःप्रमाणेन पुण्यं पुप्याहं दीर्घमायुरस्तु।।अपांमध्ये स्थितादेवाः सर्वमप्सु प्रतिष्ठितम्।ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु ताब्राह्मणाना हस्तेसुप्रोक्षितमस्तु+शिवाआपःसन्तु *सन्तु शिवा आप: सौमनस्यमस्तु *अस्तु सौमनस्यम्।।+अक्षतं चारिष्टं चास्तु*अस्त्वक्षतमरिष्टं च।।+गन्धाः पान्तुसौमङ्गल्यंचास्त्वितिभवन्तो ब्रुवन्तु।।* गन्धाः पान्तु सौमङ्गल्यं चास्तु+अक्षताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु।।ॐअक्षताः पान्तु आयुष्यमस्तु।।+पुष्पाणि पान्तु सौश्रियमस्त्विति भवन्तो ब्रुवन्तु ॥ * ॐपुष्णाणि पान्तु सौश्रियमस्तु ।।+ ताम्बूलानि पान्नु ऐश्वर्यमस्त्विति भवन्तो ब्रुवन्तु।।*ताम्बूलानि पान्तु ऐश्वर्यमस्तु ।।+ पूगीफलानि पान्तु बहुफलमस्त्विति भवन्तो ब्रुवन्तु ।। * अपूगीफलानि पान्तु बहुफलमस्तु ।। +दक्षिणाः पान्तु बहुदेयं चास्त्विति भवन्तो ब्रुवन्तु ।। * ॐदक्षिणाः पान्तु बहुदेयं चास्तु।।+ ॐदीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिः श्रीयशो विद्या विनयो वित्तं बहुपुत्रश्चास्त्विति भवन्तो ब्रुवन्तु॥ ब्राह्मण, वेदयुः-ॐदीर्घमायुःश्रेयःशांतिःपुष्टिस्तुष्टिःश्रीर्यशोविद्याविनयोवित्तंबहुपुत्रंचास्तु।। यजमानो वदेत्-यङ्कृत्वा सर्ववेदयज्ञक्रियाकरणकमारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिकृत्वा ऋग्यजुःसामाथर्वणाशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्य।। *वाच्यताम् ।। अथाशीर्वादः ।। ब्राह्मणानां हस्तेष्वक्षतान्दद्यात् ॥ यजुः-ॐभट्टकभिशृणुयामदेवाभद्रम्पश्येमाक्षभिर्यजत्रा ॥ स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिव्यशेमहिदेवहितय्यदायु ॥ ३५ ॥ देवानाम्भद्रासुमतियतान्देवान रातिरमिनोनिवर्त्तताम् ॥ देवाना सक्ख्यमुपसेदिमायन्देवानऽआयुरपतिरन्तुजीवसे ॥ १५ ॥ अंदीर्घायुस्तऽओषधेखनिताय
+ इति यजमानो वदेत॥ इति ब्राह्मणा घेदयुः॥१ अत्र शस्तविप्राः-पुण्याहवाचने चैवविप्रा वेदविदः शुभाः । यज्ञोपवीतिनः शस्ताः प्राहमुखाः स्युः पवित्रिणः॥गन्धपुष्पार्चिताः || शुद्धाः सोत्तरीयाः कुशायुधाः । अत्रवज्येविप्राः-न तत्र कुनखी काणो हीनांगो बिकलस्तथा । क्षयरोगी च कुष्टी च श्यावदन्तोऽभिशापकःविन्ध्यश्च विधुरो वापि क्रूरस्तु खलसेवकः ।। बकवृत्तिश्च दंभी च हेतुको ज्ञानदुर्बलः ॥ सहोपपतिरुन्मत्तो व्यसनी सोमविक्रयी । कन्यागोविक्रयी चैव पिशुनश्चानृतः खलः।। लोकदुष्टः पराधीनो राजद्रोहपरायणः । वाचतादृशा विप्राः स्वस्तिवाचनके सदा।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ग्रहशान्ति
पुण्याहवा चनप०
२र१र१र११
॥९
॥
सम्मैचत्त्वाखाम्म्यहम् ॥ अथोत्वन्दीर्घायुर्भूत्त्वाशतवल्याविरोहतात् ॥ । ऋक्-द्रविणोदाइविणसस्तुरस्यद्रविणोदाःसन- रस्य॒पय॑सत् ॥ द्रविणोदावीरवतीमिषनोदविणादारांसतेदीर्घमायुः ॥ अष्टक १६॥ यजुः ॐद्रविणोदा,पिपीषतिजुहोतष्पचतिष्ठत्र ॥ नेष्ट्रातुभिरिष्यत ॥ २३ ॥ साम-देवोश्वोश्द्रविणोदाः । पूर्णाविवष्वासिचं । उदा १ सिंचा। ध्वमुपवापृणध्वं । आदिवोदे ।।
ओहते । ईडा२३भा३४३ । ओ२३४५६ । डा ।। वेयगानस्य द्वितीयप्रपाठकस्य प्रथमार्दै साम२४ ॥ अथर्वण:-ॐधातारातिःसवितेदंजुषताम् जापतिनिधिपति!अग्निः।।त्वष्टाविष्णु:जयासराणोयजमानायद्रविणंदधातु का०७१०२सू०१७६०४ ऋक्-सवितापश्चातत्सवितापुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ॥ सवितानःसुवतुसर्वतातिसवितानौरासतौदीर्घमायुः ॥ १॥ यजुः सवितावासवानवतामग्निहपतीनासोमोवनस्पतीनाम् ॥ बृहस्पतिर्वाचऽइन्द्रज्ज्यिष्ठयोयरुपशुब्भ्योमित्र सत्योधरगोधर्मपतीनाम् ॥ ३॥ साम-ॐउर्द्धषुणा३ ऊता२३४याई । तिष्ठादेवोनसविता । ऊोवा२३ जा । स्यासनिता । यादंजिभीरः । वाघाझीः । वीवीर । हयामा२३हा ३४३ई । उ२३४५ई । डॉ ॥ वेयगानस्य द्वितीयप्रपाठकस्य प्रथमार्दै साम २६ ॥ अथर्वणः-ॐअभयद्यावापृथिवीइहास्तुनोभयंसोमःसवितानःकृणोतु।।अभयनोस्तूर्वा'तरिक्षसप्तऋषीणांचहुविषाभयन्नोऽस्तु का०६१०४ म्०४०म०१॥६६॥ ऋक्-ॐनवौनवोभवतिजायमानोह्नांकेतुरुषामेत्यग्रं ॥ भागदेवेभ्योविर्दधात्यायन्मचंद्रमास्तिरतेदीघमायुः ॥८॥ यजुः-ॐनतद्रक्षासिनपिशानास्तरन्तिदेवानामोज+प्रथमज येतत् ॥ योविभर्तिदाक्षायणहिरण्य सदेवेषुकृणुतेदीर्घमायुटसमनुव्येषुकृणुतेदीर्घमायुः ॥ ॥ साम-चंद्रमाआउवा । 'सुवान्ताराउवा । सुपर्णो धाउवा । वर्तदिवि । न बौहिराउवा । ण्यनाइमायाउवा । पदविंदाउवा । तिविद्युताः । वित्तंमाआउवा । स्यरोदा २३ सा ३४३ ई। ओ २३४५ई । डा ॥ वेयगानस्य एकाद
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राप्रपाठकस्य प्रथमार्द्धे साम ३१ ॥ अथर्वणः - नैन॒रेक्ष॑सि॒नपि॑शा॒ चास॑तेदे॒वाना॒मोज॑ः प्रथम॒ज॑तत् ॥ योनि॒म॑र्त्तदाक्षाय॒णंहिर॑ण्य॒ सजीवेषु॑ कृणुतेद॒ीर्घमायु॑ः ॥ १५ ॥ ऋक् - ॐउ॒च्चादि॒विदक्षि॑णाव॑तोऽअस्थुर्येऽअ॑श्व॒दाः स॒ह॒ते सूर्येण ॥ हिरण्य॒दाऽअ॑मृत॒ह॒त्वंभ॑ज॑ते॒वासो॒ दासो॑म॒प्रति॑र॑त॒ऽआयु॑ः ॥ ८ ॥ यजुः - ॐउ॒च्चाते॑जा॒तमन्ध॑सोदि॒वस॒द्भ्रम्म्याद॑दे ॥ उ॒म्ग्रशमे॒परि॒श्रव॑÷ ॥ ॥
साम-उच्चाता ३ ईमातर्मेधसाः । दिवाई | सा१२ | मिया २३ ददाई । उग्रा शर्म्मा । महा २३ई श्रवोउ । वा ३ । स्तौषे २ ३ ४ ५ ।। वेयमानस्य | द्वादशमपाठकस्य द्वितीयार्द्ध साम १३ ॥ अथर्वणः - अँउ॒चपत॑न्त॒मरु॒णं सु॑प॒र्णमध्ये॑दि॒वस्त॒रणि॑भ्राज॑मानम् ।। पश्या॑मत्वासवि॒तार॑यमाहु॒रज॑सं॒ज्योति॒र्यदवि॑न्द॒दत्र॑ः ।। का ० १३अ०२०३६ करोतु स्वस्तितेब्रह्मास्वस्ति चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ।। ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः । तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु नित्यशः । स्वस्ति तेस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च । स्वस्त्यस्त्वपादकेभ्यश्च सर्वेभ्यः स्वस्ति ते सदा ।। स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा । करोतु स्वस्ति वेदादि नित्यं तव महामखे ।। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ । असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः । । वसिष्ठः कश्यपञ्चैव स्वस्ति कुर्वन्तु ते सदा । धाता विधाता | | लोकेशो दिशश्च सदिगीश्वराः । स्वस्ति तेद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः । विवस्वान्भगवान्स्वस्ति करोतु तव सर्वदा || दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः । अधस्ताद्धरणीं चासौ नागो धारयते हिसः ॥ शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु । इत्याशीर्वादः ||
१ अत्र - अहोरात्राभ्यनक्ष॑त्रेभ्यः सूर्याचन्द॒मसा॑भ्याम् ॥ भ॒हम॒स्मभ्य॑ रा॒जं शक॑धूम॒त्वं कृ॑धि ॥ काण्ड ६ अनुवाक १३ सूक्त १२८ मन्त्र ३ इत्यपिपठति ॥ २ अत्र - अँड चैर्घोषोदुंदुभिः स॑त्व॒ना॒यन्वानस्पत्यः संभृ॑त उ॒स्रिया॑भिः ॥ वाच॑क्षुणुव॒नोद॒मय॑न्स॒पत्ना॑स॒ह इ॑वजेष्यन्न॒भित॑स्तनीहि ॥ का० ५ अ० ४ सू० २० मं० १ इत्यपिमन्त्रं पठति ॥
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्ति
चनम.
॥१०॥
वतजपनियमतपःस्वाध्यायक्रतुदयादमदानविशिष्टानांसर्वेषांब्राह्मणानांमन:समाधीयताम् ॥ *समाहितमनसःस्मः ॥+प्रसीदैन्तु भवन्तः॥ पुण्याहवा प्रसन्नाःस्मः॥+ ॐशान्तिरस्तु ।। *अस्तु ।। ॐपुष्टिरस्तु ।। *तुष्टिरस्तु । ॐवृद्धिरस्तु । ॐअविघ्नमस्तु । *आयुष्यमस्तु । ॐआरोग्यमस्तु ।
शिवकर्मास्तु । ॐकर्मसमृद्धिरस्तु । ॐवेदसमृद्धिरस्तु । ॐशास्त्रसमृद्धिरस्तु । ॐधनगन्यसमृद्धिरस्तु । पुत्रपौत्रसमृद्धिरस्तु । इष्टसंपदस्तु । ॐअरिष्टनिरसनमस्तु । यत्पापंरोगमशुभमकल्याणंतरेप्रतिहतमस्तु ।। ॐयच्छ्यस्तदस्तु ।। ॐउत्तरेकर्मणिनिर्विघ्नमस्तु ।। ॐउत्तरोत्तरमहरहरभिवृद्धिरस्तु॥ॐउत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् ॥ अंतिथिकरणमुहूर्तनक्षत्रग्रहलग्नसंपदस्तु ॥ पात्रे उदकसेकः ॥ अतिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम्॥तिथिकरणे मुहूर्ते सनक्षत्रे सग्रहे साधिदेवते प्रीयेताम् ।। *दुर्गापाश्चाल्यो प्रीयेताम् ।।
अग्निपुरोगाविश्वेदेवाः पीयन्ताम् ॥ इन्द्रपुरोगामरुद्गणाः प्रीयन्ताम् । ॐमाहेश्वरीपुरोगाउमामातरः पीयन्ताम् । ॐअरुन्धतीपुरोगा एकपल्यः प्रीयन्ताम् ॥ अविष्णुपुरोगाः सर्वेदेवाः पीयन्ताम् । ॐब्रह्मपुरोगाः सर्वेवेदाःपीयन्ताम् ॥ॐब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । ॐश्रीसरस्वत्यौ प्रीयताम्।। श्रद्धामधे प्रीयताम् । ॐभगवतीकात्यायनी प्रीयताम ||ॐभगवती माहेश्वरी प्रीयताम्।।ॐभगवती ऋद्धिकरी पीयताम् ॥ ॐभगवती सिद्धिकरी प्रीयताम् । ॐभगवती पुष्टिकरी प्रीयताम् ॥ॐभगवती तुष्टिकरी प्रीयताम् ॥ ॐभगवन्तौ विघ्नविनायकौ प्रीयताम *सर्वा कुलदेवताः प्रीयन्ताम्।। सवाग्रामदेवताः प्रीयन्ताम्।। बहिः-ताश्च ब्रह्माद्विषः।। हताश्च परिपन्थिनः|| हताश्च विघ्नकर्तारः ।। ॐशत्रवः पराभवं यान्तु।।ॐशाम्यन्तु घोराणि । अंशाम्यन्तु पापानि।। ॐशाम्यन्वीतयः। पुनःपात्रे-अँशुभाँनि वद्धन्ताम् ॥शिवा आपः
॥१०॥ ___+ इति यजमानो वदेत्॥ * इति ब्राह्मणा वेदयुः॥१अथ वाचयितुर्बाहुं दक्षिणाकसमाश्रितः । मन इत्यादि रूपेण एकाग्रमिति चादिशेत्॥२मनसः स्म इति बयुस्ते समाहितपूर्वकाः।। ता३-४प्रसीदन्विति कर्तारः प्रसन्नाः स्म इति द्विजा:+ॐशान्तिरस्त्वित्यादिवाक्यानि यजमानो यात्॥शान्तिरस्थितिविधान्ताः शब्दाः पादशैव तु अस्तुवाक्यं द्विजमुखाच्छावयित्वा तथा परैः।
षड्वाक्यान्यस्त्विति च इतरैरेकविंशतिः॥* अस्तु इति द्विजाः सर्वत्र प्रतिवचनं वदेयुः ॥५ श्रीयतां वाक्यपठितैरुदकस्य निषेचनम्॥६ ततः षड्वाक्यपठितवहिरापोनिषेचनम् ॥ ७ अन्ते दशशुभादीनि निकामेति ततो जपः॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
पूर २५. ५
२
सन्तु । शिषा ऋतवः सन्तु । ॐशिवा ओषधयः सन्तु ।। शिवा नद्यः सन्तु ।। शिवा गिरयः सन्तु ।। शिवा अतिथयः सन्तु ।। ॐ शिवा अग्नयः सन्तु ।। ॐशिवा आहुतयः सन्तु ।। ॐअहोरात्रे शिवे स्याताम् ।। ऋक् शन्नः कनिक्रददे॒वः प॒र्जन्यो॑ अ॒भिवर्षतु ।। शन्नो॒द्यावा॑पृथि॒वीशं प्र॒जाभ्य॒शन्न॑ एधिद्वि॒पद॒शं चतु॑ष्पदे ॥ ऋ० ब्र० शान्तिपाठे परिशिष्टमन्त्र ८ यजुः - ॐ निकामेन कामेन प॒र्जन्यवर्षतुफलवत्योऽ ओष॑धय पच्यन्ता॑यो॒गष्ये॒मोन॑ ÷ कल्पताम् ।। ३३ ।। ब्राह्मणम् - ॐनिकामेन कामेन पर्जन्योवर्षत्वितिनिकामेनिमेवैतत्र पर्जन्यो वर्ष तिय॒त्रैते॒नय॑ने॒नय॒ जन्ते फलवत्योनऽओषधय॒ पच्यन्तामितिफलवत्योवैतत्रौषधय पच्यन्तेय॒त्रै तेन यज्ञेन यजन्ते योगक्षेमोन कल्पतामितियोगक्षेमोवै त॒त्रकल्प॒तेय॒त्रैते॒नयते॒नय॒जन्तेत॒स्माद्य॒त्रे॑ते॒नय॒ज्ञेन॑य॒ जन्तेकप्त प्रजा॒ना॒योगक्षेभ ॥ साम त्वष्टा ३४ । नो देवियं वचाः । पर्जन्यब्रह्मणस्पा २३ तौः । पुत्रैर्भ्रातृभिरदितिर्नुपातू २३ नाः । दुष्टोग २३ न्त्रा । मगंबी २३ चा ३४३ : । ओ २३४५ इ । डॉ । वेयगानस्य अष्टमप्रपाठकस्य प्रथमार्द्धस्य साम २० ॥ अथर्वणः - ग॒णस्त्वोप॑गायन्त॒मारु॑ताः पर्जन्ययो॒षिण॒ पृथ॑क् ।। सर्गाव॒र्षस्य॒वषि॑तो॒ वर्ध॑न्तु॒ पृथि॒वीमनु॑ ।। का० ४ अ० ३ सू० १५ मं० ४ ॥ ॐशुक्राङ्गारक बुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् । ॐभगवान्नारायणः प्रीयताम् । ॐ भगवान्पर्जन्यः प्रीयताम् । ॐभगवान्स्वामी महासेनः प्रीयताम् । ॐपुरोनुवाक्यया यत्पुण्यं तदस्तु ॥ याज्यया यत्पुण्यं तदस्तु ।। वषट्कारेण यत्पुण्यं तदस्तु ॥ प्रातः सूर्योदये यत्पुण्यं तदस्तु ॥ पुण्याहका लान्वाचयिष्ये || ॐ वाच्यताम् || ब्राह्म्यं पुण्यं महद्यच्च सृष्टयुत्पादनकारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥ १ गुर्जरास्त्वत्र - स्त्वष्टा॒मे॒दैन्ये॒वच॑प॒र्जन्यो॒ ब्रह्म॑ण॒स्पति॑ः ॥ पुत्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नृपा॑तु॒नोदृष्टा॒त्राय॑माणं सहः का० ६ ० १ सू० ४ मं० १ इति मन्त्रं पठन्ति ॥ १ शुक्रादयो ग्रहाचैकं भगवांख्यभिषेचनम् ॥ उदकस्य प्रकुर्वीत पुण्याहं वाचयेत्ततः ॥ १ इति यजामानो वदेत् ॥ २ इति ब्राह्मणा वदेयुः ॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अशान्ति
चना
॥ ११ ॥
**पुण्याहम् ॥ एवं त्रि: ।। ऋक्-ॐउद्गातेवशकुनेसामगायसिब्रह्मपुत्रऽव॒सवनेषुशंसासे ॥ वृषेवा जीशिशुपतीपीत्यासर्वतोनःशकु- पुण्याहवा नभद्रमावदविश्वानःशकुनेपुण्यमावद ॥ २२ ॥ यजु:-ॐपुनन्तुमादेवजनापुनन्तुमनसाधियः ॥ पुनन्तुबिश्चाभूतानिजातवेदा पुनीहिमा ॥ ९ ॥ ब्राह्मणम्-ॐसयाकामयेतमहत्ामयामित्युदगयनऽआपूर्वमाणपक्षेपुण्याहेद्वादशाहमुपसद्तीभूत्वादंबरेकड्सेचमसे वासर्वोषधम्फलानीतिसम्भृत्यपरिसमुह्यपरिलिप्याग्निमुपसमाधायावृत्ताज्यसंस्कृत्यपुष्टसानक्षत्रेणमन्यसनीयजुहोति ॥ साम
पुनानःसोमा३घारा २३४ या । आपोवसानोअर्षस्यारत्नधायोनिमृतस्यसा २ ईद साई । ओहो३उवा । उत्सोदेवोहिरा २३ । हाई । ओहा ३ उवा । ण्यया । ओ । ३होवा । हो ५ ई । डा ॥ वेयगानस्य चतुर्दशप्रपाठकस्य प्रथमा साम ३५ ॥ अथर्वणः-पुनन्तुपादेवजनाःपुनन्तुमनवोधिया। पुनन्तुविश्वाभूतानिपव॑मानःपुनातुमा।। का०६अ०२१.०१९ मं० १ दीयन्ते यत्र दानानि के पूज्यन्ते च द्विजातयः। दृश्यते तत्र माङ्गल्यं तत्पुण्याहं सदास्तुते।।+पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् । ऋषिभिः सिद्धगन्धर्वैस्तकल्याणं ब्रुवन्तु नः+भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य के कर्मणः कल्याणं भवन्तो ब्रुवन्तु।। *ॐअस्तु कल्याणम् । एवं त्रिः।। ऋक्-ॐअपाःसोमस्तमिन्द्रप्रयाहिकल्याणीर्जायासुरणगृहेते॥ यत्रारथस्यबृहतोनिधानविमोचनवाजिनोदक्षिणावतः ॥३२॥ यजु:-अयथेमावाचल्याणीमावदानिजनेभ्यह।। ब्रह्मराजन्याभ्याशूद्राय चायायचस्वायचारणायच ॥ पियोदेवानान्दक्षिणायैदातुरिहर्भूयासमयंम्मेकामसमृद्धघतामुपमादोनमतु ॥३॥ ब्राह्मणम्-अथाध्वयों पतिगरोरात्सुरिमेयजमानाभट्टमेभ्योयजमानेभ्योभूदितिकल्याणमेवैतन्मानुष्यवाचोबदति ॥ साम-ॐकोऽ५|| १ पुण्याहादि त्रिरावय॑ मन्द्रमध्योश्चनिस्वनैः । पुष्यं कल्याणमृद्धिश्च स्वस्तिश्रीत्यादि पञ्चकम् ॥ प्रणवाद्यं त्रिराचष्टे भवत्पूर्वं भवन्विति । प्रत्युक्तविषये प्रेषत्रिवार स्वस्तिरित्यतः ॥ +इति | यजमानो वदेत् ॥ इति ब्राह्मणा वदेयुः ॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४.
२
र ५
१
र
र
२
१
सार Toया । नचा ३ इत्रा ३ आभूवात् । उ । ती सदा वृध स्स । खा । ओ३ हो हाइ । कया २३ शचा इ । ष्ठयौ हो३ । हुम्मा
१२ | is २ तों ३५ होइ ॥ वेयगानस्य पंचमप्रपाठकस्य प्रथमार्दै साम २५ ॥ अथर्वणः-अविश्वजित्कल्याण्यैमापरिदेहि ।। कल्याणिद्विपाञ्चसवन्नोरक्ष तुष्पाद्यच्चनःस्वम्।। का०६ अ०११मू०१०७/०३ कलत्रपुत्रपौत्रादि द्विपदाश्च चतुष्पदाः। तिष्ठन्ति यत्र भृत्याद्या स्तत्कल्याणं सदास्तुते।।+सागरस्य यथा वृद्धिमहालक्ष्मयादिभिः कृता । संपूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः॥+ भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणःऋद्धिं भवन्तोब्रुवन्तु ।। *ॐकर्मऋ
यताम् ।। एवं त्रिः ॥ ऋक्-*ऋद्धयामस्तोमैसनुयामवाजमा मंत्रसरथेहोपयातं ॥ यशोनपकंमधुगोष्वंतराभूतांशोऽअश्विनोः काम
मप्राः ॥ ८ ॥ यजु:-*सत्रस्य॒ऽऋद्धिरस्यगन्मज्ज्योतिरमृताऽअभूम ॥ दिवम्पृथिव्याऽअद्ध्यारुहामाविदामदेवान्त्स्वज्योIN||ति ॥ ॥ ब्राह्मणम्-*तऽउत्तरस्यहविर्भानस्यजघन्यायाङ्कच सामाभिगायन्तिसत्रस्यऽऋद्धिरितिराद्धिमेवैतदभ्युत्तिष्ठत्युत्त-IN
रवेदेर्वोत्तरायाश्रोणावित्तरंतुऋतूत्तरम् ॥ साम-औ हो वा औ हो वा औ हो ३ वा । अगन्म ज्यो तिः । अगन्म ज्यातिः । अगन्मज्यो तिः । अमृताअ भूम | अमृता अभूम । अमृता अभूमा । तरिक्षपृथिव्याअध्यारु हा मा । तरिक्षपृथिव्याअध्यारु हा मा । तरिक्षंपृथिव्याअध्यारुहाम । दिवमन्तरिक्षा दध्यारु हा म । दिवमन्तरिक्षादध्यारु हाम । दिवमन्तरिक्षा दध्या रुहाम । अविदामदे वा न् । अविदामदे वा न् । अविदामदे वान् । समुदे वै रगन्महि । समु दे वै रगन्महि । समु दे वै रगन्महि । हो वा । औ हो वा । औ हो ३ वा । सुवज्यों ती २३४५॥ आरण्यगानस्य चतुर्थप्रपाठकस्य प्रथमाढ़े साम ४ ॥
+ इति यजमानो वदेत् । * इति ब्राह्मणा वदेयुः ॥
१.२२ र १र१
१.रर १र१. र.र १र१र१र
रनर
२
.
१
र
२
र
र
१ ११ १
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति० ॥ १२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथर्वणः - ॐॠध॑ इ॒मंत्र॒योनि॑य आ॑व॒ भूवा॒मृता॑सु॒र्वर्द्धमानः सु॒जन्मा॑ ।। अद॑ग्धास॒ भ्राज॑मा॒नोदे॑वश्चि॒तोध॒तद॑धार॒त्रीणि॑ ।। का० ५अ० १०१० धनधान्यधराधर्मनिधिकोशगृहाणि च । ध्रुवाणि यत्र तिष्ठन्ति सा ऋद्धिः सर्वदास्तु ते ॥ स्वस्त्यस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं तांचस्वस्ति ब्रुवन्तुन. ।। भोब्राह्मणाः महां सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणाय ग्रहशान्त्याख्याय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु। ॐ आयुष्मते स्वस्ति ॥ एवं त्रिः ॥ ऋक् — स्व॒स्तिरिद्धिमप॑ये॒श्रेष्ठका॒रेक्ण॑स्वत्य॒भियाममेति॑ि ॥ सानऽअ॒मासोऽअर॑णे॒निपा॑तु॒स्वावे॒शाभ॑वतुदे॒वगो॑पा ॥ ८५ ॥ यजुः - ॐस्व॒तिन॒ ऽइन्द्रो॑बृद्धभ्भ॑वा ह॑स्व॒स्तिन॑ पू॒षावि॒श्ववे॑दा ॥ स्व॒स्तिन॒स्ताक्ष्यो॒ऽअरि॑ष्टनेमि स्व॒स्तिनो॒ बृह॒स्पति॑र्दधातु ॥ २५ ॥ ब्राह्मणम् — ॐगातुञ्यज्ञाय मातुञ्ञज्ञपतयऽइति गातु ह्येष॒षज्ञ येच्छतिगातुञ्चत॒पतयेयो॒षज्ञ॒स्यस स्थान्दे॑वी स्वस्तिरस्तुनः स्वस्तिर्मानुष्येभ्यऽइति स्वस्तिनोदेव त्रास्तुस्वस्तिर्मानुष्यत्रेत्ये॒वे॑ त॒दाहोर्ध्वं जिगातु॒भेषज॒मि॒त्यूर्ध्वोनो॒य्यज्ञा॒देवलोक॒ञ्य॑जस्व॒त्ये॒वैत॒दह॑श॒न्नोऽअस्तुद्विप॒देशञ्चतुष्पदऽइत्येता॒वह्वाऽ, इदः स॒र्वञ्या॒गवद्विपञ्चैवच तुष्पाच्च॒त॒स्माऽ ए॒वैत॒द्य॑ज्ञ॒स्य सङ्ग॑स्था॒गत्वाश॒करोति॑ित॒स्मादादृश॒ना॒ऽअस्तुद्विप॒देश॑च॒तुष्पदे ॥ साम - ॐा तारमिन्द्रमविता । रमि २३ न्द्राम् परर द व हवे सुहव । र मी २३ न्द्राम् । हुवाइ नुशक्रं पुरुहू । तमी २३ न्द्राम् । इ द ह । वाइः । मघवा । वा | ३४३ इ । तू ३ वा ५ इन्द्रा ६५६: ।। वेयगानस्य नवममपाठकस्य प्रथमार्द्धे साम ३ ॥ अथर्वणः - स्व॒स्तिमा॒त्रउ॒तपि॒त्रेणो॑ अस्तु स्व॒स्तिगोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्वे॑सु॒भूत॑ सु॑वि॒दत्र॑न्नो अ॑स्तु॒ज्योग॒व ईशेम॒सूर्य॑म् ।। का ० १ अ०६०३१ मं० ४ प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् । भगवाञ्च्छाश्वतो नित्यं स्वस्ति कुर्वंतु ते सदा || x समुद्रमथनाज्जाता जगदानन्दकारिका । हरिप्रिया च माङ्गल्या तां श्रियं ब्रुवन्तु नः ॥ +भो ब्राह्मणाः मां सकुटुम्बिने महाजनान्नमस्कुवाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणः x इति यजमानो वदेत् इति ब्राह्मणा बदेयुः ॥
२१
२
For Private and Personal Use Only
पुण्याहवा चनम०
॥ १२ ॥
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+ श्रीरस्त्वितिभवन्तो ब्रुवन्तु ॥ * ॐअस्तुश्रीः ॥ एवंत्रिः ॥ ऋक् - ॐश्रि॒येजा॒तःप्रि॒यआनरि॑याय॒श्रिय॒वयो॑जरि॒तृभ्यो॑दधाति ।। श्रियंवसनाऽअमृत॒त्वमा॑य॒न्भव॑तिस॒त्यास॑मि॒यमि॒तद्र ।। ७ ।। यजुः - ॐमन॑स॒काय॒माव॑ति॑वा॒च? स॒त्यम॑शीय ॥ प॒शू॒ना॑ रू॒पमन्न॑स्य॒रसो॒यश॒Čश्री श्र॑यता॒म्मा॑यि॒स्वाहा॑ ।। ।। अथवा - ॐश्रीश्व॑तेल॒क्ष्मीञ्च॒पत्न्या॑वहोरा॒त्रेपा॒र्श्वेनक्ष॑त्राणि रू॒पम॒श्विना॒न्यत॑म् ।। इ॒ष्णन्नि॑षाणा॒मुम्म॑ऽइषाणसर्वलो॒कम॑ऽइषाण ॥ ॥ ब्राह्मणम् त॒नोहत॒तऽईजेद॒क्ष ं पार्बतिस्त॒ऽइमे॒प्येव॒हि॑िदाक्षायणराज्यमिवैवप्रा॒प्ताराज्य मिववै प्रा॒नोति॑य॒ ऽएवंविदा॒नेतेनया॑ने॒नय॒जतेतस्माद्वा॒ ऽएते॒नयजेतस्माऽकैकऽ एवानचिनाहं पुरोडाशोभवत्येतेनोहास्यासप॒त्नानुपबाधा श्रीर्भवति ॥ ॐश्रयन्तइवसू ४ राय । विश्वा १२ इदिन्द्रा १२ । स्यभा १२ क्षाता । वो र्स् र्नि जो तो ज निर्मी । नियोजां १ सा १२ । प्रतिभ में नदी २ धिमः । प्रौ २३ ती । भागांना ३ दो । हुँ । घिम ३: । ओ २३४वाँ । है ३ ३ ४ ५ ।। वेयगानस्य सप्तमप्रपाठकस्य द्वितीयार्द्धे साम ५ ।। अथर्वणः - ॐ हयांतुवरु॑ण॒ः सोमो॑अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेहया॑तु ।। अस्यश्रिय॑मु॒प॒संया॑त॒सर्व॑ऽउ॒ग्रस्य॑वे॒तुःसंम॑नसः सजाताः ॥ काण्ड ६ अनुवाक् ८ सूत्र ७३ मंत्र १ ॥ +कृतेऽस्मिन्पुण्याहवाचने न्यूनातिरिक्तो यो विधि: स उपविष्टब्राह्मणानां वचनात् श्रीमहागणपतिप्रसादाच्च सर्वः परिपूर्णोऽस्तु ।। *अस्तुपरिपूर्णः ॥ अथाभिषेकः ॥ कर्तुर्वामतः पत्नीं उपवेश्य ॥ पात्रपातित कलशोदकेन अविधुराश्चत्वारो ब्राह्मणादूर्वाम्रपल्लवैरुदङ्मुखास्तिष्ठन्तः सपत्नीकं यजमानमभिषिश्चेयुः । तत्रमंत्राः - ॐपर्य÷पृथि॒व्या॑म्पय॒ऽओष॑धीषुपयो॑ दि॒व्य॒न्तरि॑क्षेपयो॑धा ॥ पय॑स्वती ंप्प्र॒दिश॑ सन्तु॒मय॑म् ॥ ॥ पञ्च॑न॒ सर॑स्वती॒मपि॑यन्ति॒सना॑तस ं ॥ सर॑स्वती॒तुप॑ञ्च॒धासोदे॒शेभ॑वत्स॒रत् ॥ 7 ॥ ॐवरुणस्यो॒त्तम्भ॑नमस॒व्वरु॑णस्यस्कम्य॒सज्जैनी स्त्यो॒व्वरु॑ण॒स्यऽऋत॒सद॑न्यस॒व्वरु॑ण॒स्यऽऋत॒सद॑नम॑सि॒वरु॑णस्य ऋत॒सद॑न॒मासद ॥ ॥ पुनन्तु -
- इति यजमानो वदेत् ॥ इति ब्राह्मणा वदेयुः॥ १ सर्वेषु धर्मकार्येषु पत्नी तिष्ठति दक्षिणे । विप्रपादक्षालने च अभिषेके तु वामतः ॥ यज्ञादिशुभकार्येषु कन्यापाणिग्रहे तथा । पत्नीदक्षि | गतः कार्या आश्लेषा मूलवर्जिता ॥ वामे पत्नी त्रिषु स्थाने पितॄणां पादशौचने । रथस्यारोहणे चैव सुखसंबंधकर्मणि ॥ सीमंते च विवाहे च चतुर्थी सहभोजने । व्रते दाने मखे श्राद्धे पत्नीं तिष्ठति दक्षिणे॥
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.
॥१३॥
लामादेवजना? पुनन्तुमनसाधिय॥ पुनन्तुविश्वाभूतानिजातवेदपुनीहिमा ॥३६॥ देवस्यत्त्वासवितुपसवेश्विनौ हुन्भ्याम्पूष्ष्णोह-
ताब्भ्याम् ॥ सरस्वत्यैवाचोयन्तुर्य्यन्त्रियेदधामिवृहस्प्पतेष्वासाम्म्राज्ज्येनाभिषिञ्चाम्म्यसौ ॥३॥देवस्यत्वासवितुपसवेश्विनौर्बाहुभ्याम्पूष्णोहस्तान्भ्याम् ॥ सरस्वत्यैवाचोयन्तुर्य्यन्त्रेणाग्ने?साम्राज्ज्येनाभिषिञ्चामि ॥३॥ दे॒वस्य॑त्वासवितुपसवैश्विनौर्बाहु-।। भ्याम्पूष्ण्योहस्ताभ्याम् ॥ अश्विनोब्éपज्ज्येनतेजसेब्रह्मवर्चसायाभिषिञ्चामिसरस्वत्यैभैषज्ज्येनवीायान्नाधायाभिषिञ्चामीन्द्रस्योन्द्रयेणवलायश्रुियैयशसेभिषिञ्चामि ॥३॥विश्वानिदेवसवितर्दुरितानिपरासुव ।। यद्भन्तन्न आसुव ॥ ॥ॐधामच्छदग्निरिन्द्रोब्रह्मादेवोबृहस्पति ॥ सचेतसोविश्वेदेवाय॒ज्ञम्पावन्तुनéशुभे ॥४॥ त्वंय्यविष्टदाशुषो ? पाहिशृणुधीगिर ॥ रक्षातोकमुतत्क्मना ॥५॥ ॐअन्नपतेन्नस्यनोदेशनमीवस्य॑शुष्म्मिण ॥प्रपदातारन्तारिषऽऊर्जनोधेहिद्विपदेचतुष्पदे॥॥द्यो?शान्तिरन्तरिक्ष शान्ति+पृथिवीशान्तिरापदशान्तिरोषधयटशान्ति ॥ धनस्पतयहशान्तिर्विश्वेदेवा?शान्तिब्रह्मशान्तिहसर्वशान्तिदशान्तिरेवशान्तिसामाशान्तिरेधि ॥
॥ यतोयतहसमीहसेतोनोऽअभयङ्करु ॥ शन्न कुरुपजाभ्योभयनपशुब्भ्य ॥१३॥ ब्राह्मणम्-पालार्थभवतितेनब्राह्मणोभिषिञ्चतिब्रह्मवैपलाशोब्रह्मणैवैनमेतदभिषिञ्चति ॥ औदुंबरंभवतिनस्वोभिषिञ्चत्यनवाऽऊर्गुदुंबरऽऊन्वैस्वयावद्वैपुरुषस्यस्वभवतिनैवतावदशनायतितेनोस्वतस्मादौदंबरेणुस्वोभषिञ्चति ॥ नैय्यग्रोधपादंभवतितेनमित्रोराजन्योभिषिञ्चतिपद्भिन्यग्रोधमतिष्ठितोमित्रेणवैराजन्यः । प्रतिष्ठितस्तस्मान्नैय्यग्रोधपादेनमित्रोराजन्योभिषिञ्चति ॥ आश्चत्यंभवतितनवैश्योभिषिञ्चतिसयदेवादोश्वत्थेतिष्ठतऽइन्द्रोमातऽउपामंत्रयते | तस्मादाश्वत्थेनवैश्योभिषिञ्चति ॥ यद्देवकल्पाञ्जुहोतिप्राणावैकल्पाऽअमृतमुवैप्राणाऽअमृतेनैवैनमेतदभिषिंचति ॥ सर्वेषांवाऽएपवेदानारसोयत्सामसर्वेषामेवैनमेतद्वेदानारसेनाभिषिंचति ।। पौराणा:-सुरास्त्वामभिषिञ्चन्तुं ब्रह्मविष्णुमहेश्वराः॥ वासुदेवो जगन्नाथस्तथासङ्कपणो विभुः॥प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ आखण्डलोऽग्निर्भगवान्यमो वै निऋतिस्तथा।। वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
-03
-
7
॥१३॥
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ कीर्तिलक्ष्मीधृतिर्मेधा पुष्टिःश्रद्धाक्रियामतिः । बुद्धिर्लज्जावपुः शान्तिः कान्तिस्तुष्टिश्च मातरः॥ एतास्त्वामभिषिञ्चन्तु देवपल्यः समागताः। आदित्यश्चन्द्रमाभौमो बुधजीवसितार्कजाः॥ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः। देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।। ऋषयो मनवो गावो देवमातर एव च । देवपत्न्योदुमानागा दैत्याश्चाप्सरसांगणाः॥ अस्त्राणिसर्वशस्त्राणिराजानोवाहनानि च । औषधानिचरत्नानि कालस्यावयवाश्चये॥सरितः सागराः शैलास्तीर्थानि जलदानदाः । ब्रह्माविष्णुश्चरुद्रश्च मुनयः सकला। ग्रहाः। वेदमंत्राश्च कल्पाश्च प्रयच्छन्तु शुभं फलम् ॥ तपोधनाः कर्मपरा ह्यग्निहोत्रपरायणाः । अग्निहोत्रं च यज्ञाश्च तव सन्तु सुखप्रदाः॥ मीमांसाश्वपुराणानि इतिहासाः ससूत्रकाः। भाष्यवार्तिकतत्त्वज्ञाः कल्याणानि दिशन्तुते ॥ अग्निःसोमश्चवायुश्च धर्मःसत्यक्षमादया। तवस्वस्तिपरानित्यं ।। सन्तुवैशुभदायकाः॥ ब्रह्माणीचैवगायत्री सावित्रीश्रीरुमासती । अरुन्धत्यनम्याच तवसन्तुफळपदाः॥ तीर्थानिसरितःपुण्या:सरांसिपुष्कराणिच । अचलाश्चचलाश्चैव तवस्वस्तिकराःसदा ॥ वेदव्यासश्चवाल्मीकी रामश्चापिपराशरः । देवल पर्वतश्चैव दुर्वासाभार्गवस्तथा ॥ याज्ञवल्क्यश्चजाबालिर्जमदग्निः शुचिश्रवाः । विश्वामित्रः स्थूलशिराश्च्यवनोत्रिर्विदूरथः॥ एकतश्च द्वितश्चैव त्रितोगौतमगालवौ । शाण्डिल्यश्च भरद्वाजोमौद्गल्योवेदवाहनः । कात्यायनश्च कण्वश्च वालखिल्यास्तथैवच । पृथुर्दिलीपो भरतो मान्धाता च पुरूरवाः ॥अम्बरीषः ककुत्स्थश्च मुचकुन्दोथ भूभृतः । श्वेतश्च शृङ्गवान्मेरुर्विन्ध्याद्रिर्गन्धमादनः । माल्यवान्पारियात्रश्च सर्वएवमहीधराः । ऋग्वेदोथ यजुर्वेदः सामवेदोद्यथर्वणः ॥ शिक्षाकल्पोव्याकरणं निरुक्तंज्योतिषन्तथा । छन्दःशास्त्राणिसर्वाणि पुराणैःसकलैःसह ॥सांख्ययोगौपञ्चरात्रं शैवं पाशुपतं तथा। गायत्रीपापशमनी दुर्गादेवीमहाशिवः॥स्थानानि च समस्तानि पुण्यान्यायतनानि च । लवणः क्षीरतोयश्च घृतमण्डोदकस्तथा॥दधिमण्डःसुरोदश्च इक्षुस्वादूदकस्तथा । पुष्करश्चप्रयागश्च प्रभासनैमिषतथा ॥ गयाशिरोब्रह्मशिरस्तथैवोत्तरमानसम् । गङ्गाद्वारंकुशावर्त बिल्वकनीलपर्वतम् ॥ वारा
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पु०
भृगुतुङ्गश्च शालिग्रामसरस्तथा ।। शूर्पारकंपौण्डरीकं गङ्गासागरसङ्गमम् ॥ धर्मारण्यं फल्गुतीर्थमविमुक्तं तु मोक्षदम् । गङ्गासरस्वती पुण्यासरयूगण्डकीतथा ॥ कौशिकीयमुनाक्षिप्रा चन्द्रभागाचगोमती । मन्दाकिनीदशार्णाच तामसीचकुमुद्वती ॥ रेवावैतरणी भीमा कृष्णावेण्यामहीतथा । ॥ १४ ॥ गोदावरी भीमरथीगौतमीचाश्वनद्यपि ।। तुङ्गभद्राताम्रपर्णी कावेरीनेत्रवत्यपि । नन्दाचालकनन्दाच करतोयाचपिप्पला । सर्वपापशमन्यश्च सर्व
| लोकस्यमातरः । स्वतोयपूर्णैः कलशैरभिषिश्चन्तु सर्वदा ॥ भूराद्याः सप्तलोकाश्च पातालानितथैवच । द्वीपाजंब्बादिकाःसप्त तथासप्तैवसिन्धवः ।। ब्रह्मादिसप्तकल्पाश्च मनवश्च चतुर्दश । कृतं त्रेताद्वापरश्च कलिश्चेतिचतुर्युगम् ॥ संवत्सराचऋतवो मासपक्षदिनानिच । एतेत्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् । तेनत्वामभिषिञ्चामि पावमान्यः पुनन्तुते । भगन्तेवरुणोराजा भगंसूर्योदृहस्पतिः । भगमिन्द्रश्रवायुश्च भगसप्तर्षयोदधुः ॥ यत्तेकेशेषु दौर्भाग्यं सीमन्तेयच्चमूर्द्धनि । ललाटेकर्णयोरक्ष्णोरापोनिघ्नन्तुतेसदा । शान्तिः शान्तिः सुशा|न्तिर्भवतु || स्वस्थाने उपविश्य हस्ते जलंगृहीत्वा-अभिषेककर्तृभ्यो ब्राह्मणेभ्यो यथोत्साहदक्षिणां दास्येतेन श्रीकर्माधीशः प्रीयताम् ।। ततःपुत्रवतीभिर्वृद्धसुवासिनीभिनीं राजनंकार्यम् || तस्यमंत्र :- ॐ अना॑धृष्टापु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ ऽआयु॑म्मे॑दा पु॒त्रव॑तीदक्षिण॒तऽइन्द्र॒स्याधि॑िपत्येप्प्र॒जाम्मे॑दा¿| सुखदा॑प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒चक्षु॑म्मे॑दा॒ऽआश्च॑तिरुत्तर॒तो॑धा॒तुराधि॑पत्ये रा॒यस्पोष॑म्मेदा।। विधृ॑तिरु॒परि॑ष्टा॒द्वृ॒ह॒स्पति॒राधि॑पत्य॒ऽओजमेदा॒विश्श्व॰भ्योमाना॒ष्ट्राव्भ्य॑स्प्पाहि॒मनु॒र॑श्श्वा॑सि ॥। 3 ॥ अनेन पुण्याहवाचनेन श्री आदित्यादिनवग्रहाः प्रीयन्ताम् ॥ इति पुण्याहवाचनप्रयोगः
१ वारुणैःपावमानीयैरभिषिच्यसपत्निकम् । नीराजनंततः कुर्यादन्तेकर्मेश्वरार्पणम् ॥ २ पुण्याहवाचनेकर्मा देवतानामानि । धर्मसिन्धौ - विवाहस्याग्निर्देवता तेन विवाहाभूतस्वस्तिवाचनाद्यन्ते कर्माङ्गदेवताग्निः प्रीयतामिति वदेत् ॥ औपासनेन्निसूर्यप्रजापतयः स्थालीपाकेऽमिः गर्भाधाने ब्रह्मा पुंसवने प्रजापतिः सीमन्ते धाता जातकर्मणि मृत्युः नामकर्मनिष्क्रमणानप्राशनेषु सविता चौलेकेशिनः उपनयने इन्द्रश्रद्धामेघाः अंतेसुश्रवाः पुनरुपनयनेऽग्निः समावर्तनस्येन्द्रः उपाकर्मणि व्रतेषु च सविता वास्तुहोमे वास्तोष्पतिरंतेप्रजापतिः आग्रयणे आग्रयणदेवताः सर्पबलेः सर्पाः तडागादीनां वरुणः प्रयशे आदित्यादिनवग्रहाः कूष्मांडहोमे चांद्रायणे अग्न्याधाने चाग्न्यादयः अभिष्टोमस्याग्निः अन्येष्विष्टकर्मसु प्रजापतिः ॥
For Private and Personal Use Only
प्र०
॥ १४ ॥
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ मातृकापूजनप्रयोगः ॥
सीमन्तोन्नयनेचूडाकरणेउपनयनेकेशान्तेविवाहेइतिपञ्चसुमण्डपसत्वात्तत्रषड्डिनायकादिघृतमातृकान्तानांपूजनकार्यं । । मण्डपाभावेतुसग - णाधिपगौर्वादिचतुर्दशमातॄणां सप्तघृतमातॄणां च पूजनं कार्यम् ॥ तत्रादौवैश्वदेवकुर्यात् ॥ तदकरणेसङ्कल्पः — इदंवैश्वदेवहवनीयद्रव्यं | सदक्षिणाकमत्रावसरेवैश्वदेवाकरणजनितप्रत्यवायपरिहारार्थं करणजनितफलप्राप्त्यर्थं अमुकशर्मणेब्राह्मणाय विष्णुरूपायतुभ्वमसंगददे ।। अनेनवैश्वदेवकरणजनितफलसिद्धिरस्तु ॥ ततोगोधूमादिधान्यपूरितेहरिद्रादिरञ्जितेमृन्मयेअविघ्नाख्यकलशेमोदादिषड्डिनायकानां प्रतिमाःकुंकुमादिनालिखित्वा । आवाहनम् — ॐमोदायनमः मोदं आवाहयामि ।। ॐ प्रमोदायनमः प्रमोदं आवाहयामि ॥ ॐ सुमुखाय नमः सुमुखं आवाहयामि ॥ ॐ दुर्मुखायनमः दुर्मुखंआवाहयामि || ॐ विघ्नायनमः अविघ्नं आवाहयामि ॥ ॐ विघ्नकर्त्रे नमः विघ्नकर्ताआवाहयामि || प्रतिष्ठापनम्-- ॐमनजूति० ॐ भूर्भुवः स्वः मोदादिषविनायकाः सुप्रतिष्ठितावरदाभवन्तु ॥ ॐमोदादिषविनायके भ्योनमइतिषोडशोपचारैः संपूज्य || अनयापूजयामादादिषविनायकाः प्रीयंताम् ॥ इतिअविपूजनम् ॥
अथमण्डपदेवतापूजनम् ॥ तत्रमण्डपस्तम्भनिवेशनाथंगर्तखननंतद्यथा--वृषोद्राशित्र पेस्थितेसूर्ये सति आग्नेय्याम् ॥ सिंहाद्राशित्रयेई -- | शान्याम् || वृश्चिकाद्राशित्रयेवायव्याम् || कुंभाद्राशित्रयनैर्ऋत्याम् ॥ एवंगर्तखननार्थस्थाननश्चयंकृत्वानिश्चित कोणसमीपेसभार्यो यजमानःपूर्वाभिमुखउपविश्यहस्ते जलमादाय अमुकशर्मणोममसुतस्यवास्रुतायाः करिष्यमाणअमुकसंस्काराङ्गभूतंस्थंडिलादिकर्त्तभूमिकू
१ बहिःशालागृद्दाद्वह्निर्मंडपइत्यर्थः । पा० गु० सूत्रे – पञ्चबहिः शाळा याविवाहेचूढोपनय ने केशान्तंसमिन्तोन्नयने ।। २ अविघ्नोमंडप चैवमातृपूजनंसकृत् । वैश्वदेववस्रोद्धारानादीश्राद्धमतः परम् ।। अविघ्नपूजनात्पूर्ववैश्वदेवंविधायच ।। ३ संक्षेपतः करणेषविनायकादिघृतमातृकान्तान चितुःषष्टिमा तृष्णामेक तंत्रेणावाहनादिपूजनान्तं कार्यम् ।। वस्तुतस्तु पृथक्पृथक् पूजनमेव श्रेष्ठतरम् || ४ मोदचैवप्रमोदसुमुखोदुर्मुखस्तथा । व्यविनोविनकर्ताचषतोविनायकाः ।। ५ वृषादित्रयेव निकाणेच मंस्यात्तथा सिंहकादित्र पचशकोगे ॥ मवेक्षिकादित्रये - वायुकोणेघटादित्रये निती सातमाहुः । एवंकोण निश्वयंकृत्वादश इस्तपरिमितंसंकोचे चतुर्हस्तंषभस्तंवासमचतुरसंमण्डपकृत्वानिचितकोणेगत खनेत् ॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा० पू० मनंतवराहाणांपूजनपूर्वकंमण्डपदेवतास्थापनप्रतिष्ठापूजनंकरिष्ये || भूरसीत्यस्यमस्तारपंक्तिऋषिःअनुष्टुप्छन्दःभूमिर्देवताभूमिपूजनेवि॥ १५ ॥ नियोगः ॥ ॐभूर॑सि॒भूमि॑र॒स्यदी॑तिरसिवि॒श्वधा॑या॒विश्व॑स्य॒भुव॑नस्यध॒र्त्री । पृथि॒वी॑ष्वच्छ्पृथि॒वीन्द्र॑पृथि॒वीम्माहि॑सी ं ॥ ॥ ॐभू म्यैनमः भूमि आ वाहयामि ॥ ॐ भूम्यैनमः इत्यनेनदीपसमर्पणान्तंपूजनं कृत्वाततः बलिदानम् ॐभूरंसि० भूम्यैसाङ्गायै सपरिवारायैसायधायैसशक्तिकायैनमः इदंयथोपनीतंपायसा दिनाना विधबलिसमर्पयामि || भो भूमे इमंबलिभक्षभक्षसर्वदुष्टेभ्योमांसपरिवारंरक्षरक्षममगृहे आयुः कर्त्रीपुष्टिकर्त्री तुष्टिकर्त्रीशान्तिकर्त्रीवरदाभव ॥ ततः नैवेद्यं आचमनंफलताम्बूल हिरण्यदक्षिणांचसमर्प्य अर्घ्यं दद्यात् ॥ ताम्रपात्रे गन्धपुष्पाक्षतफलहिरण्यदूर्वादिसहितं जलंगृहीत्वाजानुभ्यामवनिंगत्वा आगच्छसर्वकल्याणिवसुधेलोकधारिणि । पृथिविब्रह्मदत्तासि काश्यपेनाभिवन्दिता || उद्धृतासिवराहेणसशैलवनकानना । मण्डपंकारयाम्यद्यत्वदूध्वंश्शुभलक्षणम् ॥ गृहाणार्घ्यमिमंदेविप्रसन्नावरदा भव || भम्यैसाङ्गायै सपरिवारायैसायुधायैसशक्तिकायैनमः इदं अयं समर्पयामि || अर्ध्यान्तेआचमनंप्रदक्षिणांआरार्तिक्यंचकृत्वा मंत्रपुष्पाञ्जलिः -- नन्दनन्दयवासिष्ठेवसुधेपूजयाम्यहं । जयेभार्गवदायादेप्रजानां जयमावह ॥ पूर्णेगिरीशदायादे पूर्णकामं कुरुष्व मे । भद्रे काश्यपदायादेकुरुभद्रांमतिंगम || ब्रह्मणानिर्मितेदेवि विष्णुनाशङ्करेणच । पार्वत्याचैव गायत्र्या स्कंदवैश्रवणेनच ॥ यमेन पूजिते देवि धर्मस्यविजिगीषया । सौभाग्यं देहि पुत्रांश्च धनंरूपंचपूजिता ॥ भूम्यैनमः मंत्रपुष्पांजलिसमर्पयामि | अनयापूजयाभूमिः प्रीयताम् || वस्यकूर्मेत्यस्य प्रजापतिऋषिः अनुष्टुप्छंदः कूर्मो देवताकूर्मपूजने विनियोगः ॥ ॐवस्य॑कूर्मोगृहेह॒विस्तम॑ग्नेन्वर्द्धया॒त्वम् ॥ तस्मै॑र्दे॒वाऽ - अधि॑म्रवन्न॒यश्ञ्च॒ ब्रह्म॑ण॒स्प्पतिः || || ॐ कूर्मायनमःकूमं आवाहयामि ॥ ॐ कूर्मायनमः इत्यनेन मंत्रेणषोडशोपचारैः संपूज्य ॥ अनन्तपूजनम् — स्योनापृथिवीत्यस्यमेधातिथिऋषिः अनन्तोदेवतागायत्री छन्दः अनन्तपूजनेविनियोगः - ॐस्योना पृथिविनाभवानृक्षरानिवेशंनी ॥ वच्छन॒ शम्मे॑स॒प्प्र ॥ ॥ ॐ अनन्तायनमः अनंतं आवाहयामि ॥ ॐ अनन्तायनमः इत्यनेनमंत्रेणषोडशोपचारैः सं
॥ १५ ॥
For Private and Personal Use Only
अ०
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूज्य ॥ ततःॐवराद्दायनमः इत्यनेनमंत्रेणवराहंशोडषोपचारैः पूजयेत् ॥ ततः अत्रिग्रहणम् – देवस्यत्वेत्यस्पदधचिऋषिः निच्यृदाष्णिक्छंदःअनिर्देवताअनिग्रहणे विनियोगः ॥ ॐदे॒वस्य॑त्वासवि॒तुप्प्र॑स॒वे॒श्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णोहस्ता॑भ्याम् || आद॑दे॒नारि॑र॑सि || ॐ ॥ इत्यनेन अनिमादायततः खननम् - ॐमावोरिषत्स्वनि॒ताय स्म्यै॑चा॒हङ्खना॑मिव ं । द्वि॒पाच्चतु॑ष्पद॒स्माक॒ सर्व्वमस्त्वनातुरम् ॥ ॥ ६ ॥ इत्यनेनगतखनित्वातस्मिन्गर्तेजलसेचनम् -ॐसि॒ञ्च॑न्ति॒परि॑षञ्चत्युत्सि॑ञ्चन्तिपुनन्तिच ॥ सुरा॑यैव॒ब्भ्त्रैमदे॑क॒न्त्वोष॑दति किन्त्व ॥ ॥ इत्यनेनजलंनिक्षिप्य । यवनिक्षेपः - ॐषवो॑सिष॒वया॒स्म्मद्वेषो॑ष॒वयारा॑ती ।। इत्यनेनयवान्निक्षिप्यदर्भसिद्धार्थकाँ स्तूष्णीन्निक्षिपेत् ॥ दूर्वाप्रक्षेपणम् ॐकाण्डत्काण्डात्म॒रोह॑न्त॒॰ ॥ ॥ इत्यनेनदूर्वाङ्कुरान्क्षिप्त्वादधिप्रक्षेपः- ॐधि॒क्राव्णो॑॰ ॥ ॥ ॥ फलप्रक्षेपः- ॐबाफ लिनी० ॥ ३ ॥ हिरण्यप्रक्षेपः- ॐ हिरण्यगर्भः२०॥ ॥ इत्यनेन हिरण्यंनिक्षिप्यस्तं भोच्छ्रयणम्ॐ उच्छ्रयस्ववनस्प्पतऽऊ॒मा॑पा॒ह्यह॑स॒ऽआस्य॒षज्ञस्यो॒हवः॑ ॥ ॥ इत्यनेन॒रक्तसूत्रमदनफलबद्धस्तम्भमुत्थाप्यततः रोपणंत स्य मंत्रः- ॐऽरु॒षुणा॑ऽऊ॒तये॒तिष्ठ॑दे॒वोनस॑वि॒ता ।। ऊ॒र्ध्वोवाज॑स्य॒सनि॑ता॒वद॒ञ्जिभि॑र्बा॒धद्वि॑धि॒ह्वया॑महे ॥ १ ॥ इत्यनेनगर्ते स्तंभंनिधाय स्थिरीकरणम् — ॐस्त्रोभ॑वङ्गङ्गऽ आ॒शुर्भ॑वन्वाज्ज्यवन् ॥ पृथुर्भ॑वस॒वद॒स्त्वम॒ग्ग्ने? पुरीषवाह॑ण ॥ ॥ इत्यनेनसमंततोमृदा स्थिररीकृत्यततःअन्यस्तंभान्यथास्थाने रोपयेत् ॥ ततः मण्डपमातृकाःस्थापयेत् ॥ तत्रआचार्यहस्तेनुप्रोक्षितादिकं कार्यंयथा --- अत्राः पान्तुमुमोक्षितमस्त्वितिभवन्तो ब्रुवन्तु ॥ ॐ अत्राः पान्तुम्प्रोक्षितमस्तु ॥ गन्धाः पान्तु सौमंगल्यंचास्त्वितिभवन्वोबुवन्तु ॥ ॐगन्धाः पान्तुसौमंगल्यंचास्तु | अक्षताः पान्तुआयुष्यमस्त्वितिभवन्तोन्ब्रुवन्तु ॥ ॐ अक्षताः पान्तुआयुष्यमस्तु || पुष्पाणिपान्तु सौश्रियमस्त्वितिभवन्तो ब्रुवन्तु ॥ ॐपुष्पाणिपान्तु सौश्रियमस्तु ॥ ताम्बूलानिपान्तुऐश्वर्यमस्त्वितिभवन्वोल्नुवन्तु ॥ ताम्बूलानि पान्तुऐश्वर्यमस्तु | दक्षिणाःपान्तु बहुधनमस्त्वितिभवन्तोब्रुवन्तु ॥ ॐदक्षिणाः पान्तु बहुधनमस्तु || अपूपाः पान्तुबह्वन्नंचास्त्वितिभवन्तोनुवन्तु ॥ ॐ अपूपाः पान्तुबह्वन्नंचास्तु || शाखादूर्जाः पान्तुशाखापडवार्नावृद्धिरस्त्वितिभवन्तोब्रुवन्तु ॥ ॐ शाखादूर्वाः पान्तुशा
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मा० पू० ॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वापल्लवानां वृद्धिश्चास्तु ॥ ततआचार्येणदूर्वाशम्याघ्रादिप्रशस्तवृक्षपत्राणांरक्त सूत्रेणपृथक्पृथक्पञ्चधावेष्टनं कार्यम् !! तासांमण्डपमातृसंज्ञा ॥ तासांमण्डपमातॄणांएकस्मिन्पात्रेस्थापनम् ॥ यजमानपत्न्याशाखामुतैलारोपणंकार्यम् - वसो॑य॒वित्र॑मसिग॒तधा॑र॒वसो॑प॒ वित्र॑मसा॒स॒हस्र॑धार॒म् ।। दे॒वस्त्वा॑सवि॒तापु॑नातु॒वसो॑प॒वित्रे॑ण॒श॒तधरेण॒स॒प्वाकाम॑धुक्ष ॥ ॥ शाखासुहरिद्राकुंकुमादिसुगन्धिद्र व्येणोद्वर्तनम् ॐ अहि॑रिव॒भा॒गपर्व्वेतिब॒हुञ्ज्पाया॑ह॒तम्प॑रि॒बाध॑मानः॑ ॥ ह॒स्त॒ग्नोविश्वा॑व॒युना॑नि वि॒द्वान्पुमात्र पुमा॑स॒म्परि॑षातुसि॒ श्वतं ॥ २ ॥ उष्णोदकेनशाखास्नपनम् ॐ निकामेर्निकामेन प॒र्जन्यवर्षतुफल॑व त्योन॒ ऽओष॑धय पच्यन्तां योगर्भ॒मोन÷कल्प ताम् ॥ ३३ ॥ शाखासुदध्यक्षत प्रक्षेपः- ॐधि॒क्राव्र्णोऽअकारिषञ्जिष्णोरश्व॑स्यवा॒जिनः ॥ सुर॒भिनो॒मुर्खाकर॒त्मा॑ण॒ऽआयूंषितारिषत् ॥ ३३ ॥ यजमानेनशास्खैकग्रहणम् - तंत्रमंत्र :- ॐषाऽओष॑धी॑ पू॒वी॑जा॒तादे॒वेभ्य॑स्त्रियु॒गम्पु॒रारा।। मने॑नु॒व॒ब्भ्रूणा॑म॒हश॒तन्धामा॑नि स॒प्तच॑ ॥ १५ ॥ अनेनमंत्रेणसंगृह्यतस्याःशाखायाः मण्डपस्याग्नेयस्तम्भेस्थिरीकरणतत्रमंत्रः- ॐ स्थि॒िरोभ॑वधी वङ्गऽआशुभैवद्याज्यर्वन् ॥ पृथुदे॑वसु॒षद॒स्त्वम॒द्ये? पुरीष॒वाह॑ण ं ॥ ६ ॥ ततः द्वितीयशाखाग्रहणम् - ॐखाऽओष॑धी ० ॥ अनेनमंत्रेणसंगृह्यतस्याः नैर्ऋत्यस्तम्भेस्थिरीकरणतत्रमंत्रः -- ॐस्थि॒िरोभव० ॥ ततस्तृतीयशाखाग्रहणम् ॐखाऽ ओषधी० ॥ अनेनमंत्रेणसंगृह्यतस्याः वायव्यस्तम्भेस्थिरी करणंतंत्रमंत्रः ॐस्थिरोभव० ॥ ततः चतुर्थीशाखाग्रहणम् ॐषाऽओषधी० ॥ अनेनमंत्रेणसंगृह्यतस्याःईशानस्तम्भे स्थिरीकरणंतत्रमंत्रः स्थ॒िरोभ॑व । एवं मण्डपकोण॑स्तंभेषुचतस्रः स्थिरीकृत्य ॥ ततः यजमानपत्न्यायज्ञियवृक्षसमिधोपेतापञ्चमीशाखाग्रहणम् ॐ षाऽओष॑धी० ॥ अनेनमंत्रेणसंगृह्यतस्याः कण्डनम् ॐकाण्डांत्काण्डात्म॒रोह॑न्ती॒परु॑ष ंपरुष॒स्परि॑ ॥ ए॒वाना॑दु॒र्वे॒प्पत॑नु॒स॒हस्रेणश॒तेन॑च ॥ २ ॥ सकृन्मंत्रेणद्विस्तूष्णीम् । एवंत्रिःकण्डनम् ॥ तस्याः मण्डपमध्ये स्तंभोपरिस्थिरीकरणम् -ॐस्थिरोभव॑ ० ॥ ततः शाखा स्तंभेन न्दिन्यादिपञ्चमातॄणांस्थापनंतत्रायंक्रमः ॥ अग्नेयस्तंभे - ॐनन्दिन्यैनमः नन्दिनीं आवाहयामि ॥ नैर्ऋत्यस्त १ नंदिनी नलिनी मैत्रा उमा च पशुवर्धिनी । आप्रेयादि क्रमेणैव शाखास्तम्भे प्रतिष्ठिताः
For Private and Personal Use Only
प्र०
॥ १६ ॥
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandit
|म्भे-ॐनलिन्यैनमानलिनीआवाहयामि ॥ वायव्यस्तम्भे-ऊँमैत्रायैनमःमैत्रांआवाहयामि ॥ ईशानस्तम्भे-ॐउमायैनमःउमांआ-|| दावाहयामि ॥ मण्डपमध्यस्तम्मे-ॐपशुवर्धिन्यैनमःपथुवर्धिनीआवाहयामि ॥ प्रतिष्ठापनम्-अंमनोजूति० ॥ नन्दिन्यादिमातरःमष्ठिताःवरदाम्भवत ॥ ॐभूर्भुवःस्वानन्दिन्यादिमण्डपमातृभ्योनमःइत्यनेनषोडशोपचार पूजयेत् ॥ अनयापूजयामन्दिन्यादिमण्डप
मातरम्पीयन्ताम् ॥ || अथगौर्यादि मातॄणां पूजनम् ॥ वंशपात्रे वा पीठोपरि रक्तं पति वा वस्त्रं पथाचारंभसार्य तदुपरि गोधूमाक्षतपुओषु पूगीफलेषु
वा सगणाधिपगौर्यादि चतुर्दशमातॄणां दक्षिणोपक्रमाणां उदगपवाणां प्रत्यगुपक्रमाणां मागपवर्गाणां वा स्थापनम् ॥ अंगणानान्त्वा० ॥३॥ समीपे मातृवर्गस्य सर्वविघ्नहरंपरम् । त्रैलोक्यवंदितं देवं गणेशं स्थापयाम्यहम् ॥ गणेशायनमः गणेशं आवाहयामि स्थापयामि ॥ भोगणपते इहागच्छ इहतिष्ठ ॥ ॐआयङ्गो पृश्निरक्रमीदसंदमातरम्पुर ॥ पितरञ्चप्पयंत्स्व॥ ॥ हिमाद्रितनयां देवीं वरदां भैरवप्रियाम् । लम्बोदरस्यजननी गौरीमावाहयाम्यहम् ॥ ॐभूर्भुवः स्वःगौर्यैनमः
गौरीआवाहयामिस्थापयामि ॥ भोगौरिइहागच्छ इहतिष्ठ ॥ अहिरण्ण्यरूपाऽषाविरोकऽउभाविन्द्राउदिबसूर्यश्च ॥ & आरोहतंबरुणमित्रगर्तन्ततश्चक्षामिदितिन्दितंञ्चमित्रोसिष्वरु॑णोसि ॥४ा पधाभांपनवदनांविष्णोर्वक्षस्थलेस्थिताम् : जगत्पिपां से मापनवासांपघामावाहयाम्यहम् ।। भूर्भुवःस्वःपनायनमःपनामावाहयामिस्थापयामि ॥ भोपोइहागच्छइहतिष्ठ ॥ ॐकदाचनस्तरी
रसिनेन्द्रसश्चसिदाशुषे॥ उपोपेन्नुमंघभूयऽइन्नुतेदानन्दे॒वस्यपृच्च्यतऽआदित्येभ्यस्त्वा॥ ॥ उत्पलाक्षीसुवदनांशीकुण्डलधारि-टू । १ गौरी फ्मा शची मेधा सावित्री विजया जया । देवसेना स्वथा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका होता वृद्धी 2 पूज्याचतुर्दश ।। अत्रचतुर्दशपदसमाहारान्मातलोकमातहति चासो विशेषणम् । केचनमातन्लोकमातरपिमावाहयन्तितदयुकं एक्करणेमंडपेषहविनायकादि घृतमातृकान्तानी
चतुषष्टिमातृणां स्थाने पदवष्टिमातरा भवन्ति वस्तुतस्तु तुषाष्टिरेव
Araba KONUNURKAJAK
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मा० पू० || 200 ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णीम् । देवराजमियांभद्रांशचीमावाहयाम्पहम् ॥ ॐ भूर्भुवः स्वः शच्चैनमःशचीमावाहयामिस्थापयामि ॥ भोशचिइहागच्छइह तिष्ठ ॥ ॐ मे॒धाम्मे॒वरु॑णोददातुमे॒धाम॒ग्निप्प्र॒जाप॑ति । मे॒धामिन्द्र॑श्ववा॒युश्च॑मे॒धान्धताद॑दातुमे॒ स्वाहा॑ां ॥ ३॥ वैवस्वतकरोत्फुल्लरक्तपद्माधिवासिनीम्।। बुद्धिप्रसादिनींसौम्पांमेघा मावाहयाम्पहम् ॥ ॐ भूर्भुवः स्वः मेधायैनमः मेधामावाहयामिस्थापयामि।।भोमेधेइहागच्छइहतिष्ठ ॥ ॐउप ग्रामगृहीतोसिसावि॒निसचनो॒धाश्व॑नो॒धाऽअ॑सि॒च॑नो॒मसि॑धेहि ।। जिन्व॑य॒ज्ञञ्जन्न्व॑य॒ज्ञप॑ति॒म्भमा॑यदे॒वाय॑त्त्वासवि॒त्रे ॥ 2 ॥ जगत्स्रष्ट्र जगद्धात्रीं देवीं प्रणवमातृकाम् वेदगर्भाभगवतीं सावित्रींस्थापयाम्पहम् ॥ ॐ भूर्भुवः स्वः सावित्रपैनमः सावित्रीं आवाहयामिस्थापयामि ।। भोसावित्रिइहागच्छइहतिष्ठ ॥ ॐविज्ज्य॒न्धनु॑ ÷ कप॒र्द्दिना॒न्विश॑ल्ल्या॒बाण॑वर॒त || अने॑शन्नस्य॒षाऽइष॑वऽ आ॒भुर॑स्यनिषधिः ॥ १९॥ सर्वास्त्रधारिणदेव सर्वाभरणभूषिताम् । सर्वदेवनुतां ध्यातां विजयां स्थापयाम्पहम् ॥ ॐ भूर्भुवः स्वः विजयायैनमः विजयां आवाहयाँमि स्थापयामि ।। भो विजये इहागच्छ इहतिष्ठ । ॐ वात॑रुद्रशि॒वात॒नूरमो॒रापा॑पकाशिनी ॥ तया॑नस्त॒न्वा॒शन्त॑मया॒गिरि॑िशन्ता॒ भिचाकशीहि ॥ ॥ सुरारिमथिनीं देवीं देवानां चाभयप्रदाम् । त्रैलोक्पवंदितांदेवीं जयामावाहयाम्यहम् ॥ ॐ भूर्भुवः स्वः जयायै नमः जयां आवाहयामि स्थापयामि ॥ भो जये इहागच्छ इहतिष्ठ ॥ ॐदे॒वाना॑म्भ॒द्रासु॑म॒तिर्ऋजूय॒तान्दे॒वाना॑रा॒तिर॒भिननिव॑र्त्त ताम् ||दे॒वाना॑स॒क्ख्यमुप॑से दमाह॒यन्दे॒वान॒ऽआयु॑रंप्राति॑रन्तुजवर्से || ॥ मयूरवाहनांदेवखिङ्ग शक्तिधनुर्धराम् । आवाहयेदेवसेनां तारकासुर मर्दिनीम् ॥ ॐ भूर्भुवः स्वः देवसनायैनमः देवसेनांआवाहयामिस्थापयामि | भोदेवसेनेइहागच्छइहतिष्ठ । पि॒तृभ्यः स्वधा॒पिम्प॑ स्व॒धानम॑÷पिताम॒हेन्भ्य॑ स्वधयिभ्य॑ व॒धाना॑म॒ रू॑प्पि॑ता म॒ह॒न्भ्य॑स्व॒धयब्भ्य॑ स्वधा॒नम॑ ॥ अक्ष॑विष॒तरोम मदन्त पि॒तरोत॑कृ॒पन्तपि॒तर॒ पत॑र॒न्ध॑द्धम् ॥ ॥ कव्यमादायसततंपितृभ्यो याप्रयच्छति । पितृलोकार्चितां देवीं स्वधामावाहयाम्यहम् || ॐ भूर्भुवः स्वः स्वधायैनमः स्वधां आ वाहयामिस्थापयामि ॥ भोस्वधे इहागच्छ इहतिष्ठ ॥ ॐस्वाहा॑य॒ मन॑स॒ स्वाहोरो र॒न्तरि॑क्ष - त्स्वाहा॒ द्यावा॑पृथि॒वीम्या॒ स्वाहा॒वता॒दार॑मे॒ स्वाहा॑ ॥ ॥ हविर्गृहीत्वा सततं देवेभ्योपाप्रयच्छति ॥ तांदिव्यरूपांवरदांस्वाहामा -
For Private and Personal Use Only
ज०
॥ १७ ॥
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाहयाम्यहम् ॥ ॐ भूर्भुवःस्वःस्वाहायनमःस्वाहांआवाहयामिस्थापयामि ॥ भोस्वाहेइहागच्छ इहतिष्ठ ॥ ॐ घृष्टिरस्यपाग्नेऽअ-18 मिमामार्दाहिनिष्कृव्याद सेधावयजवह ॥ ध्रुवमंसिपृथिवीन्हब्रह्मवनित्वाक्षवनिसजातवन्युपंदधामिब्भ्रातृव्व्यस्पधाय
"॥ मनस्तुष्टिकरीदेवीलोकानुग्रहकारिणीम्।।सर्वकर्मसमृद्धयर्थधृतिमावाहयाम्यहम् ॥ ॐभूर्भुवःस्वाधृत्यैनमाधृतिमावाहयामिस्था । पयामि ॥ मोधृतेइहागच्छइहतिष्ठ ।। त्वष्टांतुरीपोऽअद्भतऽइन्द्वानीपुष्टिवहना ॥ द्विपदाच्छन्दऽइन्द्रियमुक्षागौवयोदधुदं ॥३॥ पोषयन्तीजगत्सर्वस्वदेहप्रभवाव्ययाम् । बहुपुष्टिकरीदेवींपुष्टिमावाहयाम्यहम् ॥ ॐभूर्भुवःस्वःपुष्टयैनमःपुष्टिमावाहयामिस्थापयामि ॥ भोपुटेइहागच्छइहतिष्ठा बृहस्पतेऽअतिययोऽअहौचुमद्विभातिक्रतुंमजनेषु ।। वीदयच्छवंसऽऋतप्पजाततदस्म्मासुदृ |विणन्धेहिनित्रम्॥॥ आवाहयामितांतुष्टिंसूक्ष्मवस्त्रान्वितांशुभाम् ।। संतोषाहिदेवानांरक्षणायाङ्करेमम ॥ अंभूर्भुवःस्वातुष्ट यैनमः ६ तुष्टिमावाहयाभिस्थापयामि ।। भोतुष्टेइहागच्छइहतिष्ठ ॥ ॐअम्बेऽअम्बिकेम्बालिकेनमानयतिकश्चन ॥ ससंस्त्यश्वक सुभद्रिकाङ्का पीलवासिनीम् ॥३॥आत्मनोदेवतांदेवमिश्चर्यसुखदायिनीम् वंशवृद्धिकरीनित्यांधनदांहिकुलांबिकाम् ॥ भूर्भुवःस्वःआत्मनःकुल देवतायैनमःआत्मनःकुलदेवतामावाहयाभिस्थापयामि ॥ भोआत्मनःकुलदेवतेइहागच्छइहतिष्ठ ॥ ॐमौजूति भूर्भुवःस्वःसगणाअधिपगौर्यादिमातरःमुप्रतिष्ठिताःवरदाःभवत।भूर्भुवःस्वःसगणाधिपगौर्यादिमातृभ्योनमःइत्यनेनषोडशोपचारैःसंपूजयेत्॥अथमत्स्या है ट्रादिसप्तजलमातृणांपूजनम्-- ताम्रपात्रेप्रभूतजलंसंपूर्यतत्रस्थापनवापभूतजलपूरितमणिकपात्रेअक्षतपुंजेषुवास्थापनम् -*मत्स्यैनमः मसीआवाहयामि । कूम्नमाकूमीआवाहयामि । ॐवारानिमःवाराहीआवाहयामिा*माण्डुक्यैनमःमाण्डुकीआवाहयामि ॥ ॐमक%नमःमकरीआवाहयामि । ॐग्राहक्पैनमःयाहीआवाहयामि । ॐक्रौञ्चिक्यैनमःक्रौञ्चकीआवाहयामि ॥ ॐमनोजूति ॐ भूर्भुवःस्वःमत्स्यादिसप्तजलमातरःसुपतिष्ठिताःवरदाम्भवत ॥ ॐभर्भुवःस्सःमत्स्यादिसप्तजलमातृभ्योनमःइत्यनेनषोडशोपचारैःपूजयेत् ॥
१ मत्सी कूर्मी च वाराही माण्डुकी मकरी तथा । ग्राहकी काँचकी चैव सप्तैता जलमातरः ।।
BABASTIER-
CorvaraRaNDAJAI
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा० पू०
॥१८॥
ADORE
अथवाच्यादिसप्तस्थलमातृणांपूजनम् । अँब्राहयैनमःब्रामीआवाहयामि । ॐमाहेश्वर्यैनमःमाहेश्वरीआवाहयामि । ॐ प. कौमार्यैनमःकौमारीआवाहयामि । ॐवैष्णव्यैनमःवैष्णवींआवाहयामि ॥ ॐवारासैनमःवाराहीआवाहयामि । इन्द्राण्यैनमाइन्द्राराणीआवाहयामि । ॐचामुण्डायैनमःचामुण्डांआवाहयामि । अपनोजूति ॐभूर्भुवःस्वाबाहयादिसप्तस्थलमातरःसुप्रतिष्ठिताःवरदान
भवत । ॐभूर्भुवःस्ववाड्यादिसप्तस्थलमातृभ्योनमःइत्यनेनषोडशोपचारःसंपूजयेत् ॥ ला अधजयन्त्यादिपञ्चद्वारमातृणांपूजनम् । द्वारदक्षिणभागे-ॐजयन्त्यैनमःजयन्तीआवाहयामि । ॐमङ्गलायैनमःमङ्गलांआवाहयामि । अपिङ्गलायैनमःपिङ्गलांआवाहयामि । ततःद्वारवामभागे-ॐआनन्दवर्धिन्पैनमःआनन्दवानीआवाहयामि ॥ महा-18 काल्यैनमःमहाकालोआवाहयामि।।ॐमनोजूति ॐभूर्भुवःस्वःजयन्त्यादिपञ्चद्वारमातरःसुमतिष्ठिता वरदाःभवत॥ॐभूर्भुवःस्वःजयन्त्या है। दिपञ्चद्वारमातृभ्योनमःइत्यनेनषोडशोपचारःसंपूजयेत् ॥
अथकीादित्रयोदशग्रहमातॄणांपूजनम् । रक्तवस्त्रप्रसारित अक्षतपुओषु-ॐकीत्नमःकार्तिआवाहयामि । अलक्ष्म्पैनमः । लक्ष्मीआवाहयामि । ॐवृत्यैनमाधृतिआवाहयामि । ॐमेघायैनमःमेधांआवाहयामि । अपुष्टचैनमःपुष्टिंआवाहयामि । ॐश्रद्धायै । डोनम श्रद्धांआवाहयामि । अॅक्रियायैनमःक्रियांआवाहयामि । ॐमत्यैनमःमतिआवाहयामि । ॐबुद्धयैनमःबुदिआवाहयामि ॥
लज्जावपुषेनमालज्जावपुषंआवाहयामि ॥ ॐशान्त्यैनमःशान्तिआवाहयामि ॥ अंतुष्टश्यैनमातुष्टिंआवाहयामि ॥ अंकान्त्यै नमःकान्तिआवाहयामि ॥ ॐमनोजूतिः । ॐभूर्भुवःस्वःकीदित्रयोदशग्रहमातरम्मुमतिष्ठिताःवरदम्भवत ॥ ॐभूर्भुवःस्वः-ल
॥ १८॥ कीयोदित्रयोदशग्रहमातृभ्योनमःइत्पनेनषोडशोपचारैःसंपूजयेत् ॥
ब्राह्मो माहेश्वरी वैवकीमारीवैष्णवी तथा । वाराहक्तिकेन्दाणीचामुण्टासप्तमातरः ॥ २ जयन्तीमालाचैवपिङ्गलादक्षिणगृहात् । आनन्दवबिनीवामेमहाकालीचनिर्गमें । गृहस्पदक्षिणभागेतिस्रोलेख्यास्तुमातरः । वामभागेतथादेवयन्त्यादिक्रमेणतु ॥ ३ कीर्तिमीतिभेघापुष्टिःश्रद्धाकियामतिः । बुद्धिज्जावपुः शान्तिस्तुष्टिः कान्तिस्तु मातरः ॥ ..
GOVERENCE
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8| अपश्यादिसप्तवसोरापूजनम् पात्रस्वेनविलीनेनसगुडेनघृतनमातृणांसंनिहितकुड्यकमाः दक्षिणाशुदगपवर्गाः पश्चिमादिकागपवर्गाः नातिनीचानचोच्छूिताः सप्तवसोाराः कर्तव्याः तत्रमन्त्रः-ॐसॉपित्रमसिशतधारवसोगवित्रमसिसहस्रधारम् ॥
देवस्त्वांसविताप्नातुबस पवित्रणशतधारणसुप्ता॥॥नमोस्तुवमुमातृभ्यो घृतमातृभ्पएवच। स्वपन्नकार्यसिद्धयर्यधारांदास्यामिमा ४तरः॥ इत्यनेनसप्तधारांकृत्वा ततःशिशचारात ऊर्ध्वभागगुडेनकीकरणंतत्रमन्त्रः-ॐफार्मधुक्षरं ॥1॥ श्रीपूर्वसप्तमातृभ्योघृत
मातृभ्यएवच । गुडेनमेलयिष्यामि ताःसर्वार्थप साधिकाः ॥ इत्यनेन की कृत्यकुङ्कुमादिनाबिन्दुकरणेनालङ्कृत्यपतिधारायामेकैकदेवता
मावाहयेत्-ॐनमस्कामुमाकूतिबाच सत्यमंशीय ॥ पशूना कपमन्नस्यरसोयगाँश्री भंयताम्मयिस्वाहा ॥॥ सुवर्णपग्रहरस्तांतांविष्णोर्वक्षःस्थलेस्थिताम् । त्रैलोक्यवल्लभादेवीं श्रियमावाहयाम्यहम् ।। *श्रियैनमः श्रियं आवाहयामि ॥ श्रीश्चंतेलक्ष्मीश्वप
न्यांवहोरात्रशानक्षत्राणिरूपमश्विनोहपात्तम् ॥ इष्णान्नषाणामम्मंऽइषाणतर्वलो कम्मऽइषाण॥ ॥ शुभक्षणसम्पन्नांक्षीरसागर सम्भवाम् । चन्द्रस्पभगिनींसौम्पालक्ष्मीमावाहयाम्पहम् ।। ॐक्ष्म्यैनमः लक्ष्मीआवाहयामि ॥हरतिरिहरमद्धमिहर्ति रिहस्वधू तिस्वाहां ॥ उपसृजन्धरुणम्मात्रेवरुणोमातगन्धयन् ॥ रायस्पोर्षमुस्मासुंदीधरत्स्वाहा ॥ ॥ संसारधारणपरांधैर्यलक्षणसंपुताम् । सर्वसिद्धिकरदिवेधृतिमावाहयाम्पहम् ॥ ॐधृत्यैनमः धृतिआवाहयामि ॥ अमेधाम्मेवरुणोददातुमेधामि पुजापति॥ मेधामिन्द्रश्चवायुश्चमेधान्धाताददातुमेस्वाहा ॥ ॥ सदसत्कार्यकरणक्षमांबुद्धिविशालिनीम् । ममकार्येशुभकरीम्मेधामावाहयाम्यहम् ॥ मेधायैनमः मेघांआवाहयामि ॥ ॐवीजाष्ट्रीसरस्वत्यश्चिनेन्द्रमवर्द्धयन् ॥ श्रोत्रन्नकणयोर्वशोजोष्ट्रीटभ्या न्दधुरिन्द्रियंवसुवनेवसुधेपंस्पध्यन्तुषजं ॥१॥ सोमरूपांसुवर्णाभांपुत्रपुष्टिमुखपदाम् । भक्तेभ्पश्चापिवरदांपुष्टिमावाहयाम्पहम् ।। १जीब लक्ष्मीतिर्मेधा पुधिः श्रया सरस्वती । माकत्येषु प्रयूज्यन्ते सप्तैता घृतमातरः॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
मा०पू०
५०
अपुष्टचैनमः पुष्टिमावाहयामि।।ॐवतेनंदीक्षामांप्मोतिदीक्षयांप्नोति॒िदक्षिणाम् ॥ दक्षिणा श्रद्धामाप्रोति श्रद्धयांसत्यमांप्प्यते ॥१९॥ भूतग्राममिदंसर्वमजेनश्रद्धयाकृतम् । श्रहपापाप्यतेसत्पंश्रद्धामावाहयाम्यहम् ॥ ॐश्रद्धायैनमःश्रद्धांआवाहयामि ॥ ॐदेवीस्तित्र ।
स्तिस्रोदेवी पतिमिन्द्रमवईयन् ॥ अस्पृक्षगारतीदिवरुद्वैष्वजसरस्वतीहावसुमतीगृहावसुवनवसुधेयस्पश्यन्तुबज ॥१॥धातु-5|| चतुर्मुखीकण्ठगृङ्गारकविहारिणीम् । नित्यंगल्भवाचाळांवाणीमावाहपाम्यहम् ॥ ॐसरस्वत्यैनमः सरस्वतींआवाहयामि ॥ ॐ मनौजूतिः ॥ ॐभूर्भुवःस्वाश्यादिसलवसोारामुमष्ठिताःवरदाःभवत ॥ ॐभूर्भुवःस्वःश्यादिसतवसोद्धारादेवताभ्योनमः इत्यनेनमे डशोपचारैःपूजयेत् ॥ प्रार्थना-पदङ्गत्वेनभोदेश्यः पूजिताविधिमार्गतः । कुर्वन्तुकार्यमखिलंनिविभेनक्रतूद्भवम् ॥ ततो यजमानः स्थापितमातृकंशूर्पस्वयंगृहीत्वापल्याचाविन्नकलशंग्राहपित्वा पत्न्यतःसन्मण्डपतो गृहमध्ये देवस्पाये स्थापयेत् ॥ तद्बामपार्चे दीपंट नियात् ॥ इतिमातृकापूजनप्रयोगः ॥ ला बथायुष्यमंत्रजपः-आयुष्यंवर्चस्पमितित्रिवस्यदक्षऋषिःउष्णिक्झकरीत्रिष्टुप्छन्दांसिहिरण्यदैवतंआयुष्याभिवृद्ध्यर्थजपेविनिप्रयोगः-ॐआयुष्ण्यं वर्चस्यायस्प्पोषमौद्रिदम् ॥ इदहिर॑ण्यवर्चसज्जैत्रायाविंशतादुमाम् ॥ ॥ नतमसिनर्पिशाचास्तर न्तिदेवानामोज पधमजठहोतत् ॥ योविभत्तिदाक्षायणहिरण्यमदेवेषुकृणुतेदीर्घमायुसमनुष्ष्येषुकृणुतेटीर्घमायुः ॥3॥ बदाबध्धन्दाक्षायणाहिरण्यशतानीकापसुमनस्यमांनाएं ॥ तन्मऽआबध्नामिशतशारदापायुमाञ्जरदष्टियथासंम् ॥ 5||
पौराणाः-पदायुष्पंचिरंदेवाःसप्तकल्पान्तजीविषु । ददुस्तेनायुषासम्यक्जीवन्तुशरदः शतम् ॥ दीर्घानागानगानद्यो तस्सप्तार्णवादि| 13/शः । अनन्तेनायुषा तेन जीवन्तु शरदः शतम् ॥ सत्यानि पञ्चभूतानि विनाशरहितानि च । अविनाश्यायुषा तहजीबन्तु शरदः ।
शतम् ॥ इत्यायुज्यमंत्रजपः ॥
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CAXAXARKARINAKAIRCAKk
॥ अथनान्दीश्रादप्रयोगः ॥ अर्धनान्दीश्राद्धम् ॥ पात्रमासान् उदक्संस्थान् त्रीन्कुशबटून् दूर्वाकाण्डानि वासंस्थाप्प-सत्यवमुसंज्ञकाः विश्वेदेवाःनान्दीमुखाःॐभूर्भुवःस्वःइदंबःपाद्यपादावनेजनंपादप्रक्षालनंवृद्धिः ॥ गोत्राःपितृपितामहरितामहाःसपत्नीकाःनान्दीमुखाःॐभूर्भुवःस्वः ४
१ पौर्यादिमातृकापूजननान्दीश्रादायत्रनान्दीश्राद्धंनक्रियततेत्रमातृकापूजनमपिनकार्यम् । अत्रशाखेनापसव्यंनातलाः नचपितृतीर्थेनदान जाम् ॥ पितृणांरूपमास्थायदेवाअन्नंसमश्नुते ।। तस्मात्सव्येनदातव्यं वृद्धिश्राद्धेतुनित्यशः । यथैवोपचरद्देवांस्तथावृद्धौपितृनपि ॥ अस्य-आभ्युदः
यिकश्राद्धमित्यपर:पर्यायः ॥ अस्यार्थः-पुत्रजन्माविवाहादिरूपोभ्युदयस्तस्मिन्सतिक्रियमाणश्राद्धाभ्युदयिकशब्देनोच्यते । पूर्वाआभ्युदायका विधेयम् ।। अत्रपूर्वाद्वस्त्रेधाविभक्तस्याप्रथमोभागः । पूर्वाह्नोवेदेवानांमध्यन्दिनोमनुष्याणामपराह:पितृणाम् ।। पुत्रजन्मादौतुतत्कालपवनतत्रपूर्वा | हनियमः । यथा-नि यतेषुनिमित्तेषुपातद्धिनिमित्तकम् । तेषामनियतत्वेतुतदानन्तर्यमिष्यते ॥ २ कुशबटूर्नामुखकल्पनाअग्रणकार्या-तिरुद्र कल्पदुमे ॥ दुर्वाकाण्डानिवास्थापनीयानिमुखकल्पना त्रापिअणकार्या ॥ हेमाद्रौशातातप-सव्येनचोपर्वातनऋजुदर्भेश्वधीमता । कर्तव्यंचाभ्यु दयिकश्राद्धमभ्युदयार्थना ।। नान्दीधाजत्रिविध-विवाहादिनित्यनैमित्तिकपुत्रजन्माद्यनियतनिमित्तंबडयाधानादिनिमित्तंचेति । तत्रविवाहादि| निमित्तंप्रातःकायतबाहशातातपः-प्रातर्बुद्धिनिमित्तकम् ।। अत्रप्रातःशब्दःसाद्धप्रहरात्मककालवचनः । तदाहगायः-ललाटसम्मिवेभानौप्रथमःप्रह* रस्मृतः । सरवलाईसंयुक्तःप्रातरित्यभिधीयते ॥ मग्नयाधाननिमित्तंत्वपराहकार्यतदाहगालव:-पार्वणंचापराहेतुवृद्धिश्राद्धंतथाग्निकम् ।। पुत्रज मादौनिमित्तानन्तरमेवतकार्यम् ॥ ३ सङ्कल्पवाक्यंप्रथमान्तमेवात्रप्रयोज्यंतचप्रमाणम्-शुभार्थीप्रथमान्तनवृद्धौसङ्कल्पमाचरतानषष्ठयायदिवा कुर्यान्महादोषोभिजायते इतिपारस्करगृ०गदाधरभायेचोक्तत्वादत्रआसनदानेगन्धादिदानभोजननिष्क्रयद्रव्यदानेसमोरयवमुद्रकवानेचसर्वत्रण थमायोज्या ॥ नान्दीश्राद्धादन्यत्रश्रादेषुतु-सङ्कल्पासनयो-षष्ठीद्वितीया वाहने तथा । अन्नदाने (पिंडदाने) चतुर्थीस्याच्छेषेसंबोधनंतथा ॥ तथाच-अक्षय्यासनयोःषष्टीद्वितीयाध्याहनेतथा । अन्नदानेचतुर्थीस्याच्छेपाःसंबोधनास्तथा । एतानितुमन्यभावपराणिनतुवृद्धिश्राद्धपराणि 16 वृद्धिधातुप्रथमाएव। केचन-शुभार्थीप्रथमान्तनेतिप्रमाणशास्त्रान्तरंमत्वापछ्यादिविभक्तयाकुर्वन्तितत्रमूलंमृग्यम् । अनस्मवृद्धशब्दानामरूपाणा मगोत्रिणाम् । अनाम्नामतिलाद्यैश्वनान्दीश्रादञ्चसव्यवत्।। अकृत्वामातृकापूजांवृद्धिश्रावंकरोतिचेत् । तास्तस्यक्रोधसंपन्नाहिसांकुर्वन्तिदारुणाम्।।
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
नां० श्राइदंव-पाद्यपादावनेजनंपादप्रक्षालनंवृद्धिः॥ द्वितीयगोत्राःमातामहप्रमातामहवृद्धधमातामहाःसपत्नीकाःमान्दीमुखाःभूर्भुवस्वाइन
पाद्यपादावनेजनंपादप्रक्षालनंवृद्धिः ॥ हस्तेजलमादाय-अद्यपूर्वोच्चरित अमुककाङ्गत्वेनसाकल्पिकविधिनानान्दीश्राहकरिष्ये ॥ ॥२०॥ आसनदानम्-+सत्यवमुसंज्ञकाविश्वेदेवाःनान्दीमुखाःइदंव आसनंनान्दीश्राद्वेक्षणौक्रियताम् || * तथा ॥ + मामुतांभवन्तौ ।।
** मानवाच ॥ + गोत्राःपितृपितामहप्रपितामहाःसपत्नीकाःनान्दीमुखाःॐ भूर्भुवःस्वाइदंवमासनंनान्दीश्राद्धक्षणाःक्रियन्ताम् ॥ * ॐ का तथा|पामुवन्तुभवन्तः॥ पाप्रवाम । द्वितीयगोत्राःमातामहप्रमातामहवृहपमातामहाःसपत्नीकाःनान्दीमुखा भूर्भुवःस्वःइदंवआसनं ६ नान्दीश्राद्वेक्षणाःक्रिपन्ताम् ॥ॐतथा॥ प्रामुवन्तुभवन्तः॥ प्रामवाम ॥ गन्धादिदानम्-सत्यवसुसंज्ञकाःविश्वेदेवानान्दीमुखाइदंवोग न्धाधर्चनंस्वाह संपचतांवृद्धिः। गोत्राःपितृपितामहमपितामहाःसपत्नीका:नान्दीमुखाइदंवोगन्धाधर्चनंस्वाहासंपद्यतांवृद्धिः। द्वितीय गोत्रा:मातामहप्रमातामहवृद्धप्रमातामहाःसपत्नीकाःनान्दीमुखाइदंवोगन्धाधर्चनंस्वाहासंपद्यतांवृद्धिः ॥ भोजननिष्क्रयद्रव्यदानम्| १ हेमाद्रौसंवर्तः--समग्रंयस्तुशक्नोतिकर्तुनवेहपार्वणम् । अपिसङ्कल्पविधिनाकालेतस्यविधीयते ॥ स्मृतिरत्नावल्याम्-वृधनंतरभाविनिावा पिपिण्डदानस्यप्रतिषिद्धत्वात्ताशस्थलेपिण्डनिषेधान्यथानुपत्याभियुक्तैःसङ्कल्पश्राद्धानुष्ठानस्यैवौचित्यस्वीकारः ॥ हेमाद्रीपाइविंशम्मते-अनx निकायदाविप्रउच्छिन्नाग्निरथापिवा । तदावृद्धिषुसर्वासुसाङ्कल्पश्राद्धमाचरेत् ॥ इत्यादिप्रमाणादनग्निकोच्छिन्नामिकर्तृकासुसर्वासुधिषुसङ्कल्पश्रा वाद्धस्यैवावहितत्वात्लाङ्कल्पिकाभ्युदयिकश्राद्धप्रयोगोत्रास्माभिःप्रयोजितः ।। साङ्कल्पिकश्रावस्वरूपमाहहमाद्रीसंवतः-पात्रभोज्यस्यवानस्यत्यागः18
सङ्कल्पउच्यते । तत्प्रयुक्तोधिधिर्यस्तुयत्तेनव्यपविश्यते । तावन्माणसम्बद्धश्राद्धंसाङ्कल्पमुच्यते ॥ पिण्डहीनन्दादशब्दःसङ्कल्पनाद्धपर्यायः ॥
साङ्कल्पिकेसमंत्रकावाहनााझीकरणपिण्डदानविकिराक्षय्यस्वधावाचनप्रभेत्येतत्सप्तकंवय॑म् ॥ + कर्ताधवत् ॥ * विप्रोचारः ॥ * २केचनमातृपूर्वकंपार्वणत्रयविधिनावृद्धिधाबंकुर्वन्तितदम्यशाखाविषयम् ।। मातृश्राद्धन्तुपूर्वेयुःकर्माहनितुपैतृकम् । मातामहंचोत्तरेयुर्वृद्धौ श्राद्धत्रयस्मृतम्॥मातृश्रावन्तुपूर्वाहंमध्यापैतृकंतथा । ततोमातामहानांचवृदोश्राद्धत्रयंस्मृतम् ॥ इतिहेमाद्रयादिनिबन्धधृतैःशातातपगाग्र्यादि। स्मृतिवाक्यैः कालमेवाद्भिनप्रयोगाणित्रीणिश्राद्धाम्युक्तानितानितुयेषांसूत्राभ्युदायिकेविशेषतः पावणत्रयविधिरस्तिपार्षणद्वयोर्षियभावोक्तित च्छाखाविषयाणि ॥ यत्रहिमात्रादिश्राद्धत्रयविधिःकालत्रयस्तितत्रैवानुकल्पत याकाळकत्वेनाविधिर्युक्तः ॥ नदिकात्यायनवादीकालत्रयमात्रादि श्रात्रयविधिरस्तितस्माद्वाजसनेथिमिरेकस्मिन्यू हएवैकप्रयोगपार्वगरयात्मकमाभ्युदायिकंभाडमनुष्ठेयम् । तथाहि-वाजसनेचिनाएकवचनमा
CHECCCCCCASECX
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ch
सत्येवमुसंज्ञका विश्वेदेवाःनान्दीमुस्खा:युग्मब्रामणभोजनपर्याप्ताननिष्क्रयीभूतं किञ्चिद्धिरण्यदत्तंअमृतरूपेणवःस्वाहासंपचतांद्धि. ॥ गोत्राःपितृपितामहमपितामहाःसपत्नीकाःनान्दीमुखाः युग्मबाह्मणभोजनपप्तिाननिष्क्रयीभूतंकिञ्चिहिरण्पंदत्तंअमृतरूपेणवःस्वाहा 5 निर्देशादेकस्मिन्पूर्वाहिआभ्युदयकंकायमित्यर्थकात्पूर्वाहातिसूत्रादाघुइयिकश्राद्धस्यैवपूर्वाहकाळसाध्यतावगमात् ॥ यदितुमात्रादित्रीणिश्राद्ध। निसूत्रकृताउतानिस्युस्तदातेषांदिनत्रयसाध्यतापूर्वाहादिकालत्रयसाध्यतावास्यात् ।। नचसूत्रहतात्रीणिश्राद्धान्युक्कानिकिन्तुपितृमातामहपार्वण वयात्मकंश्राद्धद्वयमेवोक्तम् ।। मात्राविश्राद्धानांकालभेदात्मयोगभेदोभविष्यति। सूत्रकारस्तुद्वयोश्राद्धयोध्ययोमैकत्वं दर्शयति । यथासूत्रम्-नान्दी
मुखाःपितर-पितामहाःप्रपितामहाःसपत्नीकाःमातामहाःप्रमातामहावृद्धप्रमातामहाःसपत्नीकाश्चप्रीयन्ताम् ।। अत्रहिपूर्वाहरूपकाक्यात्प्रयोगैक्ये Xनषदैवतंपार्वणद्वयात्मकमाभ्युदयिकंश्रावमुक्तपणामुपादानात्छन्दोगपरिशिष्टेकात्यायनः-आयुष्याणिचशान्त्यर्थजत्वातत्रसमाहितः । षड्भ्यः|४ पितृभ्यस्तदनुभक्तयाश्राद्धमुपक्रमेत्।।इत्यनेनपावतंआभ्युदायिकं उक्तम्।तथाच-स्वेनभासमभुक्तमाताश्राद्धंसुधासमम् ।पितामहीचस्वेनैवस्वेनैव
प्रपितामही ।। नयोषिय पृथग्दद्यादवसानदिनाइते । स्वभर्तृपिण्डदानाचतृप्तिरासायतःस्मृता ॥ इतिछन्दोगपरिशिष्टेकात्यायनेनमातृभ्यः पृथक *त्वेनश्राद्धप्रदानंप्रतिषिद्धम् ।तस्माद्वाजसनेयिभिषड्दैवत्यमबैकग्रयोगमाभ्युदयिकंश्राद्धंकर्तव्यमितिराद्धान्त.॥
हेमाद्रौश-टिनाचक्रतूदक्षीसत्यानाम्दीमुखेवसू । अत्रसत्यवस्वो समुदितयोरेवाग्नीषोमवदेवतात्वंनतुदेवतयोः समुश्चयःतेनाचनब्राह्म *णद्वयेप्रग्येकमेकैकस्यप्रयोगः ।। अत्रऋजवादीभवन्तिनद्विगुणाः अत्रतिलार्थाःसबैयःकार्याः ॥ x २ वृद्धिश्राद्धकर्तु वरिपतृकम्वनिर्णयः-पितृवर्गमातृवर्गतधामातामहस्यच । जीवेत्तुयदिवर्गाधस्तंवर्गतुपरित्यजेत् ॥ इतिवचनाजीवपितृक स्वापत्यसंस्कारेवुपितृवर्गेनामपितृपितामहप्रपितामहाँश्चत्यक्त्वामातृमातामहपार्वगयुतनान्दीश्राद्धं कुर्यात्एवंमातरिजीवस्यां मातृवगैपरित्यज्यमा तामहपार्वणमेवमातामहेजीवतिमातृपार्वणकमेव केवलमातृपाईगोविश्वेदेवानकार्याः ॥ वर्गत्रयायेपुमातृपितृमातामहेषुजीवत्सुनान्दीमालोपएव सुतसंस्कारचितः द्वितीयविवाहाधानपुत्रोष्टसोमयागादिस्वसंस्कारकर्मसु-वृद्धोतीर्थेचसंन्यस्ततातेचपतितेसात येभ्यएवपितादद्यातेभ्योदया स्वयंसुतः । एवंमृतमातृमातामहकोपिजीवरिपतृकास्वसंस्कारे-पितु:पितृपितामहप्रपितामहाःसपत्नीकाः ॥ पितुर्मातामहप्रमातामहवृद्धामाता महासपत्नीकाःरवमुद्दिश्यश्राद्धं कुर्यात् ।। मतुस्वमातृमातामहपार्वणोद्देशः ॥ पितरिपितामदेचजीपतिस्वसंस्कारपितामहस्थमातृपितामहीप्रपि। तामाहत्याधुद्देशः । एवंप्रपितामहेपियोज्यम् ॥ पितुर्मात्रादिजीवनेतत्पार्वणलोपएव ॥ येभ्यएवपितादद्यात्ते यादद्यात्स्वयंसुतःइतिपक्षस्यवर्गा जीवनेतत्पार्वणलोपतिद्वारलोपपक्षस्यचस्वसंस्कारस्थापत्यसंस्कारभेदेनव्यवस्थासिद्धान्तिता ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RAS
नां• श्रा०संपचतांवृद्धिः ॥ द्वितीयगोत्राःमातामहप्रमातामहवृद्धप्रमातामहाःसपत्नीकाःनान्दीमुखाःयुग्मबाह्मणभोजनपर्याप्ताननिष्कयीभूतंकि ।
चिहिरण्यदत्तंअमृतरूणवः स्वाहासंपद्यतांवृद्धिः।।सक्षीरयवमुदकदानम्-सत्यवमुसंज्ञकाःविश्वेदेवानान्दीमुखाःपीयन्ताम् ॥गोत्र:पितृ लिपितामहमपितामहाःसपत्नीकाःनान्दीमुखाःप्रीयन्ताम्।। द्वितीयगोमातामहम्मातामहरममातामहाःसपत्नीकाःनान्दीमुखाःप्रीय शान्ताम् ।। आशीग्रहणम्-अघोराः पितरः सन्तु ॥ सन्त्वघोरा पितरः ।। गोत्रनोवधताम् ॥ वर्धतांवोगोत्रम् ॥ दातारोनोभिवर्दन्ताम् ॥
अमिवईन्वांवोदातारावेदाश्चनोभिवईन्ताम् ।। वर्द्धन्तांवोवेदाः ॥ सन्ततिनाभिवर्द्धताम् ॥ वद्धतांवःसन्ततिःश्रिद्धाचनीयाव्यगमत् ॥ माव्यगमद्वःश्रद्धा । बहुदेयंचनोस्त ॥ अस्तुवोबहुदेयम् ॥ अनंचनोबहुभवेत् ।। भवतुवोबह्वन्नम् ।। अतिधींश्चलभेमहि ।। अतिधींश्चल ki भधम्याचितारश्चनःसन्तासन्तुबोयाचिताराएताआशिषःसत्पाःसन्तु॥सन्त्वेताःसत्याआशिषः । दक्षिणादानम्-सत्यवसुसंज्ञकम्यो । विश्वेम्पोदेवेभ्योनान्दीमुखेभ्यःकृतस्यनान्दीश्रावस्यफलपतिष्ठासिद्धयर्थद्राक्षामलकयवमूलनिष्कयीभूतोदक्षिणांदातुमहमुत्सृजे ॥ गोत्रे 81 भ्यःपितृपितामहमपितामहेभ्यःसपलीकेम्पोनान्दीमुखेभ्यः कृतस्यनान्दीश्राद्धस्यफलमतिष्ठासिद्धय द्राक्षामलकयवमूलनिष्कयीभूतां दक्षिणांदातुमहमुत्सृजे ॥ द्वितीयगोत्रेभ्यःमातामहप्रमातामहवृद्धप्रमातामहेभ्यः सपत्नीकेभ्योनान्दीमुखेभ्यःकृतस्यनान्दीश्रावस्यफल
मृतपितृकस्यजीवन्मातृमातामहस्यपितुःपार्वणेनैवनान्दीश्राद्धसिद्धिः ॥ समावर्तनस्यमाणवककर्तृकत्वपितदङ्गभूतनान्दीश्राद्धपितुत दभावेज्येष्ठनातादेधिकार केषांचिम्मतेतत्रपितापुत्रसमावतनेस्वपितृभ्योनान्दीश्राद्धंकुर्यात् ।। पिताजीवपितृकश्वेत्सुतसंस्कारत्वातद्वारलापपल साक्षोयुक्तः ॥ माणवकपितुःप्रवासादिनामसन्निबानेमात्राद्यधिकारिभिः-माणवकस्यपितुर्मातृपितामहीप्रपितामाहत्यायुच्चार्यश्राद्धकर्तव्यम् ॥ मृत
WINNA लपितृकमाणवकसमावर्तनपितृव्यभ्रात्रादि:-अस्यमाणवकस्यमातृपितामहीत्याधुच्चारयेत् ।। भ्रात्रादेरभावेस्वयमेवस्वपितृभ्योदयात् ॥ एवंजीवपितृ वाकःपितुरसन्निधानेमात्रादेरभावेचपितुः पितृभ्यःस्वयमेवनान्दोमुचकुर्यादुपनयनेनकमाधिकारसिद्धत्वादेवंविवापियोध्यम् ॥ मृतपितृकस्य
बाळोपनयनादिकपितृप्यादिकुर्षत्रस्यसंस्कार्यस्यापितृपितामहमपितामहाःहत्यायुश्चार्यश्राद्धं कुर्यात् ॥ जीवतः पितुरसंनिधानेनकुर्वन्-अस्यसंस्कार कार्यस्थपितुःपितृपितामहप्रपितामहाःइत्यागुच्चार्यकुर्यात् ।
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठा सिद्धयर्थं द्राक्षामलकयवमूलनिष्क्रयीभूतांदक्षिणां दातुमहमुत्सृजे || नान्दीश्राद्धं संपन्नम् ॥ सुसंपन्नम् || विसर्जनम् - ॐवाजेवाजे व तवाजिनो नो॒ धने॑षुमा अमृताऋतज्ञा ॥ अस्यमई पिबतमदयन्तृप्ताया॑तप॒थिभि॑दे॑व॒याने॑ ॥ ॥ अनुव्रजेत् ॐ आमावाजं स्प्स॒वोज॑गम्या॒देमेद्यावा॑पृथि॒वी धि॒श्वरू॑पे । आगन्त पि॒तरा॑मा॒तरा॒मा॒ सोमो॑ अम्रुतत्वेनंग म्यात् ॥ ॥हस्ते जलमादाय-मयाच रितेऽस्मिन्साङ्कल्पिकनान्दीश्राद्धेन्यूनातिरिक्तोयो विधिःसउपविष्ठब्राह्मणानांवचनाच्छ्री नान्दीमुख प्रसादाच्च सर्वः परिपूर्णोस्तु ।। अस्तुप रिपूर्णः ॥ इतिसाङ्कल्पिक विधिनानान्दीश्राद्धप्रयोगः ॥
12 व्याभ्युदयिकश्राद्धोत्तरंमंडपोडासनावधिनिषेधाना हगार्ग्यः - नान्दीश्राखेकृतेपञ्चाद्यावन्मातृ विसर्जनम् । दर्शश्राद्धं स यश्राद्धं स्नानंशीतोदकेनच्च ॥ अपसव्यं स्वधाकारंनित्यश्राद्धं तथैवच । ब्रह्म यज्ञं चाध्ययनंनदी सोमातिलंघनम् ॥ उपवासवतं चैव श्राद्ध भोजनमेवच । नैवकुर्युः सपिण्डाश्चमण्डपो द्वासनाषधि। अत्रसपिण्डयंत्र पुरुषपर्यन्तंज्ञेयम् ॥ अत्रनित्यश्राद्धनिषेधेन तत्कार्यविदित पितृयज्ञ निषेध सिद्धे स्वधाकारग्रहवत्साहितवैश्वदेवनिषे धार्थम् ॥ कर्मप्रदीप-कृते चाभ्युदयश्राद्धे मातृकोत्थापनंविना । नद्वितीयं नान्दीमुखं कुर्यात्पुत्रजन्मनि ॥ तथैवाभ्युदयंका र्यराज्ञः पट्टाभिषेचने । अन्य था कुरुते मोहादपमृत्युकरंपरम् ॥ शास्त्रार्थ प्रदीपे मण्डपोद्वासनात्पूर्व नान्दीश्राद्धे कृते पुनः। ये कुर्वन्तिनरामोहादपमृत्युंत्रजन्तिते ॥ अयं निषेधापत्रि पुरुष सपिण्डप चैतमेवेतिपुरुषार्थचिन्तामणौ ॥ ॥ अथनान्दीश्राद्धेविशिष्टनिर्णयः ॥
• रजोदोष जननाशौचादिसंभावना यांनान्दीश्राद्धस्थापकृष्यानुष्ठानेदिनावधिः – एकविंशत्यह यंशे विवाद्देदशवासराः । त्रिषट्यौलोपन यने नान्दीश्राद्धविधीयते ॥ दशदिनाद्यतिक्रमे पुनर्नान्दीश्राद्धमित्यर्थात्सिद्धम् ॥ नान्दीश्राद्धोत्तरंत कमृतकयोः प्राप्तौन विवाहादिप्रतिषेधः -- विवाह व्रत यज्ञेषु श्राद्धे होमे ऽर्श्वनेजपे । आरब्धेस्तनस्यादनारब्धेतुस्तकम् ॥ प्रारम्भोवरणंयशे संकल्पोवतसत्र योः । नान्दीमुखं विवाहादीश्राद्धे पाकपरि क्रिया । इदंसन्निहितमुहूर्तान्तराभावादिसं कटेएवज्ञेयम् ॥ संकटाभावेतुनान्दीश्राद्धे जाते ऽपिसूत कान्तेमुहूर्तान्त रेप व मङ्गलंसर्वोप्याशौचापवादो अनन्यगतित्वे आत चशेयः ॥ तेन ते संकल्पोत्तरमाशौचेऽपिविप्रद्वारैव पूजादि ॥ यज्ञ । दौमधुपर्कविधिनावरणोत्तर मापेऋत्विगन्तरालाभादिकेऽनन्य [गतौ संकटेप व मधुपर्कविधिनात्रतस्याशौचाभावः एवंजपहोमादावप्यूह्यम् ॥ श्राद्धेवाकपरिक्रिया पाकप्रोक्षणम् ॥ एतदप्यासित्वेमहासंघाटे प्रारंभात्प्रागपित कप्राशौकूष्मांड मंत्रै घृत दो मंकृत्वापयस्विनी गदित्वा पञ्चगव्यं प्राश्यशुद्धश्चू डोपन यनोहा प्रतिष्ठादिकमाचरेत् ॥ उपकल्पित बहुसं | भारस्य सन्निहित लग्नान्तराभावेन नाशाद्याप सावप्येवंशुद्धिः । इदंजननाशौच मात्रविषयमिति मार्तण्डादौ ।
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नां० श्रा०
॥ २२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकसंस्कापंविषयानेकसंस्काराणांसहानुष्ठानंधत्रननिषिद्धं तदङ्गभूत वृद्धिश्राद्धविषये - गणशः क्रियमाणानामेकस्याम्म । तृपूजनम् वृद्धि श्राद्धंचतन्त्रस्याद्धमस्तुस्यात्पृथक्पृथक् ॥ परकीयकन्योद्वा हे आत्मीकृत्य सुवर्णेन परकीयांतु कन्यकाम् । धर्मेण विधिनादातुः समगोत्रोऽपियुज्यते । अनाथांकन्यकांदत्वास दृशेवाऽधिकेवरे। द्विगुणंफल मामातिकन्यादाने यदीरितम् ॥ इतिवचनाद्वा केनापि हेतुनाकन्यां दातुमशक्नुवतादानाधिकारिणा त्वं कन्यादानं कुर्वितिप्रार्थनाद्व । यः परकीयांकन्यां दातुमिच्छति सोऽपि संस्कार्य कन्यायाः पित्रादीनुद्दिश्यतस्य जीवत्पितृ कत्वेतदीयमात्राद्युद्देश्य यथा संभवंवृद्धिश्राद्धकुर्यात् ॥ रुद्रकल्पद्रुमे दत्तकपुत्रस्तु यदिलब्ध बीजिरिक्थस्त दो भौपितरोपितामहप्रपितामहौचोद्दिश्य कुर्यादेवं मातृ पार्वणमातामद पार्वणेच बोध्यंबीजिरिक्थग्रहणेऽधिका र्यन्तरसंभवात् गोत्ररिक्थे जनयितुर्नभ जेद्दत्रिमः सुतः ॥ इतिशास्त्रा दलब्धत द्विक्थस्तद्दाप्रतिगृहीतृकुल संबद्ध पित्रा युद्देश्यकमेव कुर्यात् ॥ मातृजीवने सपत्नमातृमरणे न मातृपार्वणं एवं मातामह्याजीवने मातामही सपम्याम रणेऽपिनमातामहादेः सपत्नीकत्वम् ॥ विवाहादिमङ्गलकर्माङ्गवृद्धिश्रार्द्धकुशस्थाने वृर्वाः ॥ नान्दीश्राद्धपूर्वकं कूष्माण्डहोमादिनाशुद्धि सम्पादनोत्तरं रजोदोषसूतक प्राप्तौनिर्णयःकूष्मांडहोमादिनाशुद्धिपूर्वकंपून कमृतकयोर्मध्यमरः विवाहादौ विप्राणांपूर्वसंकल्पितान्नभोज नेदोषोन || पाकपरिवेषणादिकमपि न किभिः कार्यहो मादिविधिनाशुद्धि संपादनादिति कौस्तुभ स्थितं नैतयुकं लोकविद्विष्टत्वात् अतः परगोत्रैरेवान्नदानंयुक्तभाति ॥ नान्दीश्राद्धोत्तरंतकमृतकयोः प्राप्तौ पूर्व मन्नसंकल्पाभावेपिविवाहोत्तरकालसं कल्पितान्न भोजनंविप्रैः कार्यम् ॥ अत्रापिपरैरनं प्रदातव्यं भोकव्यंच द्विजोत्तमैः ॥ इति सर्वसंमतम् ॥ परं रसगोत्रैरितिसिंधुमयूखादीव्याख्यानात् ॥ पूर्वसंकल्पितान्नस्थापि भोजनसमयेसून कप्राप्त भोन्कृभिर्भुक्तशेषंत्यक्त्वा परगृहोदकैराचान्ततादिविधे यम् ॥ पाकशेषः सूतकिमिभोक्तव्यः ॥ भुंजानेषुच्चविप्रेषुत्वन्तरामृतसूतके ॥ अन्यगेोदकाचान्ताहतिस्मृतेः ॥ नान्दीश्राद्धोत्तरं भोजनादम्य कालेसून कप्रासीत किगृहेभोक्तव्यम् ॥ भुंजानेवुसू नका ती भोक्तृभिः पात्रस्थमप्यन्नं त्याज्यमितिवाचनिकएव विशेषः ॥ नाहवचनस्यातिभारइति न्यायात् ॥ ममतुभुञ्जानेष्वितिवाक्यमारब्धानारब्ध सर्व कर्मसु असंकल्पितानविषयमितिभाति ॥ इतिविवाहादौर जोदोषसूतकप्राप्तिनिर्णयः ॥ मजीविवाहादौ मंडपो द्वासनात्पूर्वदर्शादिनिर्णयः - मौजीविवाहयानन्दीश्राद्ध मारभ्य मंडपोद्वासनपर्यन्तंमध्ये दर्शदिनंयधानपतेत्तथा कार्यम् ॥ दर्शाम्यत्पित्रोः क्षयादिधाद्धदिनं यदिश । नादशाना द्वापततितात्रिपुरुषस पिंडैर्विवाहादिमंगलसमाप्त्युत्तरंश्राद्धं कार्यम् ॥ एवंचदर्शान्यश्राद्धस्यैवस्वरूप तोबिवाहमध्यनिषेधः नतु दर्शयच्छ्राद्धरहितस्यापिश्राद्ध तिथिमात्रस्य वृत्तविवाह परतस्तु कुर्याच्छ्राद्धमित्यायुक्तः पतेनसंक्रान्ति मन्वाद्यष्टकादिदिनानां श्राद्ध दिनत्वाद्दर्शवन्मध्ये पातोनिषिद्धद्दतिशंकानिरस्तातेनषण्णव विश्राद्ध कर्तृभिः सपिंडैर्मध्यपतितमन्वादेः प्रायश्चित्तादिनासंपत्तिः संपाद्या ॥
For Private and Personal Use Only
नि०
॥ २२ ॥
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ आंचार्यादिऋत्विग्वरणम् ॥ एकस्मिन्ताम्रपात्रेशरावेवाआपःक्षीरंकुशाग्राणिदधिचन्दनअक्षता दुर्वासर्षपाश्चेत्यष्टद्रव्याणिनिक्षिप्यआचारात्पूगीफलंचनिक्षिप्यपा बान्तरेण पिधाय रक्तसूत्रेण संवेष्टय साचार्यविभाः पुण्याहमिति त्रिर्वदन्तः सपत्नीकयजमानहस्ते दधुः सपत्नीको यजमानः स्वासनादुत्थाय ब्राह्मणान्मार्थयेत्-पावनाः सर्ववर्णानां ब्रामणा ब्रह्मरूपिणः। अनुगृह्णन्तु मामद्य ग्रहशान्त्याख्यकर्मणि ॥ स्वस्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः। श्रोत्रियाः सत्यवाचश्च देवध्यानरताः सदा ॥ यद्वाक्यामृतसंसिक्ता वृद्धियान्ति नरद्रुमाः । अङ्गीकुर्वन्तु मत्कर्मकल्पद्रुमसमाशिषः । यथोक्त्रनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः । यत्कृपालोकनात्सर्वाऋद्धयो.वृद्धिमाप्नुयुः ॥ आयुरारोग्यपुत्रादि सुखश्री माप्तये मम । आपद्विघ्नविनाशाय शत्रुबुद्धिक्षयाय च ॥ आदित्याद्याग्रहाः सर्वे राहु केतुपुरःसराः । ग्रहदेवाधिदेवैश्च नक्षत्राणां च देव तैः ॥ इन्द्रादिभिश्चदिक्पालैब्रह्मविष्णुमहेश्वरैः। वास्तुदुर्गागणेशैश्च क्षेत्रपालेन संयुतैः ॥ भौमान्तरिक्षदेवैश्व कुलदेव्या च मातृभिः । चतुर्भिश्चैव वेदैश्च रुद्रेण सहितस्तथा ।। स्वागतं वो द्विजश्रेष्ठा मदनुग्रहकारकाः। अयमर्घ इदं पाचं भवद्भिः प्रतिगृह्यताम् ।। चरणक्षाल नाद्देवास्तुष्यन्ति शुद्धमानसाः । तजलेन च संसिक्ताः पूर्णाः कामा भवन्तु मे ॥ इमं बोयं प्रयच्छामि गृह्णन्तु मीतमानसाः। पावयन्तु च मां नित्यं पूरयन्तु मनोरथान् ॥ अन्यः कश्चिद्ब्राह्मणः वदति-अ??र्धः यजमानो वदेत्-प्रतिगृह्यन्ताम् ॥ इत्युक्त्वा ब्राह्मणहस्ते तद ग्रेवाअर्घस्थापयेत् ।। ब्राह्मणावदेयुः-प्रतिगृह्णीमः ॥ यजमानः हस्ते पूगीफलं गृहीत्वा वदेव-अमुकप्रवरान्वित अमुकगोत्रः शुक्लय
चन ब्रह्मणोवरणपूर्वकं आचार्यादीनां वरणमाचरन्तितदयुक्तम् ॥ वसिष्ठः-यजमानःशुचिःस्नातःश्रद्धायुक्तोजितेन्द्रियः ॥ पादशौचार्धवस्त्राद्यैराचायाँदीन्समर्चयेत् ॥ इत्युक्तत्वात्आचार्यपूर्वकमेवब्रह्मादिऋत्विजांवरणम् ॥ पादशौचावस्नायरित्युक्तत्वात्पादार्घकरणमप्यावश्यकम् ॥ मापःक्षीरंकुशाप्राणिदधिचन्दनमक्षताः । दूर्वासिद्धार्थकाश्चेति अष्टाको झर्वउच्यते ॥ अथवा-दधि दुग्धं यवा दूर्वा गन्धाः सिद्धार्यसंयुताः । जलपुष्पसमायुक्ताः पादाक़ छोभिरष्टभिः॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagersuri Gyanmandit
F
॥ २३॥
OLORDARBALAILABARBARURESORLD
है जुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायी अमुकशर्मा यजमानोहं अमुकमवरान्वितअमुकगोत्र शुक्लयजुर्वेदाम्नायवाजिमाध्यान्दिनीय ।
शाखाध्यायिनंअमुकशर्माणंब्राह्मणंअस्मिन्ग्रहशान्त्याख्येकर्मणिआचार्यत्वेनत्वामहंणेइत्युक्त्वा पूगीफलं दद्यात् ॥ यजमानेन दत्तं पूगीx फलं गृहीत्वा वदेव-ॐवृतोस्मि ॥ ॐवतेनदीक्षामाप्नोतिदीक्षाप्नोतिदक्षिणाम् ॥ दक्षिणाश्श्रद्धामामोतिश्श्रद्धयासत्यमांप्प्य ते ॥१॥ व्रताय एतत्ते पायं पादावनेजनं पादप्रक्षालनं एषतेऽर्घः ॥ गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्ते रक्तसूत्ररूपकङ्कणबन्ध नम्-ॐयदानन्दाक्षायणाहिरण्य शतानीकायसुमनस्यमांना ॥ तन्मऽआबध्नामिशतशारदायायुष्ष्माचरदष्ट्रियथासम् ॥१॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्त्रासनोपवीतादिवरणसामग्रीदत्वावदेव-आचार्यस्तुयथास्वर्गेशक्रादीनांबृहस्पतिः । तथात्वंग्रहय। ज्ञस्मिन् आचार्यो भव सुव्रत ॥ यावत्कर्म समाप्येत तावत्वं आचार्यो भव ।। आचार्योवदेव-भवामि-ॐबृहस्पतेऽअतियदर्योऽअहीं। मद्विभातिकमजनेषु ॥ यहीदयच्छवसऽऋतप्पजाततदस्म्मासुद्रविणन्धेहिचित्रम् ॥६॥ब्रह्मवरणम्-यजमानः पूगीफलं गृही त्वावदेव-अमुकमवरान्वित अमुकगोत्रः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायी अमुकशर्मा यजमानोहं अमुकप्रवरान्वित अ-18 मुकगोत्रं शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायिनं अमुकशर्माणं ब्राह्मणं अस्मिन्ग्रहशान्त्याख्येकर्मणि ब्रह्मत्वेनत्वामहंणे इत्यु क्त्वापूगीफलंदद्यात् ।। पूगीफलंगृहीत्वावदेत्-ॐ वृतोस्मि ॥ ॐ व्रतेनं०॥व्रताय एतत्ते पाचं पादावनेजनं पादप्रक्षालनं एषतेः ॥ गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्तेकङ्कणबन्धनम्-ॐयदाबध्नन्दाक्षायणा०॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्वासनोपवी तादिवरणसामग्रीदत्वावदेत्-यथाचतुर्मुखोब्रह्मासर्वलोकपितामहः । तथात्वंममयज्ञेस्मिन्ब्रह्माभवद्विजोत्तम ॥ यावत्कर्मसमाप्येत तावत्त्वं ब्रह्माभव ॥ भवामि ब्रह्मजज्ञानम्प्रथमम्पुरस्ताविसीमत?सुरुचौबेनऽभाव ॥ सत्रुध्न्याऽउपमाऽअस्यधिष्ठा?सतश्योनिमसतश्चचिव ॥ ॥ गाणपत्यवरणम्-यजमानः पूगीफलं गृहीत्वावदेव-अमुकमवरान्वित अमुकगोत्रः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशा
००००००
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagersuri Gyanmandir
खाध्यायीअमुकशर्मायजमानोहअमुकपवरान्वितअमुकगोत्रंशुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायिनं अमुकशर्माणं ब्राह्मणं अ स्मिन्ग्रहशान्त्याख्येकर्मणि गाणपत्यत्वेनत्वामहंत्रणेइत्युक्त्वापूगीफलंदद्यात् ॥ पूगीफलं गृहीत्वा वदेत्-ॐ वृतोस्मि ॥ ॐ व्रतेन ॥ बतायएतत्तेपाद्यपादावनेजनंपादप्रक्षालनंएषतेऽद्यः ॥ गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्तेकङ्कणबन्धनम्-ॐयदाबंधनन्दाक्षायणा०
॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्वासनोपवीतादिवरणसामग्रीदत्वावदेव-चांछितार्थफलावात्यैपूजितोसिसुरासुरैः। निर्विघ्नं P क्रतुसंसिध्यै त्वामहं गणपं वृणे ॥ ॐ गणानान्त्वा ॥ सदस्यवरणम्-यजमानः पूगीफलं गृहीत्वा वदेव-अमुकमवरान्वितअमुकगो
ः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायी अमुकशायजमानोहं अमुकपवरान्वितअमुकगोत्रंशुक्रयजुर्वेदाम्नायवाजिमाध्यन्दि नीयशाखाध्यायिनअमुकशर्माणब्राह्मण अस्मिन्ग्रहशान्त्याख्येकर्मणिसादस्यत्वेनसामवृणे इत्युक्त्वा पूगीफलं दद्यात् ।। ॐ वृतोस्मि ॥& ॐ घृतेने ०॥ बतायएतत्तेपाद्यपादावनेजनंपादप्रक्षालनंएषतेऽर्घः गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्ते कङ्कणबन्धनम्-ॐ यदाब नन्दाक्षायणा • ॥ यथाशक्ति सुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्वासनोपवीतादिवरणसामग्रीदत्वावदेव-कर्मणामुपदेष्टारसर्वकर्मविदुत्तम म् । कर्मिणवेदतत्त्वज्ञसदस्यत्वामहणे||सदसस्पतिमद्भुतम्मियमिन्द्रस्यकाम्य॑म् ।। सनिम्मेधामयासिष स्वाहा ।। ऋविवरणम्यजमानः पूगीफलंगृहीत्वावदेत् - अमुकमवरान्वितअमुकगोत्रः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायीअमुकशायजमानोहं अमुकमवरान्वितअमुकगोत्रं शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायिनंअमुकशर्माणब्राह्मणंअस्मिन्ग्रहशान्त्याख्येकर्मणिऋत्वि क्वेनत्वामहंणेइत्युक्त्वापूगीफलंदद्यात् ॐ व्रतेन० ॥ व्रताय एतत्ते पाद्यपादावनेजनंपादप्रक्षालनं एषतेऽर्यः गन्धाक्षतपुष्पमालादिभिः संपूज्यहस्तेकडूणबन्धनम्-ॐ यदानन्दाक्षायणा ॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्वासनोपवीतादिवरणसामग्रीन्दत्वा वदेत्-यज्ञादिकर्मकार्येषुऋत्विक्शक्रमखेयथा । तथावैयज्ञकार्येस्मिन्ऋत्विकत्वमेमखेभव ॥ ॐ एतावद्रूपयज्ञस्य॒यद्देवैर्ब्रह्मणाकृतम् ॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
तदेतत्सर्वमामोतियज्ञेसौत्रामणीसुते ॥ ३२ ॥ एवंचतुरोष्टौवाऋत्विजोवृत्तामार्थयेत्-ब्रह्माणाःसन्तुमेशस्ताः पापात्पान्तुसमाहिताः। देवानांचैवदातारः पातारःसर्वदेहिनाम् ॥ जपयज्ञैस्तथामिर्दानैश्वविविधैःपुनः । देवानांचऋषीणांचतृप्त्यर्थयाजका:कृताः ॥ येषांदेहे १ स्थितावेदाःपावयन्तिजगत्रयम् । रक्षन्तुसततंतेमांजपयज्ञेव्यवस्थिताः ॥ ब्राह्मणाजङ्गमंतीर्थ त्रिषुलोकेषु विश्रुतम् । येषां वाक्योदकेनैवशु
यन्तिमलिनाजनाः ॥ पावनाः सर्ववर्णानांब्राह्मणाब्रह्मरूपिणः । सर्वकर्मरतानिय वेदशास्त्रार्थकोविदाः ॥ श्रोत्रियाः सत्यवाचश्च ग्रहध्यानरताःसदा। यद्वाक्यामृतसंसिक्ताऋद्धियान्तिनरद्रुमाः ॥ अङ्गीकुर्वन्तुकमैतत्कल्पद्रुमसमाशिषः । यथोक्तनियमैर्युक्तामन्त्रार्थेस्थिरबुदयः ॥ यत्कृपालोचनात्सर्वाऋद्धयोवृद्धिमाप्नुयुः । अस्मिन्यागेमयापूज्याः सन्तुमेनियमान्विताः ॥ अक्रोधनाः शौचपराः सततं ब्राह्मचारिणः । ग्रहध्यानरतानिसंप्रसन्नमनसःसदा ।। अदुष्टभाषणाः सन्तुमासन्तुपरनिन्दकाः। ममापिनियमाटते भवन्तु भवतामपि ॥ ऋत्विजश्च यथापूर्वंशक्रादीनांमखेऽभवन् । यूयंतथामेभवतऋत्विजोद्विजसत्तमाः ॥ अस्ययागस्यनिष्पत्तौभवन्तोऽभ्यर्थिता मया । सुप्रसन्नैः प्रकर्तव्यं शान्तिकं विधिपूर्वकम् ।। आचारायजमानहस्ते कङ्कणबन्धनम्-ॐबदाबंधनन्दाक्षायणा०॥ यजमानपत्न्याः वामहस्ते कडुणबन्ध नम्-ॐतम्पनीभिरनुगच्छेमदेवापुत्रै भिरुतवाहिरण्यैट ॥ नाकमणानामुकृतस्यलोकेतृतीयपृष्ठेऽअधिरोचनेदिव? ॥ २५ ॥ इतिऋत्विग्वरणम् ॥
॥ अथदिग्रक्षणम् ॥ आचार्यः हस्ते जलमादाय अस्मिन्ग्रहशान्त्याख्ये कर्मणि यजमानेन वृतोहमाचार्यकर्म करिष्ये इति सङ्कल्प्य स्ववामहस्ते गौरसर्पपान्गृहित्वादक्षिणहस्तेनाच्छाद्य-ॐ कृणुष्ष्वपापसितिन्नपुत्वीयाहिराजेवामवाँ२ऽइभेन ॥ तृष्ष्वीमनुपसितिन्द्रेणानोस्तासिविद्य | रक्षसस्तपिष्ढेट ।। ।। तवभ्रमासऽआशुयापैतन्त्यनुस्पृशधृषताशोथुचान ॥ तपूछष्ष्यग्नेजुहापतङ्गानसन्दितोविजविण्वंगुल्का? ॥ २४ ॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CORRORORRORORDAROSARO
प्रतिस्प्पशोविसंजतूणितमोभापायुर्खिशोऽअस्याऽअदब्धट । योनौदूरेऽअघश सोयोऽअन्त्यग्नेमाविष्टेण्याथिरादधर्षीत् ॥७॥ उदग्नेतिष्ठप्पत्यातनुषवम्युमित्रा२ऽओषतात्तिग्महेते ॥ योनोऽअरांति समिधानचकेनीचातन्धक्ष्यतसमशुष्कम् ॥७॥ऊोभन पतिविद्यायसम्माविष्ष्कृणुष्ष्वदैव्यांच्यग्ग्ने ॥ अवस्थिरातनुहियातुजूनाामिमामिम्प्रमृणीहिशत्रून् ॥ अग्नेष्ट्वातेजसासादयामि । ॥ ॥ अपसर्पन्तुतेभूतायेभूताभूमिसंस्थिताः । येभूताविघ्नकर्तारस्तेनश्यन्तुशिवाज्ञया ॥अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् । सर्वेषामवरोधेनशान्तिकर्मसमारभे ॥ यदत्रसंस्थितं भूतंस्थानमाश्रित्यसर्वतः । स्थानत्यक्त्वातुतत्सर्वयत्रस्वंतत्रगच्छतु ॥ भूतानिगक्षसा वापियेऽत्रतिष्ठन्तिकेचन । तेसर्वेप्यपगच्छन्तुग्रहशान्तिङ्करोम्यहम्।।इत्येतैर्मन्त्रैरीशानादिसर्वदिक्षुविकिरेत्॥उदकोपस्पर्शः।।इतिदिग्रक्षणम्।।
॥ अथ पञ्चगव्यकरणं भूमिप्रोक्षणश्च ॥ कांस्यपात्रे गोमूत्रं क्षिपेत्तत्रमन्त्र:-ॐ भूर्भुवस्व-तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि ॥ थियोयोन पचोदयात् ॥1॥ मन्त्रान्तेगोमूत्रंक्षिप्वाततः गोमयंक्षिपेत्तत्रमन्त्रः-ॐ मानस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽअश्वेषुरीरिष: ॥ मानौपीराद्रा मिनोवधीहविष्मन्तर समित्याहवामहे ॥ ॥ मन्त्रान्ते गोमयं क्षिप्वाततः क्षीरं क्षिपेत्तत्रमन्त्रः--ॐआप्प्यायस्वसमैतुतेविश्वत सोमवृष्ण्यम् ॥ भवावाजस्यसङ्गथे ॥ १३ ॥ मन्त्रान्ते दुग्धंक्षिप्वा ततः दधिक्षिपेत्तस्यमन्त्रः--ॐदधिक्काव्णोऽधकारिपशिष्ष्णोऽ रवस्यवाजिन ।। सुमिनोमुखाकरत्मणऽआयूषितारिषत् ॥ ॥ मन्त्रान्तेदधिक्षिप्त्वाततः आज्यं क्षिपेत्तस्यमन्त्रः--ॐतेजोसि शुक्रमस्यमृतमसिधामनामसिपियन्देवानामनाधृष्यन्देवयजनमसि ॥१॥ मन्त्रान्तेआज्यंक्षिप्त्वाततः कुशोदकं क्षिपेत्तस्यमन्त्र:--ॐ देवस्यत्वासवितुप्पसवेश्विनौबहुभ्याम्पूष्ष्णोहस्तान्भ्याम् ॥१॥ मन्त्रान्तेकुशोदकंक्षिप्वाॐ इतिप्रणवेनयज्ञकाष्ठेनालोड्यकर्मभूमि यज्ञसंभारांश्च प्रोक्षेत्तस्य मन्त्राः--ॐ आपोहिष्ठा० बोव-शिवतमो० तस्म्माऽअरङ्गमामो० ततः कृताञ्जलि:-ॐस्वस्तिनऽइन्द्रो०
BARBAREHAVIOESONLIBRARREARS
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म०
भू० पु. शशत मन्त्र पठत् ॥ इति मन्त्रं पठेत् ॥ ॐ देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्षस्व इति पठित्वा भूमौ प्रादेशं कुर्यात् ॥
॥अथभूमिपूजनम् ॥ ॥ २५॥
| होममानतो यथार्ह चतुरस्र स्थंडिलं विरच्य तदने अक्षतपुञ्जेषुपूगीफलेषुवाभूमिकूर्मानन्तानांपूजनम्-भूरसीत्यस्यमस्तारपङ्गिऋषिः अनुष्टुप्छन्दःभूमिदेवताभूमिपूजनेविनियोगः--ॐभूरसिभूमिरस्यदितिरसिविश्व याविश्वस्यभुवनस्यधीं ॥ पृथिवींवच्छपथिवी दृहपृथिवीम्माहिंसी ॥ ॐभूम्यैनमः भूमि आवाहयामि ॐभूम्यैनमः इसनेन मन्त्रेण षोडशोपचारैःसंपूज्यकूर्मपूजनम्-यस्यकूमें त्यस्यमजापतिऋषिः अनुष्टुप्छन्दःकूर्मोदेवताकूर्मपूजनोविनियोगः-ॐयस्यकुर्मोगृहेहुविस्तमंनेबर्द्धयात्वम् ॥ तस्मैदेवाऽअधिनवन्यञ्च ब्रह्मणस्पति ॥3॥ ॐकूर्माय नमः कूर्म आवाहयामि ॥ ॐकूर्माय नमः इत्यनेन मन्त्रेण षोडशोपचारैः संपूज्यअनन्तपूजनम्-स्योना पृथिवीत्यस्यमेधातिथिऋषिः अनन्तोदेवतागायत्रीछन्दः अनन्तपूजनेविनियोगः-ॐ स्योनापृथिविनोधवानृक्षरानिवेशनी ॥ यच्छा| नशमसपाट ॥ ॥ ॐअनन्ताय नमः अनन्तं आवाहयामी ॥ ॐ अनन्तायनमः इत्यनेन मन्त्रेण षोडशोपचारैः संपूजयेत् ॥
॥ अथ अग्निप्रतिष्ठापनम् ॥ पूर्वोच्चारित शुभपुण्यतिथौ अस्मिन्ग्रहशान्त्याख्ये कर्मणि पञ्चभूसंस्कारपूर्वक अग्निप्रतिष्ठापनं करिष्ये । स्थण्डिलेपश्चभूसंस्काराःमूलधृतैत्रिभिर्दभैर्दक्षिणतउदक्संस्थं त्रिपरिसमुह्य ॥
शान्तिसारे-समन्ततश्च सिद्धार्थानिक्षपेद्रक्षोनमन्त्रतः । सर्वतः पञ्चगव्येन प्रोक्षयेद्यागमण्डपम् ॥ आपोहिष्ठायचेनैव ततः स्वस्त्ययनं जपेत् ॥ र भूमि संपूज्य विधिवत्तत्र संस्कारपञ्चकम् । स्थण्डिलेग्निं प्रतिष्ठाप्यकलशान्स्थापये कमात् ॥ ३ कुशकंडिकाकारिकायाम्-कृमिकीटपतङ्गाद्या विचरन्ति
महीतले । तेषां संरक्षणार्थाय परिसमूहनमुच्यते ॥ गृहितव्यास्त्रयो दर्भाः कनिष्ठाष्ठमध्यतः । दक्षिणे चोत्तरे कुर्यानित्रिरेखासमूहनम् ॥ अत्र पूर्वस्यामपसारणIMilमिति केचित् ॥ तत्पक्षे पश्चिममारभ्य प्रासंस्थं वा परिसमूहनम् ॥
KOKHOTOS
॥२५॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोमयोदकेनोपलिप्यं ॥ यज्ञकाष्ठेन सुवेण कुशैर्वा दक्षिणत उदक्संस्थं त्रिरुल्लिख्यं ॥ अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो लेखाभ्य: पांसूनुस प्रतिरेखं न्युब्जमुष्टिना प्राजापत्यतीर्थेनोदकेनाभ्क्ष्य ॥ कांस्यादिपात्रेणाग्निमानीय स्थण्डिलाग्नेय्यां निदध्यात् ॥ तस्मादाचार्यः ॐ हुंफट् इति मन्त्रेण क्रॅव्यादांशं नैर्ऋत्यां क्षित्रा आत्माभिमुखमग्निं स्थापयेत्तत्रमन्त्रःॐ अ॒ग्निन्दूतम्पु॒रोद॑धेहव्य॒वाह॒मुप॑नु॒वे ।। दे॒वाँ २आसा॑दयादि॒ह ॥ ३ ॥ अध्याहरणपात्रेसाक्षतोदकंनिषिच्य अग्निमुखं कृत्वाध्यायेत्ॐ च॒त्वारि॒शृङ्गा॑त्रयो॑ऽअ॑स्य॒पादा॒द्वे शीर्षेस॒प्तहस्ता॑सोऽअस्य ।। त्रिषा॑व॒द्धोवृ॑ष॒भो रो॑रवीतिम॒होदे॒वोम २ऽआवि॑वेश ।। उ । सप्तहस्त चतुभृङ्गः सप्तजिह्रो द्विशीर्षकः । त्रिपात्मसन्नवदनः सुखासीनःशुचिस्मितः ।। स्वाहांतुदक्षिणपार्श्वे देवींवामेस्वघांतथा । विभ्रदक्षि हस्तैस्तु शक्तिमन्नंस्रुचंस्रुवम् ॥ तोमरं व्यजनं वामे घृतपात्रं चधारयन् । आत्माभिमुखमासीन एवंरूपो हुताशनः । अग्ने॑वैश्वानरशाण्डि ल्यगोत्रशाण्डिल्यासितदेवलेतित्रिप्रवरभूमिमांतः वरुणपितः मेषध्वज प्रामुखम्मसम्मुखोभव ॥ शान्तिके वरदनामानये नमः सर्वो
१ पुरा इन्द्रेण वज्रेण हतो वृत्रो महासुरः । व्यापिता मेदसा पृथ्वी तदर्थमुपलेपनम् ॥ आचारप्रदीपे रुग्णा वृद्धा प्रसूता च बन्ध्या सन्धिन्यमेध्यभुक् । मृतवत्सा च नैतासां ग्राह्यं मूत्रं शकृत्पयः ॥ २ प्रतीचीमारभ्य प्रागन्तं वा उल्लेखनम् ॥ गृह्यपरिशिष्टे – रेखात्रयमुदक्कसंस्थं प्रागग्रं स्थण्डिलावधि । अथवैतत्प्र कुर्वीत द्वादशाङ्गुलमायतम् ॥ उल्लेखनं ततः कुर्यादस्थिकण्टकमेव च । तेषामुद्धारणार्थाय उल्लेखः कथितो बुधैः ॥ ये भ्रमन्ति पिशाचाचा सन्तरिक्ष निवासिनः । तेषां प्रहरणार्थाय समुद्रः कथितो बुधैः ॥ ३ स्मातलासे—उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम् ॥ तिरश्चावोक्षणं प्रोक्तं नीचेनाभ्युक्षणं स्मृतम् ॥ उन्तानेन करेणापि सपवित्रेण वारिणा । विदुषाप्रोक्षणं कार्यं नीचेना वोक्षणतथा ॥ प्राजापत्येन तीर्थेन कुर्यादभ्युक्षणं बुधः ॥ ४ सम्पुटेनाभिमानीय स्थाप्याग्नेर्दिशिकुण्डतः । | आमक्रव्यभुजौ तस्मास्यक्त्वा कुण्डे विनिक्षिपेत् ॥ शुभं पानं तु कांस्यस्य तेनाभिप्रणयेदुधः । शरावे भिन्नपात्रे वा कपाले चोल्मुकेन वा । नाझेः प्रणयनं कार्य व्याधिशोकभयावहम् ॥ गदाधरः- कुलालचक्रघटितं सृन्मयं पात्रमासुरम् । न देवहस्तघटितं स्थाल्यादि दैवपैतृकम् ॥ कर्कोपाध्यायाः - परिसमूहनादय: पञ्चपदार्थों भूमिशुद्धयर्थं इति केचित् ॥ तदयुक्तं नाशुद्धे देशेऽनेःस्थापनप्रवृत्तिर्युक्ता तस्मादयर्था एव यत्र यत्राग्नः स्थापनं तत्रतत्रैते कर्तव्या इति ॥ ५ चिरा च्छिष्टपठितमिदं वहेर्भूमिमातृत्वं वरुणपितृत्वं च किंमूलकं न विद्मः तस्मात मूलभ्यम् ॥
For Private and Personal Use Only
**%%%%%
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० स्था०
॥२६॥
HORRORORSCORRUAE
पचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ इति नैऋत्यकोणे बहिरनिं संपूज्य प्रार्ययेत्-अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । हिरण्यवर्णमनलं समृद्धं विश्वतोमुखम् ।। इत्यग्निस्थापनम् ॥
॥अथग्रहमण्डलदेवतास्थापनप्रतिष्ठापूजनप्रयोगः॥ स्थण्डिलस्यरुद्रदिग्भागेग्रहवेद्युपरिपीठमध्येवर्तुलेद्वादशाङ्कलेमण्डले प्राङ्गखंसूर्य रक्तपुष्पाक्षतैरावाहयेत-ॐआकृष्ष्णेनर सावत मानोनिवेशयन्नमृतम्मत्यैश्च ॥ हिरण्ययेनसवितारथेनादेवोयोतिभुवनानिपश्यन् ॥ ॥ॐ भूर्भुवः स्वः कलिङ्गदेशोद्भवकाश्यपसगोत्रर क्तवर्णभोसूर्यइहागच्छइहतिष्ठ ॐ सूर्याय नमः सूर्य आवाहयामि ॥ आग्नेय्यांचतुरस्रचतुर्विशत्यङ्गुलेमण्डलेपत्याखसोमंशुक्लपुष्पाक्षतैःमन्दैवाऽअसपत्न मुबद्धम्महुतेक्षत्रायमहुतेज्यैष्ठ्यायमहुतेजानराज्यायेन्द्रस्येन्द्रियाय ॥ इमममुष्ष्यपुत्रममुष्ष्यैपुत्रमस्यैविशएषोमी 3
अग्निप्रणयनं कृत्वा वेद्यामावाहयेत्सुरान् ॥ शूद्राणामपि मन्त्रवज्य ग्रहयज्ञकरणे अधिकार:-शूद्रधर्मप्रकरणे मनुः-धर्मेप्सवस्तु धर्मज्ञाःसतांधर्ममनुष्ठि ताः । मन्त्रवज्यं न दुष्यन्ति प्रशंसा प्राप्नुवन्ति च ॥ केचन विप्राः द्रव्यलोभेन उपनयनरहितानां वायवैश्यक्षत्रियाणां ब्रम्पमादाय ब्राह्मणद्वारा सत्तानिवृत्ति कृत्वा वयं कुर्मः इतिवदन्तः वैदिकविधिना कुर्वन्ति तयुक्तम् ॥ पराशरः-दक्षिणार्थं तु यो विप्रः अवस्प जहुवाडविः । ब्राह्मणस्तुभवेच्छूद्रः शूद्रस्तु| बाह्मणो भवेत् ॥ यत्र विप्रः शूदस्य दक्षिणामादाय तदीयं हविः शान्तिपुष्याय) वैदिकमैत्रैर्जुहोति तत्र ब्राह्मणस्यैव दोषः शूद्रस्तु होमफलं लभते ॥ तसिद्धो ग्रहमखमूलाद्युत्पत्तिवास्तुशान्त्यादौ मन्त्रवज्य करगे शूद्रस्याधिकारः ॥ मोक्षधर्मे शूद्रं प्रकृत्य-मन्त्रवर्ज न दुष्यन्तिकुर्वाणाः पौष्टिकी क्रियाम् ॥
मात्स्ये-गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् । वप्रद्वयवृतां वेदी वितस्त्युच्छायसंयुताम् ॥ संस्थापनाय देवानां चतुरस्रामुदलवाम् ॥ स्कान्देतस्माचोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् । विवनं चतुरस्रं च वितस्त्युच्छ्रायसम्मितम् ।। अत्र त्रिवप्राण्युक्तानि ॥ 3 जन्मभूर्गोत्रमग्निश्च वर्णस्थानमुखानि च । योज्ञात्वा कुरुते शान्ति प्रहास्तेनावमानिताः ॥ ग्रहदेशाः-उत्पन्नोकः कलिङ्गेषु यमुनायां च चन्द्रमाः । अङ्गारकस्त्ववन्त्यां च मगधायां हिमांशुजः ॥ सैंधवेषु
हा॥२६॥ गुरुर्जातः शुक्रो भोजकटे तथा । शनैश्चरस्तु सौराष्ट्र राहुवै राठिनापुरे ॥ अन्तर्वेषां तथा केतुरिस्येता प्रहभूमयः ॥
BACCORREC6
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| राजा॒ सोम॒स्म्माक॑म्ब्राह्म॒णाना राज || || ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेय सगोत्रशुक्लवर्णभोसोमइहागच्छइह तिष्ठ ॐ सोमायनमः || सोमंआवाहयामि ।। दक्षिणस्यां दिशित्रिकोणेत्र्यङ्गुले मण्डलेदक्षिणाभिमुख भौमं रक्तपुष्पाक्षतैः- ॐ अ॒ग्निर्म्यूर्द्धादि॒वĆक॒कुत्पति॑ पृथि॒व्याऽ अ॒यम् । अ॒पा ं रे ं सिजिन्वति ॥ ॐ ॥ ॐ भूर्भुवः स्वः अवन्तिदेशोद्भव भारद्वाजसगोत्ररक्तवर्णभो भौ मइहागच्छइहतिष्ठ ॐ भौमा यनमः भौमं आवाहयामि ॥ ऐशान्यां दिशिवाणाकारेचतुरङ्गुले मण्डलेउदङ्कुबंबुधंपीतपुष्पाक्षतैः – उदु॑ध्य॒स्वाग्ने॒प्पति॑जागृह॒त्वम॑ष्टापू ते॑सःसृ॑जेथाम॒यञ्च॑ ।। अ॒स्मिन्त्स॒धस्त्ये॒ऽअद्ध्युत्त॑रस्म्म॒न्विश्वे॑देवा॒यज॑मान॒श्चसीदत ॥ ६ ॥ ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयसगो । पीतवर्णभोबुध इहागच्छ इहतिष्ठ ॐबुधायनमः बुधं आवाहयामि ॥ उत्तरस्यां दिशि लम्बदीर्घचतुरस्रेपट्टाकारेषडङ्गुलेमण्डले बृहस्पर्भु | पीतपुष्पाक्षतैरावाहयेत् — ॐ बृह॑स्प्पते॒ऽअ॑ति्॒यद॒र्ध्वोऽ अद्युमद्वि॒भाति॒क्रतु॑म॒ज्जने॑षु ।। यदीदय॒ च्छ्व॑सऽऋतप्यजात॒ तद॒स्म्मा॑मु॒द्रवि॑णन्धेहि चित्रम् ॥ ॥ ॐ भूर्भुवः स्वः सिंधुदेशोद्भव आङ्गिरसगोत्रपीतवर्ण भो बृहस्पते इहागच्छ इहतिष्ठ बृहस्पतये नमः बृहस्पति आवाह | यामि || पूर्वस्यां दिशिपञ्चकोणेनवाङ्गुलेमण्डले माङ्कुखं शुक्रं शुलपुष्पाक्षतैः- ॐअन्ना॑त्परि॒स्स्रुतो॒र॒स॒म्ब्रह्म॑णा॒ष्ट्य॒ पिवत्श॒त्रम्पय॒ सोम॑म्प॒जा पति ॥ ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒य॑वि॒पान॑श॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दम्पयो॒मृतं॒म्मधु॑ ।। १ ।। ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गव सगो त्रयुक्लवर्णभोशुक्रइहागच्छइहतिष्ठ शुक्राय नमः शुक्रं आवाहयामि ।। पश्चिमायां दिशि धनुराकारे व्यङ्गुलेमण्डलेमत्यङ्गुवंशनिं कृष्णपुष्पा
१ प्रहाणां गोत्राणि - आदित्यः काश्यपो गोत्र आत्रेयश्चन्द्रमा भवेत् । भारद्वाजो भवेजामस्तथात्रेयश्च सोमजः ॥ शक्रपूज्योङ्गिरोगोत्रः शुक्रो वै भार्गवस्तथा । शनिः काश्यप एवाथ राहुः पैठीनसिस्तथा ॥ केतवो जैमिनीयाश्च गोत्राण्याहुर्मनीषिणः ॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०
प्र० स्था० क्षतैरावाहयेत्ॐशनोंदेवीरभिष्ट्रय आपोभवन्तुपीतये ॥ शंयोरभिस्रवन्तुनलं ॥ १६ ॥ ॐभूर्भुवःस्वासौराष्ट्रदेशोद्भवकाश्यपसगोत्र ॥ २७ ॥
हष्णवर्णभोशनैश्चरइहागच्छइहतिष्ठॐशनैश्चरायनमःशनैश्चरआवाहयामि ॥ नैऋत्यां दिशिशूर्पाकारेद्वादशाङ्गलेमण्डलेदक्षिणाभिमुखंराहुंकू-&
ष्णपुष्पाक्षतैः-ॐकोनश्चित्र आभुवदूतीसदा हसखा ॥ कयाशचिष्ट्रयावृता ॥॥ ॐ भूर्भुवःस्वाराठिनापुरोद्भवपठिनस
गोत्रनीलवर्णभोराहोइहागच्छइहतिष्ठॐराहवेनमाराहुंआवाहयामि ॥ वायव्यांदिशिध्वजाकारेषडङ्कलेमण्डलेदक्षिणाभिमुखकेतुंधूम्रपु& पाक्षतैः-केतुङ्कण्वन्नकेतपशोमाऽअपेशसे ।। समुषद्भिरजायथा ॥ ३१ ॥ ॐभूर्भुवःस्वःअन्तर्वेदिसमुद्भवजैमिनिसगोत्रधूम्रवर्णभोकेतोइहागच्छइहतिष्ठोंकेतवेनम केतुंआवाहयामि ।।
॥अथ अधिदेवतास्थापनम् ॥ & ॐत्र्यम्बकम्यजामहेसुगन्धिम्पुष्ट्रिवर्द्धनम् ।। उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ ॥ ॐ भूर्भुवःस्वाईश्वरइहागच्छइहति
ठसूर्यदक्षिणपार्षेॐईश्वरायनमःईश्वरआवाहयामि ॥ ॐश्रीश्चतेलक्ष्मीश्वपत्क्न्यावहोरात्रेपार्श्वनक्षत्राणिरूपमश्विनौष्यातम् । इष्ष्णनि पाणामुम्मऽइषाणसर्वलोकमऽइषाण ॥ ॥ ॐभूर्भुवःस्वःउमेइहागच्छइहतिष्ठसोमदक्षिणपार्थेउमायैनमःउमांआवाहयामि ॥ ॐ यदकन्दरप्पथमञ्जायमानऽद्यन्त्समुद्रादुतवापुरीपात् ॥ श्ये॒नस्यपक्षाहरिणस्यबाहूऽपिस्तुत्यम्महिजातन्तेऽअर्वन् ॥ २ ॥ ॐभूर्भुवः|
स्वःस्कन्दइहागच्छइहतिष्ठभौमदक्षिणपार्थेॐस्कन्दायनमःस्कन्दआवाहयामि ॥ ॐविष्णोररामसिविष्णोर्टश्नपत्रेस्थोविष्णोर्टस्यूरसिद्धि हा सकारेण तु वक्तव्य गोत्रं सर्वत्रधीमता । सकारः कुतुपोज्ञेय तस्माचल्नेन तं वदेत् ॥ २ मध्ये तु भास्कर विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहित
विद्याद् बुध पूर्वोत्तरेण तु ॥ उत्तरे तु गुरुं विद्यापूर्वेणैव तु भार्गवम् । पश्चिमे तु शनि विद्यादाहुंदक्षिणपश्चिमे ॥ पश्चिमोत्तरतः केतु स्थाप्या वै शुक्लतण्डुलैः 5॥३ ग्रहवीं:-रविभौमी रक्तवर्णी श्वेतश्चन्द्रस्तु भार्गवः । बुधजीवी पीतवर्णी कृष्णौ मन्दविधुन्तदी ॥ धूमवर्णाः केतवश्व ग्रहवर्णाः प्रकीर्तिताः ॥
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्णर्ध॑वा॒सि ।। वै॒ष्ण॒वम॑सि॒ विष्ण॑वेत्वा ॥ ६ ॥ ॐ भूर्भुवः स्वः विष्णोइहागच्छ इह तिष्ठबुधदक्षिणपार्श्वे ॐ विष्णवेनमः विष्णुं आवाहयामि || ॐ ब्र॒ह्मन्ब्राह्म॒णोष॑ह्मवर्च॒सीजा॑यता॒मारा॒ष्ट्रेरा॑ज॒त्र्य॒ शूर॑ऽइष॒यो॒तिठ्या॒धीम॑हार॒थोजा॑यता॒न्दोग्धी॑धे॒नुर्घोना॑न॒द्वान॒शु ? सप्ति॒ पुर॑न्ध॒ यो॑षा॑जि॒ष्ण्णूर॑ये॒ष्ट्रा? स॒भेयो॒यु॒वास्य यज॑मानस्यवी॒रोजा॑यतानिका॒मेनि॑कामेन ृप॒र्जन्यो॑ वर्षं तु फलवत्योन॒ऽऔष॑धय पच्यन्तय्योगश॒मोन॑ कल्पताम् ॥ ३ ॥ भूर्भुवः स्वः ब्रह्मन्इहागच्छ इह तिष्ठगुरुदक्षिणपार्श्वेॐ ब्रह्मणे नमः ब्रह्माणं आवाहयामि ।। स॒जोषा॑ऽइन्द्रसर्गणो म॒रुद्ध¿सोम॑म्पिबवृत्र॒हाश॑र्वि॒द्वान् ।। ज॒हिशत्र॒रप॒मृधो॑नुद॒स्वाथाभ॑यङ्कणु॒हवि॒श्वतो॑नë ॥ ॥ ॐ भूर्भुवः स्वः इन्द्रइहागच्छइह तिष्ठशु क्रदक्षिणपार्श्वे ॐ इन्द्राय नमः इन्द्र॑ आवाहयामि ।। ष॒माय॒त्वाङ्गि॑रस्वतेपितृ॒मये॒स्वाहा॑ ॥ स्वाहा॑घ॒म्मा॑य॒ स्वाहा॑घ॒र्म्म? पि॒त्रे । टं ॥ ॐ भूर्भु वः स्वः यमइहागच्छइहतिष्ठशनिदक्षिणपार्श्वे ॐय मायनमः यमं आवाह्यामि ॥ ॐ कार्षिरसिसमु॒द्रस्य॒त्वाक्षि॑त्या॒ऽउन्न॑या । समापो॑ऽअ॒द्भि र॑ग्मत॒समोष॑धीभि॒रोष॑धी ॥ ॥ ॐ भूर्भुवः स्वःकालइहागच्छइह तिष्ठराहुदक्षिणपार्श्वे ॐ कालाय नमः कालं आवाहयामि ॥ ॐचित्रां वसोस्व॒स्तिते॑पा॒रम॑शीय || || ॐ भूर्भुवः स्वःचित्रगुप्तइहागच्छइह तिष्ठ के तुदक्षिणपार्श्वे ॐचित्रगुप्ताय नमः चित्रगृप्तं आवाहयामि ॥ अथप्रत्यधिदेवतास्थापनम् ।
अ॒ग्निन्द्र॒तम्पु॒रोद॑धेहव्य॒वाह॒मुप॑ब्रुवे ॥ दे॒वाँ आसा॑दयादि॒ह ॥ ३ ॥ ॐ भूर्भुवः स्वः अग्नेइहागच्छइह तिष्ठसूर्यवामपार्श्वेॐअग्नयेनमः अग्नि॑िआवाहयामि ॥ ॐ आपो॒हि॑िष्ठाम॑यो॒ भुव॒स्तान॑ऽऊ॒ज्र्जेद॑धातन । म॒हेरणा॑य॒चक्ष॑से ।। | ॥ ॐ भूर्भुवः स्वः आपइहागच्छतइह तिष्ठत सोम| वामपार्श्वेॐ अद्भ्योनमः अपः आवाहयामि || ॐस्यो॒नापृथिविनोभवानृक्ष॒रानि॒वेश॑नी ॥ यच्छन॒ शर्म॑स॒प्या॑ ॥ ६ ॥ ॐ भूर्भुवः स्वः पृथिविइहागच्छइह तिष्ठ भौभवामपार्श्वेॐ पृथिव्यैनमः पृथिवीं आवाहयामि ॥ ॐ इदम्बिष्णुर्व्वच॑क्रमेत्रे॒धानिदधि॑प॒दम् ।। सर्मूढमस्यपाĆसुरे स्वाहा॑ ॥ ५ ॥ ॐ भूर्भुवःस्वः विष्णोइहागच्छइ इतिष्ठबुधवामपार्श्वे ॐ विष्णवे नमः विष्णुं आवाहयामि । त्रातार॒मिन्द्र॑मवि॒ितार॒मिन्द्र हवे॑
For Private and Personal Use Only
00
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BRORBA
अ० स्था०
हवेमुहबश्शूरमिन्द्रम् ॥ होमिक्रम्पुरुहूतमिन्द्रस्वस्तिोमघाधाविन्द्रः॥ ॥ ॐभूर्भुवःस्वाइन्द्रइहागच्छाहतिष्ठगुरुवामपाचे ॥२८॥
Bाइन्द्रायनमाइन्द्रमावाहयामि ॥ ॐअदित्यैरास्नासीन्द्राण्याऽष्णीष ॥ पूषासिधायदीष्ष्व ॥ ॥ ॐभूर्भुवःस्वाइन्द्राणिइहाग
च्छइहतिष्ठशुक्रवामपा'इन्द्राण्यैनमा इन्द्राणीआवाहयामि ॥ ॐप्रजापतॄनत्वदेताम्यन्योविश्वारूपाणिपरिताबभूव ॥ वत्कोमास्तेजुहुम स्तन्नोऽअस्तुबयस्यामपतयोरयीणाम् ॥ ॥ ॐभूर्भुवःस्वामजापतेइहागच्छइहतिष्ठशनिवामपार्चेॐप्रजापतयेनमःमजापतिआवासाहयामि ॥ ॐनमोस्तुसपेभ्योयेकेचपृथिवीमनु | येऽअन्तरिक्षेयेदिवितेभ्य: सर्पेभ्योनम ॥ ॥ ॐ भूर्भुवःस्वःसाइहागच्छतइहवतिष्ठतराहुवामपार्वेसर्पेभ्योनमःसर्पानआवाहयामि ।। ॐब्रह्मजडानम्मथमम्पुरस्ताविसीमत?सुरुचौवेनऽवलं ॥ सबुध्याऽउपमाऽ8-18 स्यविष्ठासतश्चयोनिमसतश्चविर्वः॥॥ ॐभूर्भुवःस्वाब्रह्मन्इहागच्छइहतिष्ठकेतुवामपाब्रह्मणेनमःब्रह्माणंआवाहयामि ॥
॥अथविनायकादिपश्चलोकपालदेवतास्थापनम् ॥ ॐगणानान्त्वागणपति हवामहेपियाणान्त्वापियपति हवामहेनिधीनान्त्वानिधिपति हवामहेवसोमम ॥ आहमजानिग धमा स्वमजासिगर्भधम् ॥ ३॥ ॐभूर्भुवःस्वःगणपतेइहागच्छइहतिष्ठराहोरुत्तरतः ॐगणपतयेनमःगणपतिआवाहयामि ॥ ॐअम्बेऽअम्बि कम्बालिकेनमानयतिकश्चन ॥ ससस्त्यश्वक?सुभद्रिकाङ्काम्पीलवासिनीम् ॥ ॥ ॐभूमुर्वःस्वादुर्गेइहागच्छइहतिष्ठशनेरुत्तरत दुर्गायैनमादुर्गाआवाहयामि ॥ ॐआनौनियुद्भिशतिनीभिरध्दर सहस्रिणीभिरुपयाहियज्ञम् ॥ वार्योऽअस्म्मिन्त्सर्वनेमादयस्वयूय म्पतिस्वस्तिमिदंसदान८ ॥३७॥ ॐभूर्भुवःस्व-वायोइहागच्छइहतिष्ठरवेरुत्तरतावायवेनमवायुंआवाहयामि ।। ॐघृततपावान पिबतबसविसापावानलंपिवतान्तरिक्षस्यहविरसिस्वाहा ॥ दिर्श दिशेऽआदिशौविदिशऽदिशौदिग्भ्य? स्वाहा ॥१॥ ॐभूर्भुवः स्वाआकाशइहागच्छइहतिष्ठराहोदेक्षिणेॐआकाशायनमःआकाशंआवाहयामि ॥ ॐयावाङ्कशामधुमत्यश्विनासूनृविती ॥ तयायज्ञ म्मिमिक्षतम् ॥१॥ॐभूर्भुषःस्वःअश्विनौइहागच्छतम्इहतिष्ठतम्केतुदक्षिणेॐअश्विभ्यांनमःअश्विनौआवाहयामि ।।
॥२८॥
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथक्षेत्राधिपतेः वास्तोष्पतेश्चस्थापनम् नहिस्पशमित्यस्य विश्वामित्रऋ० त्रिष्टुप्० क्षेत्राधिपतिर्देवता क्षेत्राधिपत्यावाहने वि०॥ॐनहिस्प्पशमविदन्नन्यमसम्माद्वैश्वानरात्पुरऽप-IIM तारमग्ने? ॥ एमेनमधन्नमृताऽअमर्त्यवैश्वानरद्धैत्रजित्यायदेवा?॥॥भू० क्षेत्राधिपते इहाइह०॥ उत्तरेक्षेत्राधिपतये नमः क्षेत्राधिपति ।। आवा०स्था०॥ वास्तोष्पते इति मन्त्रस्य वसिष्ठऋ०वास्तोष्पतिर्देवता वास्तोष्पत्यावाइने वि०॥ॐ वास्तोष्पतपतिजानीयस्मान्त्स्वावेशोऽअनमीवोभवानः । यत्त्वेमहेपततन्नोजुषस्वशनोभवद्विपदेशचतुष्पदे॥ॐभृ०वास्तोष्पते इहाइह० ॥उत्तरे-वास्तोष्पतये वास्तोष्पतिआवा स्था०॥
अथइन्द्रादिदशदिक्पालस्थापनम् । त्रातारमित्यस्य गर्गऋ० त्रिष्टुप् इन्द्रोदेवता इन्द्रावाइनेवि० ॥ ॐत्रातारमिन्द्रमवितारमिन्द्र हवेहवेसुहवनशूरमिन्द्रम् ।। हृयामिश क्रम्पुरुहूतमिन्द्र स्वस्तिनामुघर्वाधाविन्द्र॥५॥ भू० इन्द्र इहा. इह० पूर्वे-इन्द्राय० इन्द्रं आवा० स्था० ॥ त्वन्नोऽअग्नेइत्यस्यहिरण्यस्तूपक० त्रिष्टुप्० अग्निर्देवता अग्न्यावाहने०॥ त्वन्नोऽअतवदेवपायुभिर्मघोनौरक्षत॒न्वश्ववन्ध॥जातातोकस्यतनयेगामस्यनिमेषरिक्षमाणस्तवव्रते ॥॥ ॐभू० अग्रे इहा० इह० आग्नेय्या अग्नये. अग्निं आवा० स्था० ॥ यमायेत्यस्यदध्यकाथर्वणऋ० यजुश्छन्दः । यमोदेवता यमावाहने विनियोगः॥ॐबमाय॒त्वाङ्गिरस्वतेपितृमत॒स्वाहा ॥ स्वाहाधर्माय॒स्वाहाँघुर्मपित्रे ॥॥ ॐभूर्भुवःस्वः यमइहागच्छ| इह दक्षिणस्यां यमाय० यमं आवा० स्था०॥ ॐअसुन्वन्तमित्यस्यप्रजापतिऋषिः त्रि.नितिर्देवता नित्यावाहनेवि०॥ॐअसुन्वन्तमयजमानमिच्छस्ते॒नस्येत्यामन्विहितस्करस्य ॥ अन्यमस्मदिच्छ सातऽइत्यानोदेविनितेतुभ्यमस्तु ॥३॥ भू० निर्ऋते इहा० इह० नैर्ऋत्यां नैर्ऋतये निर्ऋतिआवा स्था०॥ तत्त्वायामीत्यस्यशुन शेपऋ०त्रिष्टुप्०वरुणोदेवतावरुणावाहने०॥*तत्त्वायामब्रह्मणाबन्दमान
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० स्था०
॥ २९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तदाशा॑स्ते॒यज॑मानोह॒विर्भ : ।। अडमानोव्वरुणे; बु॒ध्युरु॑श· स॒मान॒ऽआयुर॑प्रमोषी || || ॐभू० वरुण इद्दा० ३६० || पश्चिमस्थांवरुणाय वरुणं आवा० स्था० ॥ आनोनियुद्भिरित्यस्यवसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवता वाय्वावाहने० ॥ ॐ आनो॑नि॒षुद्धि + य॒तिनभिरध्व॒रस॑ह॒स्रिणी॑भि॒रुष॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्व्यम्पा॑त्तस्व॒स्तिभि॒ सदा॑न ॥ ७ ॥ ॐभू० वायो इहागच्छ इह० वायव्यां वायवेनमः वायुंआना०स्था० ॥ वयंसोमेत्यस्य बन्धुऋ० गायत्री० सोमोदेवतां सोमावाहने० ॥ ॐव॒य सो॑मन॒तेतव॒मन॑स्त॒नृ विप्र॑ ॥ प्र॒जाव॑न्त ं समहि ॥ ॥ ॐ० सोम इहा० इह० उत्तरस्यां सोमाय सोमं आवा० स्था० || तमीशानमित्यस्य गौतमऋ० जगती• ईशानो देवता इशानावाहने० ॥ ॐतमीशा॑न॒ञ्जग॑तस्त॒स्थुष॒स्पति॑न्धयचि॒न्त्रमव॑सेहू॒महे॒व॒यम् ।। पू॒षणा॑नो॒ोयथा॒ वेद॑सा॒मस॑वृ॒धेर॑भि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑ ।। ३६ ।। ॐभू० ईशान इहागच्छ इहतिष्ठ ईशान्यां - ईश्वराय ० ईश्वरं आवा० स्था० ॥ अस्मेरुद्राइति प्रगाथऋषिः त्रिष्टुप् ब्रह्मादेवता ब्रह्मावाहने० ॥ अस्म्मेरुद्दमे॒हना॒ पर्व॑ता सोच॒त्र॒हत्ये॒ भर॑हूतो॑स॒जोषा॑ ।। य? श• स॑ते स्तुव॒ते धाय॑प॒ज्ज्रऽइन्द्र॑ज्ज्येष्ठाऽअ॒स्माँ २ अ॑वन्तुदे॒वा ? || || ॐ० ब्रह्मन्हा ० इह० ॥ ऊर्ध्वयां ब्रह्मणेनमः ब्रह्माणंआवा०स्था० ॥ स्योनापृथिवीति मेघातिथिऋ० गायत्री छन्दः अनन्तोदेवता अनन्तावाहने० ॥ ॐ स्योना पृथिविनोभवानृक्षरा॑नि॒वेश॑नी ॥ यच्छन॒ शम्मे॑स॒प्या॑ ॥ ॥ ॐ भू० अनन्तइहागच्छ इह० ॥ अधरायां दिशि - अनन्ताय • अनन्तंआवा० स्थापयामि || ॐमनोजूति० ॥ एषवै० ॥ सूर्याद्यावाहितग्रहमण्डलदेवता: सुप्रतिष्ठिता वरदा भवन्तु ॥ ग्रहांऽऊर्जाहु॑तयो॒व्यन्त॒विप्रा॑यम॒तिम् ।। तेषांव्वशि॑िप्रियाणा॑वो॒ ऽहमिष॒मूर्ज॒सम॑ग्र॒मनु॑पामगृहीतोसीन्द्रा॑यत्वा॒जुष्ट॑गृह्णाम्ये॒षते॒योनि॒रिन्द्रा॑यत्वा॒जुष्ट॑तमम् ॥ स॒म्पृचो॑स्य॒ समा॑भ॒द्रेण॑ पृङ्गा॑वि॒पृचस्य॒विमा॑पा॒प्मना॑पृङ्कम् ॥ ॥ भू॰ सूर्यादिग्रहमण्डलदेवताभ्योनमः इतिषोडशोपचारैः सम्पूज्य विशेषार्ध: - आदित्याद्या ग्रहाः सर्वे पीठेचात्र प्रतिष्ठिताः । ते गृह्णन्तुमया दत्तमिमम नमोऽस्तुवः ॥ प्रार्थना - आयुर्विद्या धनं सौख्यं यशः शौर्ये च पुष्कलम् ॥ पुत्रान् दत्त धनं दत्त सर्वान्कामांश्च दत्त मे ॥ हस्ते
For Private and Personal Use Only
प्र०
॥ २९ ॥
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलमादाय अनयापूजया सूर्यायाका हितग्रहमण्डलदेवताः प्रीयन्ताम् ॥ ततः वेदीशानदिग्भागे गोमयोपलिप्ते सितैस्तदुलैः चतुर्विंशनिदलं अष्टदलवाकमलं सकर्णिकं विलिख्य तस्यांकर्णिकायां अवणं कलशं कलशस्थापनविधिनास्थापयेत् । तद्यथा-तत्रभूमिं स्पृष्ट्वा - ॐ महीयौ ?पृथिवी० ॥ तत्रयवप्रक्षेपः- ओष॑धय॒स० ॥ तदुपरिकलशस्थापनम् - आजि॑िम्रकलशै• ॥ कलशेजलपूरणम् - ॐवरु॑ण॒स्य॒तम्भ॑० ॥ गन्धप्रक्षेपः- वान्धर्वा० ॥ धान्यप्रक्षेपः- ॐधान्यमसिधि ० ॥ सर्वौषधिप्रक्षेपः- ॐवाओषधी० ॥ दूर्वाक्षेपः- ॐकाण्डत्काडात्म॒० ॥ पञ्चपल्लवप्रक्षेपः- ॐ अ॒श्वत्थैवन० ॥ सप्तमृत्प्रक्षेपः- अँस्यो नापृथिवि० ॥ फलमक्षेपः- ॐाफलिनी० ॥ पश्ञ्चरत्नप्रक्षेपः- ॐपरिवार्जपतिटंक० ॥ हिरण्यत्रक्षेपः- ॐ हिरण्यगर्भ ? समं० ॥ रक्तसूत्रेणवस्त्रेणचवेष्टयेत् यु॒वा॑स॒वास॒ परि॑ ॥ पूर्णपात्रमुपरिन्यसेत् - पुणार्दवि॒परा॑त॒ ० ॥ वरुणमावाहयेत् — ॐत स्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप् छन्दः वरुणोदेवतावरुणावाहनेविनियोगः ॐतत्त्वयामि० ।। ॐभूर्भुवः स्वः अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामि ।। प्रतिष्ठापनम् - ॐ मनोजूति० ॥ वरुणाय नमः सुप्रतिष्ठितोवरदोभव ।। इतिप्रतिष्ठाप्य ॥ ततः अभूर्भु० वरुणाय० चन्दनं समर्पयामि इत्यादिपञ्चोपचारैः सम्पूज्य तत्त्वायामीतिपुष्पाञ्जलिं समर्प्य अनेनपूजनेन वरुणः प्रीयताम् ।। ततः अनामिकया कलशं स्पृष्टा अभिमन्त्रयेत् - कलशस्यमुखे० कुक्षौ ० ॥ अंगैश्व ० ॥ आयान्तु० ।। ततः गायत्र्यादिभ्योनमः इत्यनेन पञ्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानव० ॥ त्वत्तोये ० ॥ शिवःस्वयं० ॥ त्वयि | तिष्ठन्ति भूतानि यतः कामफलप्रदाः । त्वत्प्रसादादिमंकर्म कर्तुमीहे जलोद्भव | सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ इति प्रार्थयित्वा कलशं स्पृष्टा सोङ्गन्रुद्रजपः कार्यः ॥ इतिग्रहस्थापनप्रयोगः ॥
१ अत्र केचन अर्वाचीनाः प्रन्थकाराः कलशेऽम्भसि असंख्यातेति मन्त्रेण दमावाय पूजयन्ति केचन कलशोपरि पूर्णपात्रे रौप्यमयीं स्वमूर्ति संस्थाप्य पूजयन्ति । परं च रुद्रकल्पद्रुमप्रयोगान्धिदेव भटकृत प्रतिष्ठाप्रयोगशान्तिरत्नाकरकाशी दीक्षितकृतमहारुदप्रयोगखंडदीक्षितकृतमहारुद्र प्रयोगस्मार्तगङ्गाधर्यादिप्राचीनप्रन्थेषु वरुणमावाह्य साङ्गदजपः कार्यः
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अग्न्युत्ता ०
॥ ३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ अग्न्युत्तारणम् ॥
यदि ग्रहाणां मूर्तयः चेत् तासां अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां कुर्यात् तद्यथा-हस्तेजलमादाय देशकालौ स्मृत्वा आसां अमुकामुक मूर्तीनां अग्नितपनताडनापघातादिदोषपरिहारार्थ अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां करिष्ये ॥ मूर्तीर्धृतेनाभ्यज्य पात्रे निधाय तदुपरि दुग्धमिश्रितजलधारां पातयेत् तत्र मन्त्राः - ॐस॒मुद्रस्य॒त्वाव॑क॒यमे॒परि॑व्ययामसि ।। पा॒व॒कोऽअ॒स्मभ्य॑ शि॒वो भ॑व ।। ।। हि॒मस्य॑त्वान॒राय॒ णाग्ने॒परि॑व्ययामसि ।। पा॒व॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व । ॥ उप॒ज्मन्नुप॑वेत॒सेव्व॑तरन॒दीष्वा ॥ अग्ने॑पि॒त्तम॒पाम॑सि॒मण्वा॑ति॒ताभि॒राग॑हि॒सेमन्नोंय॒ज्ञम्पा॑व॒कव॑र्ण शि॒वहू॑धि ।। ७ ।। अ॒पामि॒द॑न्यय॑न समु॒द्रस्य॑नि॒वेश॑नम् ।। अ॒न्यस्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑÷पाव॒कोऽअ॒स्मभ्य॑८॰शि॒वोभ॑व ँ । अग्ने॑पावका॑रो॒चिषा॑म॒न्द्रया॑दे॒वजि॒ह्वया॑ ।। आदे॒वान्व॑भि॒यक्ष॑च॒ ॥ ७ ॥ सन॑÷पावकदीदि॒वोग्ने॑दे॒वाँ २ इ॒हाव॑ह ।। उप॑य॒ज्ञह॒वश्च॑न ।। ७ ।। पा॒व॒कया॒वश्चि॒तय॑न्त्याकृ॒पाक्षाम॑नु॒रुचऽउ॒षसोनभा॒नुना॑ ॥ तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूर ण॒ऽआयो घृणेनत॑तृषा॒णोऽअ॒जय॑ + ॥ ७ ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒नम॑स्तेऽअस्त्व॒र्च्चिषै ॥ अ॒न्यस्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑÷पाव॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व ॥ ँ ॥ नृ॒षदे॒वेद॑प्स॒षदे॒वेड्व॑हि॑षदे॒वेद॑न॒ सदे॒वेट्स्व॒ वि॑दे॒वेद् ।। ँ ॥ येदे॒वा दे॒वाना॑य॒ज्ञिया॑य॒ज्ञिया॑ना सं॑वत्स॒री॑ण॒मुप॑भा॒गमास॑ते ।। अद्भुतादो॑ह॒विषा॑य॒ज्ञेऽअ॒स्मिन्स्व॒र्य॑पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ |इत्युक्तत्वात् अस्माभिः प्रयोगे तथैवादृतमस्ति । केचन असंख्यातेतिमन्त्रेण होममपि कुर्वन्ति न तत्र मूलवचनं पश्यामः । केचन मरुदेशीयग्रन्थकारास्तु-असंख्यातेति सम्पूज्यो दो घटाम्भसि । प्रजापतेरप्रभागे शनिमण्डलके शुभे । पूज्यो विष्णुः स्वसूक्तेन षोडशचैन तत्र वै ॥ रुद्रकुम्भाप्रतः पूज्या चामुण्डा जातवेदसे । योवः शिवेति गौर्यादिमातरचैव पूजयेत् ॥ सूर्याच्चपूर्वदिग्भागेअग्निमीळेचाततः । इत्येतयजुर्वेद सूर्याद्दक्षिणतोन्यसेत् ॥ सूर्याच्चपश्चिमेसामअमआयाद्दिमन्त्रतः । रवेरुत्तरदिग्भागेशन्नो देवीत्यथर्वणम् ॥ इत्यादिप्रमाणपुरःसरं विष्णुंचामुण्डांगौर्यादिमातरः ऋगादिवेदांश्च ग्रहमण्डले स्थापयन्ति तद्विषये प्राचीनग्रन्थेषु मूलं न पश्यामः ॥ वसिष्ठमतं स्वीकृत्य संस्कार भास्कर कारेणापि तस्मिन्कलशे असंख्यातेति मंत्रेण स्वस्थापनमुक्तं परं च मत्स्यपुराणादिप्रन्थेषु मूलं न पश्यामः ॥ गौडानामयमाचारो दरीदृश्यते ॥
For Private and Personal Use Only
म०
॥ ३० ॥
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ॥ दे॒वादे॒वेष्वभि॑देव॒त्वमाय॒न्येब्रह्म॑णः॑ पु॒रऽण॒तरो॑ अ॒स्य ॥ वेभ्यो॒ोनऽऋ॒तेव॑ते॒धाम॒किश्च॒ननतेदि॒वोनपृ॑थि॒व्याऽअधि॒स्तुषु॑ ॥ ॥ प्रा॒ण॒दाऽअ॑पान॒दाया॑ न॒दाव॑च॒दाच॑रिव॒दा ? ॥ अ॒न्यो॑स्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑ + पाव॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व ।। ॥
॥ अथ प्राणप्रतिष्ठाप्रयोगः ॥
अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्राऋषयः ऋग्यजुः सामानिछन्दांसि । पराप्राणशक्तिर्देवता । आंबीजं हाँशक्तिः । क्रोंकीलकं । आसां मूर्तीनां प्राणप्रतिष्ठायां विनियोगः ॐ आं ह्रीं क्रों यरलवंशंषसंहों क्षं संहंसः ह्रीं ॐ ह्रीं क्रों आसां मूर्तीनां प्राणा इहमाणाः ।। ॐ आं ह्रीं क्रों ये रलंवंशंषंसंदों ॐ क्षंसंहंसः ॐ आह्रींक्रों आसांमूर्तीनांजी वइहस्थितः ॥ ॐ आह्रींक्रोंयं रलवंशेषं सं हों ॐ क्षंसंहंसः ह्रीं ॐ ह्रीं क्रों आसां मूर्तीनां सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणपादमाणाइहैवागत्यसुखंचिरंतिष्ठन्तु स्वाहा ॥ प्रणवस्य पञ्चदशावृत्तीः कृत्वा ॥ प्रतिष्ठापनम् - मनोजति० ॥ ब्राह्मणम् - मनोजूतिर्जुषतामाज्यस्येति मनसा वाऽइद ६• सर्वमाप्तन्तन्मनसैवैतत्सर्वमाप्नोतिदृहस्पतिर्यज्ञमिमंतनोत्वरिष्टंषज्ञसमिमंदधात्वितिषद्विवृढं तत्संदधातिविश्वेदेवास इहमादयंता मिति सर्ववैविश्वेदेवाः सर्वेणैवैतत्संदधाति सयदिकामयेद्ब्रूयात्प्रतिष्ठेति । ए॒षवैप्रति ० ।। आवाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥ नेत्रोन्मीलनम् – वृ॒त्रस्या॑सिक॒नीन॑क॒श्चक्षु॒र्दाऽअ॑सि॒चक्षु॑म्मे॑देहि ॥ 7 ॥ गन्धादिपश्चोपचारान् दत्वा षोडशसंस्कार सिद्धये षोडशप्रणवावृत्तीः कृत्वा आसां मूर्तीनां षोडश संस्काराः सम्पद्यन्ताम् ॥ इतिप्राणप्रतिष्ठा ॥
॥ अथ अन्वाधानम् ॥ आचार्यः अग्नेः पश्चिमत उपविश्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य करिष्यमाणग्रहशान्त्याख्ये कर्मणि वैकल्पिकपदार्थाव
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्वाधा०
॥३१॥
धारणदेवताभिध्यानंच करिष्ये ॥ अथवैकल्पिकपदार्थावधारणम्-पूर्वेण ब्रह्मणोगमनमपरेणवा ॥ अग्नेः पश्चिमतः पात्रासादनमुत्तरतोवा ।। त्रीणि पवित्राणि ॥ पवित्रे द्वे ॥ प्रोक्षणीपात्रम् ॥ आज्यस्थाली चरुस्थाली च वैजसी मृन्मयी वा ॥ पालाश्यः समिधो यज्ञियवृक्षोद्भवाअन्या वा ॥ पाश्चावाघारौ विदिशौ वा ॥ समिद्धतमेऽग्नौ आज्यभागी आग्नेयमुत्तरपूर्वार्द्ध सौम्यं दक्षिणपूर्वार्द्ध ॥ पूर्णपात्रं दक्षिणावरोवार एतान्वैकल्पिकपदार्थानहमस्मिन्कर्मणि करिष्ये ॥ अथ देवताभिध्यानम-समिवयं गृहीत्वा-प्रजापति इन्द्रं अग्निं सोमं एकैकयाज्याहुत्या ॥ आदित्यं सोमं भौमं बुध वृहस्पतिं शुक्रं शनैश्चरं राहुं केतुं इति नवग्रहान् अकोदियथालाभसमिच्चरुतिलाज्यद्रव्यैः प्रत्येकं प्रतिद्रव्येण अष्टाष्टसंख्याकाभिराहुतिभिः॥ ईश्वरं उमा स्कन्दं विष्णुं ब्रह्माणं इन्द्रं यमं कालं चित्रगुप्तं इत्यधिदेवताः अग्निं अपःधरां विष्णुं इन्द्रं इन्द्राणी
प्रजापति सान् ब्रह्माणं एताः प्रत्यधिदेवताश्चतैरेव द्रव्यैः प्रनिद्रव्येण चतुश्चतुःसंख्याकाभिराहुतिभिः ॥ विनायकं दुर्गा वायु आकाशं KG अश्विनावितिपश्चलोकपालान् वास्तोष्पति क्षेत्राधिपति इन्द्रं अग्निं यमं निर्ऋतिं वरुणं वायुंकुवरं ईशानं ब्रह्माणं अनन्तं तैरेवद्रव्यैः प्रतिद्रव्येण - दाभ्यां द्वाभ्यां आहुतिभ्यां न्यूनातिरिक्तदोषपरिहारार्थ घृताक्ततिलद्रव्येण व्यस्तसमस्तव्याहृत्याअष्टाविंशतिसंख्याकाभिराहुतिभिः शेषेण ,
१ संकल्पः स्वस्तिवाविप्रवरणं भूतनिःसृतिः । पञ्चगव्य मिशुद्धिर्मुख्यदैवतपूजनम् ॥ अग्निप्रतिष्ठासूर्यादिग्रहस्थापनपूजनम् । देवतान्वाहितिः पात्रासादनं हविषांकृतिः ॥ यथाक्रमं| कात्यागहोमाविति पौर्वाङ्गकक्रमः । पूजा स्विष्टं नवाहुत्यो बलिः पूर्णाहुतिस्तथा । पूर्णपात्रविमोकाद्यन्यर्चनान्तेऽभिषेचनम् । मानस्तोकेति भूतिश्च देवपूजाविसर्जने। श्रेयोग्रहो दक्षिणादिदानं कमेंश्वरार्पणम् ।। क्रमोऽयमुत्तराङ्गानां प्रायः स्मातेष्विति स्थितिः ॥ अत्रश्लोकेऽपि स्मार्तहोमे अन्याधानं उक्तम् ॥ यद्यपि यजुषां गोमिलहरिहरगदाधरादिभिः अन्वाधानं नोक्तं तथापि
प्रयोगरत्नस्माताहासस्मातंगङ्गाधयोंदी अन्वाधानो प्रचुरतरशिष्टाचारप्राप्तत्वाचास्माभिः अत्र प्रयोगे अन्वाधानमाहतम् ॥ रेणुकारिकार्या-देवतानामभिध्यान न करोति विमूढधीः ॥ Gथा तस्य भवेत्कर्म पूर्वाचार्यावदन्ति हि ॥ उत्प्रेक्षितमिदं कैश्चिन्नोक्तं कात्यायनादिभिः ॥ वषट्करिष्यन्ध्यायेत्तु यास्काचार्योऽब्रवीत्स्फुटम् ॥ देवताभिध्यानस्य अकरणेप्रत्यवायः पारिजाते
बृहन्मनुः-देवताभिच्यानरूपं न्वाधान समिमृतम् । यो मूढधीन कुरुते हवनस्याल्पर्क फलम् ॥ परशुराममहारपद्धतौ-देवतानामभिध्यानं न करोत्यत्र मूढधीः । तस्य कर्म थैवस्त्रादिति जावेदविदो विदुः ॥ २ वसिष्ठः-यदि ग्रहाणामो स्वादधिप्रत्यधिकेषु च । चतुझतु नेद्धरम्बादीनां द्विविसङ्खधया ॥
॥३१॥
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्विष्टकृतं अभिस्विष्टकृतं अग्निं वायुं सूर्य अग्रीवरुणौ अग्रीवरुणौ अनिं वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्कान् वरुणं आदित्यं अदितिं प्रजापतिं एता अङ्ग-प्रधानार्थादेवता एकैकयाज्याहुत्या अस्मिन्कर्मण्यहं यक्ष्ये ॥ समिद्वयं अग्नावादध्यात् । इति अन्वाधानम् ॥ ॥ अथ कुशकण्डिका ॥
अग्नेर्दक्षिणतो ब्रह्मासनास्तरणम् । तत्र पञ्चाशत्कुशमयं ब्रह्माणं उपवेश्य अस्मिन्कर्मणि त्वं ब्रह्म भव || भवामीति प्रतिवचनम् ॥ तत्र पूर्वेण ब्रह्मणोगमनम् ॥ ब्रह्मन् - अपः प्रणेष्यामि ॥ ॐप्रणययज्ञदेवतावर्द्धयत्वंनाकस्य पृष्ठेष जमानो अस्तु सप्तऋषीणा सुकृतांत्र लोकस्तत्रेमं यज्ञंयजमानं चधेहि ॥ प्रणय ।। इति ब्रह्मानुज्ञातः अग्नेरुत्तरतः प्रागग्रैः कुशैः आसनत्रयमकल्पनम् । तत्र एक अग्ने रुत्तरतः । द्वितीयं तदुत्तरतः । तृतीयं तत्पश्चिमे ( वायव्यामित्यर्थः ) वायव्याश्रितं वारणं चमसं दक्षिणहस्तेनादाय || वामपाणौ प्रागग्रं निधाय ॥ दक्षिणहस्तोद्धृतपात्रोदकेन आत्माभिमुखं सम्पूर्य | पश्चिमासने निधाय ॥ दक्षिणानामिकया जलमालभ्य ब्रह्मणोमुखमवलोकयन् -- अग्नेरुत्तरतः प्राक्कल्पिते प्रणीतासने निदध्यात् ॥ ईशान्यादिपूर्वाग्रैस्त्रिभिस्त्रिभिर्दर्भैः अग्नेः परिस्तरणं तच्च प्रागुदगग्रैः दक्षिणतः प्रागग्रैः प्रत्यगुदगग्रैः उत्तरतः प्रागग्रैः ॥ अग्नेरुत्तरतः पश्चाद्वाप्रयोजनवतां पात्राणां प्राक्संस्थमुदक्संस्थं वा प्रागग्रमुदग
१ ब्रह्म कौशः कार्यः तन्मूलंछन्दोगगृह्येस्ति ॥ पञ्चाशद्भिः कुशैर्ब्रह्मा इत्युक्तत्वात् पञ्चाशत्सङ्ख्याक कुश बटुंस्थापयित्वेत्यर्थः नसाक्षाद्रह्मण उपवेशनम् ॥ दक्षिणतो ब्रह्माणमुपवेश्येति चतुर्थी कर्मणि सूत्रणात् ॥ कारिकाकारोपि अचेतनेब्रह्मशब्दः कुशमुष्टौचवेदवत् । कुशानां संनिधेयुक्तः समास्तीतिलिङ्गतः ॥ कर्काचार्यांस्तु सर्वत्र साक्षादेव ब्रह्मण उपवेशनं न च दक्षिणतो ब्रह्माणमुपवेश्येत्यनेन पौनरुक्त्यं तस्यावसरज्ञापनार्थत्वादित्याहुः । तदपरे दूषयन्ति स्थालीपाकत्रपणपूर्वका लतावसरः, स चोत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपार्क श्रपयित्व यनेनैव लभ्यते, पूर्वकालतायाः समानकर्तृकयोः क्त्वावाच्यत्वात् । क्त्वाप्रत्ययार्थी सुत्तरकालता । तथा च प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वेत्यनेन स्थालीपाकत्रपणस्योदपात्रस्थापनो. तरकालता बोध्यते । तेन स्थालीपाककरणप्राक्कालतायाः क्त्वाप्रत्ययादेव लाभार्थे तदर्थं दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्रं स्यादत एवं ज्ञायते चतुर्थी कर्मादौ यत्र साक्षाद्रह्मोपब्रेशन मुक्तं तत्रैव प्रत्यक्षत्रह्मोपवेशनं मान्यत्रेति ॥ परिशिष्टे - पचाशता भवेद्रह्मा तदर्द्धन तु विष्टरः । ऊर्ध्वकेशो भवेद्रह्मा लंबकेशस्तु विष्टरः ॥ दक्षिणावर्ती ब्रह्मा च वामावर्तस्तु विष्टरः ।
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुशक०
म.
॥३२॥
वा आसादनम् । पवित्रच्छेदनादर्भास्त्रयः ॥ साग्रेऽनन्तर्गर्भे पवित्रे द्वे ॥ प्रोक्षणीपात्रं ॥ आज्यस्थाली ॥ चरुस्थाली ॥ सम्मार्गकुशाःपञ्च॥ उपयमनकुशाः सप्त ॥ समिधस्तिस्रः ॥ सुवः ॥ घुक् ॥ आज्यम् ॥ त्रिःप्रक्षालितास्तण्डुलाः ॥ पूर्णपात्रं ॥ दक्षिणावरोवा यथाशक्ति हिरण्यादिद्रव्यम् ॥ अन्यान्युपकल्पनीयानि अर्कादिसमिधः तिलादिहवनीयद्रव्याणि ॥ इतिपात्रासादनम् ॥ प्रागग्रयो योः पवित्रयोरुपरि उदगग्राणि त्रीणि पवित्राणि निधाय उपरिपादेशमात्रमवशेषयित्वा अधोभागे द्वयोमूलेन द्वौकुशौ प्रदक्षिणीकृत्य त्रयाणां मूलाग्राणि एकीकृत्य नखैरस्पृशन् अनामिकाङ्गुष्ठाभ्यां द्वयोरग्रं छेदयेत् ॥ दे ग्राह्य द्वयोर्मूलं त्रीणि च उत्तरतः क्षिपेत् ।। प्रणीतोत्तरतः मोक्षणीपात्र निधाय तत्र पात्रान्तरेण प्रणीतोदकमापूर्य पवित्राभ्यामुत्पूय ।। पवित्रे प्रोक्षणीषु निधाय ।। दक्षिणहस्तेन प्रोक्षणीपात्रमुत्थाप्य ॥ सव्ये पाणी कृत्वा ॥ दक्षिणहस्तमुत्तानं कृत्वा मध्यमानामिकाङ्गुल्योः मध्यमपर्वाभ्यामपामुद्दिङ्गनम् ॥ ताभिस्तासां प्रोक्षणम् ॥ आज्यस्थाल्याः मोक्षणम् ॥ चरुस्थाल्याः प्रोक्षणम् ॥ सम्मार्गकुशानां प्रोक्षणम् ।। उपयमनकुशानां प्रोक्षणम् ॥ समिधा प्रोक्षणम् ।। सुवस्यमोक्षणम् ॥ सुचः प्रोक्षणम् ॥ आज्यस्य प्रोक्षणम् ॥ तण्डुलानां प्रोक्षणम् ।। पूर्णपात्रस्य प्रोक्षणम् ॥ अन्येषामुपकल्पनीयहवनीयद्रव्याणां प्रोक्षणम् ॥ असश्चरे प्रोक्षणीपात्रं निधाय ॥ आज्यस्थाल्या आज्यनिर्वापो ब्रह्मणः ॥ चरुस्थाल्यां पवित्र निधाय यजमान । आचार्यों वा त्रि:प्रक्षालितास्तण्डुलान्प्रक्षिपेत् ॥ तत्र प्रणीतोदकमासिच्य ॥ अन्यदपि जलं निपिच्य चरुस्थालीस्थितपवित्रे प्रोक्षणीषु । निधाय ॥ दक्षिणतः ब्रह्मणा आज्याधिश्रयणं मध्ये यजमानेन चरोरधिश्रयणं युगपत् ॥ आज्योत्तरतः गृहीतेन ज्वलदुल्मुकेन । उभयोः ऐशानीमारभ्य ऐशानीपर्यन्तं पर्यग्निकरणम् ॥ इतरथावृत्तिः ॥ अर्धशतेचरौ सुवस्यप्रतपनम्-दक्षिणेन सुवमादाय । पाश्चमधोमुखमग्नौ तापयित्वा सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्गार्मूलतोऽअपर्यन्तं सम्मृज्य मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्त
१ देवे त्रिःप्रक्षालिता ज्ञेया सकृत्पित्र्ये तु तण्डुलाः । २ अवरोक्तमुत्तरविषि ॥
॥ ३२॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandit
सम्मृज्य प्रणीतोदकेनाभ्युक्ष्य पुनः पूर्ववत्प्रतप्य दक्षिणतो निदध्यात् सम्मार्गकुशानग्नौ प्रास्य आज्योद्वासनम्-अग्नेः सकाशादाज्यं गृहीत्वा । चरोः पूर्वेण नीत्वा अग्नेरुत्तरतः प्रोक्षण्याः पश्चिमे निधाय ॥ चस्मुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः निधाय आज्यमग्नेः पश्चादानीय स्थापयेत् ॥ चरु आज्यस्य पूर्वेण प्रदक्षिणमानीय आज्यस्योत्तरतः आसादयेत् पवित्राभ्यां आज्योत्पवनम् । अवेक्षणम् । अपद्रव्यनिरसनम् । ताभ्यामेवाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षण्याः प्रत्युत्पवनम् । पवित्रे प्रोक्षण्या निधाय ॥ दक्षिणहस्तेन उपयमनकुशानादाय सव्ये गृहीत्वा दक्षिणेन पाणिना घृताक्तास्तिस्रः समिधः तिष्ठन् अग्नौ प्रक्षिपेत् ।। दक्षिणचुलुकगृहीतेन सपवित्रेण प्रोक्षण्युदकेन । अग्नेः ईशानकोणादारभ्य ईशानपर्यन्तं प्रदक्षिणवत् पर्युक्षणं इतरथावृत्तिः पवित्रे प्रणीतासु निधाय ॥ अनेः प्रदीप्तिकरणम् । ततः स्थानोपविष्टः उपयमनकुशसहित सव्यहस्तं प्रसारिताङ्गुलिं हृदि निधाय कुशैः ब्रह्मणा अन्वौरब्धः दक्षिणजानु निपात्य समिद्धतमेऽनौ मनसा - प्रजापति ध्यायन प्रणवपूर्वकं तूष्णीं सुवेण पाश्चमूर्ध्वमृणु सन्ततमाज्येन अग्नरुत्तरप्रदेशे पूर्वाधारमाघारयति-मनसा अंग्रजापतये ( अत्र न स्वाहाकारः) यजमान:-इदं प्रजापतये न मम ॥ प्रोक्षण्यां संस्रवप्रक्षेपः ॥ अग्नेर्दक्षिणप्रदेशे उत्तराघारमाघारयेत्-ॐइन्द्राय , स्वाहा इदमिन्द्राय न मम ॥ इत्येतौ पूर्वोत्तरावाघारौ हुत्वा ॥ अग्नरुत्तरार्द्धपूर्वार्द्ध-ॐ अग्नये स्वाहा-इदमग्नये न मम ॥ अग्नेर्दक्षिणाईपूर्वार्दै. १ अथवा-सम्मार्जनान्यपास्यत्युत्तरतः ॥२ अधिरतानाम्पूर्वेण उद्वासितानापृष्ठतः ॥ ३ अन्वारन्धआधारावाज्यभागीमहाव्याहत्तयासर्वप्रायवित प्राजापत्य स्विष्टकृचैतन्नित्य
सर्वत्र । ४ अत्र न स्वाहाकारपठनमितिदकल्पद्रुमसम्मतं अन्येतु-ॐप्रजापतये स्वाहा-इतिमनसाध्यायन्-आहुतियेति सम्मन्वते तत्रमूल मृम्यम् ॥ अन्येतु-प्रजापतिदेवता पदमात्रमुतपशु-यस्मिन्मन्द्रादयो न विज्ञायन्ते न स्वरो नव्यञ्जनं केवलमेवौष्टचालनं श्वासो वा तदुपाशु ॥५मनसा संस्मरेत् स्वाहायुक्तं चैव प्रजापतिम् । नैऋतिं दिशमाश्रित्य ऐशानी पूर्ववखरेत् ॥
तन्द्राय पदं स्वाहायुक्तं चोपांशुकं भवेत् । स्वाहेत्याघारयेदेतावाधारावितिभाषितौ ॥ प्राच्यो वा जुहुयादेताजू सन्ततमेव च । जुहुयादमयेस्वाही सोमायेति तथा पराम् ॥ प्रथमेशानकोणाग्रे द्वितीयामेयकोणगा। सुसमिवेऽथवा बही होतब्या चोत्तराहुतिः ॥६ प्रधान स्वामीफलयोगात् । स च बहुकर्तृकहोमे यथाकालं प्रत्याहुतिल्यागस्य कर्तुमशक्यत्वात् सर्वे होमद्रव्यजातं देवताय मनसा ध्यात्वा इदं यथादेवतमस्तु न ममेत्येवंरूपो द्रव्यत्यागः कार्यः ।।
-
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहो ०
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ सोमायस्वाहा - इदंसोमायनमम ॥ ततोयर्जमानः द्रव्यत्यागसङ्कल्पं कुर्यात् । यथा-हस्ते जलमादाय इदंसम्पादितं समिच्चरुतिलाज्यादि हवनीयद्रव्यं या या यक्ष्यमाणदेवता तस्यै तस्यै देवतायै मया परित्यक्तं न मम यथादैवतमस्तु ।। अग्निपूजनम् - ॐ अग्ने॒नय॑सु॒पथा॑ विधेम !! शान्तिकेवरदनामाश्रयेनमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । सप्तजिह्राख्यमुद्रां प्रदर्श्य प्रार्थना-अग्नेत्वमैश्वरं तेजः पावनं परमंहि तत् । तस्मात्वदीयहृत्पद्मे सूर्यादीन्तर्पयाम्यहम् । तत आचार्यादयः सावधानाः यजमानाभीष्टसिद्धिप्राप्त्यर्थं होमं कुर्युः ॥ अथ वराहुति:ॐग॒णाना॑न्त्वा • सिगर्भस्वाहा || पयोदधिमध्वाज्यप्लुताः समिधः तथा चरतिद्रव्यंचाभिघार्य होतारो विप्राः अर्कसमिदाज्यचरुतिलेति द्रव्यचतुष्टयं यथाविभागं गृहीत्वा - आकृष्णेनेत्यस्यहिरण्यस्तूप आङ्गिरसऋषिः त्रिष्टुप् छन्दः सूर्योदेवता सूर्यप्रीतये कपिलाना वर्कसमिच्चरुतिलाज्यहोमेविनियोगः १ आकृष्णेन॒रज॑सा॒वत॑मानोनिवे॒शय॑न्न॒मृत॒म्मत्यैश्च ॥ हिरण्यये॑न॒ सवि॒तार॑ये॒नादे॒वो वा॑ति॒भुव॑नानि॒पश्य॑ न्त्स्वाहा ॥ ॥ इति मन्त्रेण अष्टसंख्यया अन्वाधानानुसारं वा समिदादिद्रव्यैर्होमः कार्यः ॥
पालाश्यः समिदाज्य चरुतिलेति द्रव्यचतुष्टयं गृहीत्वा - इमन्देवा इत्यस्य वरुणऋषिः अत्यष्टीछन्दः सोमोदेवता सोममीतये पिङ्गलाग्नौ | पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-२ ॐ मन्देवाऽअसप॒त्नऽसु॑वद्धम्मा॑ह॒ते क्ष॒त्राय॑मह॒तेज्ज्यैष्ठ्या॑यमह॒तेजान॑राज्ज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्ये॑ पु॒त्रम॒स्यैवशऽप॒षवो॑ म॒ राजा॒ सोमोस्म्माक॑म्ब्राह्म॒णाना॒ं राजस्वाहा || || अष्टसंख्यया अन्वाधानानुसारं वा होमः ॥ खादिरसमिच्चरुतिळाज्यद्रव्यंगृहीत्वा - अग्निर्मूर्द्धेत्यस्य विरूपाक्षऋषिः गायत्रीछन्दः अङ्गारकोदेवता अङ्गारकप्रीतये धूमकेत्वग्नौ खादिरसमिच्चरुतिलाज्यहोमेविनियोगः-३ ॐअग्निर्म्यूर्द्धादिव? क॒कुत्पति॑÷पृथि॒व्याऽअ॒यम् || अपारेतसि जिन्वतिस्वाहा ॥ 3 ॥ अष्टसंख्यया अभ्वाधानानुसारं वा होमः कार्यः ॥
१ हेमाद्री देवीपुराणे - गणाधिपतये देया प्रथमा तु वराहुतिः । अन्यथा विफलं विप्र भवतीह न संशयः ॥
For Private and Personal Use Only
प्र०
॥ ३३ ॥
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपामार्गसमिदाज्यचरुतिलेति द्रव्यचतुष्टयं गृहीत्वा - उद्बुद्धयस्वेत्यस्य परमेष्ठीऋषिः त्रिष्टुप्छन्दः बुधो देवता बुधप्रीतये जठरनामाग्नौ अपामार्गसमिच्चरुतिलाज्यहोमेविनियोगः-४ आँउदु॑द्ध्यस्वाग्ने॒प्रति॑जागृहित्व॒मि॑िष्टापूर्तेससृ॑जेथाम॒यञ्च॑ । अस्मिन्त्स॒धस्थ॒ऽअद्ध्युत्त॑रस्मि॒िन्विश्वे॑दे वा॒यज॑मान॒श्चसीदतस्वाहा ॥ ६८ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
अश्वत्थसमिच्चरुतिलाज्यद्रव्यं गृहीत्वा - गृहस्पतइत्यस्य गृत्समद ऋषिः त्रिष्टुप्छन्दः बृहस्पतिर्देवता बृहस्पतिप्रीतये शिखिनामाग्नौ अश्वत्थसमिच्चरुतिळाज्यहोमेवििनयोगः-५ ॐबृह॑स्पते॒ऽअ॑ति॒यद॒र्योऽअहा॑यु॒मद्वभाति॒क्रतु॑म॒ज्जने॑षु ॥ यद्ददय॒च्छव॑सऽऋतप्जात॒तद॒स्म्मासुद्रवि॑णन्धेद्दिचि॒त्रस्वाहा || || अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
उदुम्बरसमिच्चरुति लाज्यद्रव्यं गृहीत्वा - अन्नात्परिस्रुतइत्यस्य अश्विसरस्वतीन्द्रा ऋषयः अतिजगतीछन्दः शुक्रोदेवता शुक्रमीतये हाटकानौ उदुम्बरसमिश्चरुतिळाज्यहोमे विनियोगः-६ ॐअन्ना॑त्परि॒स्रुतो॒र॒स॒म्ब्रह्म॑णा॒व्य॒पिवत्क्ष॒त्रम्य॒ सोम॑म्प्र॒जाप॑तिë ॥ ऋ॒तेन॑स॒त्यमि॑न्द्रि॒यं वि॒पान॑श॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दम्पयो॒मृत॒म्मधु॑स्वाहा || || अष्टसंख्या अन्वाधानानुसारं वा होमः कार्यः ॥
शमीसमिच्चरुतिलाज्यद्रव्यं गृहीत्वा - शन्नोदेवीरित्यस्य दध्याथर्वणऋषिः गायत्री छन्दः शनैश्वरो देवता शनैश्वरमीतये महाते - जसामौशमी समिच्चरुतिलाज्यहोमे विनियोगः- ७ ॐ शन्नो॑दे॒वीर॒भिष्ट॑य॒ ऽआपो॑ भवन्तुपी॒तये॑ ॥ श॑य्योर॒भिस्र॑वन्तुन स्वाहा ॥ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
दूर्वासमिञ्चरुतिलाज्यद्रव्यं गृहीत्वा कयानञ्चित्रइत्यस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता राहुमीतये शुचिनामानौ दूर्वास मिश्चरुतिलाज्यहोमे विनियोगः-८ ॐकया॑नञ्चि॒ऽआयु॑वदू॒तीस॒दावृ॑ध॒ सखा॑ ॥ कया॒शचि॑ष्ठयाकृ॒तास्वाहा ॥ ॥ अष्टसंख्यया अन्वाधा नानुसारं वा होमः कार्यः ॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्र० हो०
॥ ३४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुशसमिच्चरुतिळाज्यद्रव्यं गृहीत्वा - केतुकृण्वन्नित्यस्य मधुछन्दा ऋषिः अनिरुक्तागायत्री छन्दः केतवो देवता केतुप्रीतये हुताशनाधौ कुशसमिच्चरुतिळाज्यहोमे विनियोगः - ९ केतुङ्कुण्वन्न॑के॒तवे॒पेश॑ऽअपे॒शसे॑ ।। समु॒षद्भि॑िरजायथा स्वाहा || ॐ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥ इति ग्रहहोमः ॥
॥ अथ अधिदेवतानां होमः ॥
१ पकाशसमिच्चरुतिळाज्यद्रव्यंगृहीत्वा त्र्यम्बकमित्यस्य वसिष्ठऋषिः अनुष्टुप्छन्दः त्र्यम्बको देवता ईश्वरप्रीतये पलाशसमिच्चरुतिळा-| ज्यहोमे विनियोगः- ॐ त्र्यम्बकंय्यजामहे सुगन्धिम्पु॑ष्टवर्द्धनम् ॥। उ॒र्वा॒रु॒कम॑व॒बन्ध॑नान्मृ॒त्योर्मुक्षय॒मामृता॑त्स्वाहा ॥ ॥ इत्यनेन प्रतिद्रव्यंचतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
२ श्रीश्चतइत्यस्यउत्तरनारायणऋषिः त्रिष्टुप्छन्दः उमादेवता उमाप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐश्रीच॑तेल॒क्ष्मीश्च॒ पत्न्या॑वोरा॒त्रेपा॒वे॑नक्ष॑त्राणिरूपम॒श्विना॒व्यात्त॑म् ॥ इ॒ष्ष्णमि॑षा॒णा॒मुम्म॑ऽइषाणसर्व्वलो॒कम्म॑ऽइषाणस्वाहा ॥ 3 ॥ इत्यनेन प्रतिद्रव्यं | चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
३ वदन्दइत्यस्य भार्गवजमदग्निदीर्घतमा ऋषयः त्रिष्टुप्छन्दः स्कन्दोदेवता स्कन्दप्रीतयेपलाशसमिच्चरुतिळाज्यहोमे विनियोगःॐ दक्र॑न्द ृप्पथ॒मञ्जाय॑मानऽव॒धन्त्स॑मु॒द्रादुतवा॒पुरी॑षात् ॥ श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हूऽव॑प॒स्तुत्य॒म्महि॑जा॒तन्ते॑ ऽअव॑न्त्स्वाहा ॥ 23 ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
१ रोहितानौ वा । २ अधिदेवतानां सर्वेषां पलाशसमिद्भिरेव होमः ॥
For Private and Personal Use Only
До
॥ ३४ ॥
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ - विष्णोरराटमित्यस्य प्रजापतिर्ऋषिः यजुइछन्दः विष्णुर्देवता विष्णुप्रतिये पलाश समिच्चरुतिलाज्यहोमेविनियोगः- ॐ विष्णोर॒राद॑ मस॒विष्ष्णो॒श्नप्त्रे॑स्था॒विष्णो॒स्यूर॑सि॒विष्णो॑ध्दुवो॒सि ॥ वै॒ष्ण॒वम॑स॒विष्ण॑वेत्वास्वाहा ॥ २ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ।
५ आब्रह्मन्नित्यस्य प्रजापतिऋषि: यजुश्छन्दः ब्रह्मादेवता ब्रह्मप्रीतये पलाशसमिश्चरुतिलाज्यहोमेविनियोगः- ॐ आन्ब्रह्मन्ब्राह्मणोब्र॑ह्मवर्च॒सीजायता॒मा रा॒ष्ट्रेरा॑ज॒भ्य॒ शूर॑ऽइष॒न्यो॒तिभ्या॒धः॑म॑हार॒थोजा॑यता॒न्दोग्ध्रीधे॒नुर्वेदा॑न॒ङ्गा॑ना॒शु ? सप्ति॒ पुर॑न्ध॒र्व्योषा॑जि॒ष्ण्णूर॑ये॒ष्ठा?स॒भेयो॒ यु॒वा॑स्य॒ यज॑मानस्यवी॒रोजा॑यतान्निका॒मेनकामेन ं प॒र्जन्यवर्षतुफल॑वत्योन॒ ऽओष॑धय ं पच्च्यन्तम्योगक्षेमोन॑ ÷ कल्पता स्वाहा ॥ ३३ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारेण वा होमः कार्यः ॥
६ सजोषाइन्द्रइत्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः इन्द्रोदेवता इन्द्रमीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः- स॒जोषा॑ऽइन्द्र॒ सग॑णोम॒रुद्ध सोम॑म्पिब॑न्व॒त्र॒हाश॑र्वि॒द्वान् ।। ज॒हिश ? रप॒मृधो॑नु॒द॒स्वाथाभ्यङ्कणुहिति॒श्वतो॑न॒ स्वाहा ॥ ॐ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
७ यमायत्वेत्यस्य दध्यङ्काथर्वणऋषिः यजुश्छन्दः यमो देवता यमप्रीतये पलाशसमिश्ञ्चरुतिलाज्यहोमे विनियोगः- य॒माय॒त्वाङ्गि॑रस्वतेपितृ॒मत॒स्वाहा॑ ।। स्वाहा॑घ॒म्मा॑य॒स्वाहा॑घ॒र्म्म ? पि॒त्रे स्वाहा ।। उ ।। चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ कार्षिरसीत्यस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दः कालोदेवता कालप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ कार्षिरसिसमु द्रस्य॒त्त्वाक्षि॑त्या॒ऽउन्न॑यामि ।। समापो॑ऽअ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धी स्वाहा ॥ ॥ चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः।। ९ चित्रावसोरित्यस्य हिरण्यस्तूपऋषिः यजुर्जगतीछन्दः चित्रगुप्तो देवता चित्रगुप्तप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोग:
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
अ०हो.
॥३५॥
चित्रावसोस्वस्तितेपारमंशीयस्वाहा ॥ ॥ चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ इत्यधिदेवतानां होमः ॥
॥अथ प्रत्यधिदेवतानां होमः॥ १ अग्निन्दूतमित्यस्य विरूपऋषिः गायत्रीछन्दः अग्निदेवता अग्निप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगः-ॐअग्निन्दूतम्पुरो-IN जादधेहव्यवाहमुपब्रुवे ।। देवाँर आसादयादिहस्वाहा ॥३७॥ इत्यनेनप्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारंवाहोमाकार्यः॥ | २आपोहिष्ठेत्यस्यसिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः अपांपीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐआपोहिष्ठामयोभुवस्तानऽऊर्जेदधातन ॥ महेरणा यचक्षसेस्वाहा ॥६॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥
३ स्योनापृथिवीत्यस्य मेधातिथिर्ऋषि: गायत्रीछन्दः पृथ्वीदेवता पृथ्वीप्रीतये पलाशसमिच्चरुतिळाज्यहोमे विनियोगः-स्योनापृथिविनोभवानृक्षरानिवेशनी ।। यच्छनिशम् सपथा:स्वाहा ॥ ॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसार वा होमः ॥
४ इदंविष्णुरित्यस्यमेधातिथिक्रषिः गायत्रीछन्दः विष्णुर्देवता विष्णुप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगः-अँड्दविष्णुर्विचक्रमेवेधानिदधेपदम् ॥ समूढमस्यपासुरेस्वाहा ॥ ३५ ॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥
५त्रातारमिन्द्रमित्यस्यगर्गऋषिः त्रिष्टुप्छन्दः इन्द्रोदेवता इन्द्रप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐातारमिन्द्रमविताराम न्द्रहवेहवेसुहवशूरमिन्द्रम् ॥ ह्वयामिशक्क्रम्पुरुहूतमिन्द्रस्वस्तिोमघवाधात्विन्द्र+स्वाहा ॥ ३ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुःसंख्याका ||७॥ ३५॥ भिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः॥
६ अदित्यैरास्ना इत्यस्य दध्यङ्काथर्वणऋषिः यजुश्छन्दः इन्द्राणीदेवता इन्द्राणीप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगःॐअदित्यैरास्तासीन्द्राण्याऽष्णीष । पूषासिंघायदीष्ष्वस्वाहा ॥॥ चतुश्रतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः॥
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ प्रजापत इत्यस्य हिरण्यगर्भऋषिः त्रिष्टुप्छन्दः प्रजापतिर्देवता प्रजापतिप्रीतये पलाशसमिच्चरुतिकाज्यहोमे विनियोगः प्रजापतेनत्वदेतान्यज्योविश्वारूपाणिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोऽअस्तुवयस्यामपतयोरयीणा स्वाहा ॥9॥ इत्यनेन प्रतिद्रव्य चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥ . | ८ नमोस्तुसपेभ्यइत्यस्य प्रजापतिक्रषिः अनुष्टुप्छन्दः सर्पोदेवताः सर्पप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐनमोस्तुसर्पेभ्योयेकेचपृथिवीमर्नु ।। येऽअन्तरिक्षेदिवितेभ्य सभ्योनम स्वाहा ।।चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारंवाहोमः॥
९ ब्रह्मवज्ञानमित्यस्य प्रजापतिषिः त्रिष्टुप्छन्दः ब्रह्मादेवता ब्रह्मपीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-*ब्रह्मयज्ञानम्मथमम्पुरस्ताद्विसीमत?सुरुचौबेनऽआव: ॥ सबुध्न्याऽउपमाऽअस्यविष्ठा?सतश्चयोनिमसतश्चचिव स्वाहा ॥ ॥ इत्यनेन प्रतिद्रव्य चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ इति प्रत्यधिदेवतानां होमः॥
॥अथ विनायकादिपञ्चलोकपालदेवताहोमः॥ विनायकादिपञ्चलोकपालान् स्वस्वमन्त्रैः प्रत्येकं प्रतिद्रव्यं द्वाभ्यां द्वाभ्यां आहुतिभ्यां अन्वाधानानुसारं वा होमः कार्यः स च यथा
१ गणानान्त्वेत्यस्य प्रजापतिक्रषिः यजुश्छन्दःगणपतिर्देवतागणपतिप्रीतयेपलाशसमिच्चरुतिलाज्यहोमेविनियोगः-अंगणानान्त्वागणपति हवामहेपियाणान्त्वापियपति हवामहेनिधीनान्त्वानिधिपति हवामहेश्वसोमम ॥आहमजानिग धमात्वमजासिगर्भधस्वाहा॥MINS
२ अम्बेअम्बिकइत्यस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दःदुर्गादेवतादुर्गाप्रीतयेपलाशसमिच्चरुतिलाज्यहोमेविनियोगः ॐअम्बेऽअम्बिकेINम्बालिकेनमानयतिकश्चन ।। ससस्त्यश्वक?सुभद्रिकाङ्कनम्पीलवासिनीस्वाहा ॥5॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्र० हो० ॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ आनइत्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवता वायुमीतयेपळाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ आननि॒युद्भि + श॒तिनीभिरध्व॒रस॑ह॒स्रिणी॑भि॒रुप॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्वय्य॒म्पा॑तस्व॒स्तिभि सदन ं स्वाहा ॥ २७ ॥
४ घृतं घृतपावानइत्यस्य प्रजापतिऋषिः ऋचांपंक्तिछन्दः आकाशोदेवता आकाशप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-घृतइ॑न्तपावान पिवत॒वसव सापावान ृपिवता॒न्तरि॑क्षस्य ह॒विर॑सि॒स्वाहा॑ ।। दिश॑ प्र॒दिश॑ऽआ॒दिनो॑वि॒दिश॑ऽउ॒द्दिशदिग्भ्य ? स्वाहा ॥ ॥ ॥
५ यावाङ्क-शेत्यस्य मेधातिथिर्ऋषि: गायत्री छन्दः अश्विनौदेवता अश्विनोःप्रीतये पलाश समिच्चरुविलाज्य होमे विनियोगः- ॐबावाडूशा॒मधु॑म॒त्यश्वनासू॒नृता॑व॑ती ।। तया॑य॒ज्ञम्मि॑मिक्षत स्वाहा ॥ ॥ इति विनायकादिपश्चळोकपालदेवताहोमः
॥ अथ वास्तुक्षेत्रपालयोर्होमः ॥
वास्तु क्षेत्रपाळी स्वस्वमंत्राभ्याप्रत्येकंप्रतिद्रव्यंद्वाभ्याद्वाभ्यां आहुतिभ्यां अन्वाधानानुसारं वा होमः कार्यः सचयथा हस्तेजळमादाय१ वास्तोष्पतइत्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वास्तोष्पतिर्देवतावास्तोष्पतिप्रीतये औदुम्बरसमिच्चरुतिळाज्यहोमे विनियोगः- ॐवास्तोष्पते प्रति जानीह्यस्मान्स्वा वेशो अनमीवोभवानः ॥ यत्त्वेमहेप्रतितन्नोजुषस्वशन्नो भवद्विपदेशं चतुष्पदेस्वाहा ॥
२ नहिस्पशमविदमित्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः क्षेत्राधिपतिर्देवताक्षेत्राधिपतिप्रीतयेपला शसमिच्चरुतिळाज्यहोमेविनियोगःॐन॒हिस्पश॒मवि॑दस॒न्यम॒स्म्माद्वैश्श्वान॒रात्पु॑रऽए॒तार॑म॒ग्ने ? ।। एमे॑न॒मवृधन॒मृता॒ऽअम॑र्त्यवैश्वान॒ र चैत्रजित्यायदे॒वा ? स्वाहा ॥ ॥ ॥ अथ दशदिक्पालहोमः ॥ इन्द्रादिदशदिक्पालान्स्वस्वमन्त्रैः प्रत्येकंप्रतिद्रव्यंद्वाभ्यांद्वाभ्यांआहुतिभ्यां अन्वाधानानुसारंवाहोमः कार्यः सचयथा-हस्तेजलमादाय -
For Private and Personal Use Only
प्र०
॥ ३६ ॥
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ त्रातारमित्यस्य गर्गऋषि:त्रिष्टुप्छन्दः इन्द्रोदेवताइन्द्रप्रीतये पलाशसमिश्चरुतिळाज्यहोमेविनियोगः-ॐातारमिन्द्रमवितारमिन्द्रमहवेहवेसुहशूरमिन्द्रम् ।। ह्वयामिशक्रम्पुरुहूतमिन्द्र स्वस्तिनोमघांधाविन्द्र स्वाहा ॥५॥
२ त्वन्नोऽअग्नेइत्यस्यहिरण्यस्तूपाङ्गिरसऋषिःजगतीछन्दःअग्निदेवताअग्निप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-*त्वनोNsअग्नेव्वरुणस्यविद्वान्देवस्य॒हेोऽअबयासिसीष्टार्ट ॥ यजिष्टोवह्नितमहशोशुचानोविश्वाषा सिपमुमुग्ध्यस्म्मत्स्वाहा ॥१॥
३ यमायेत्यस्य दधीचऋषिःआसुयुष्णिक्छन्दःयमोदेवता यमपीतये पलाशसमिच्चरुतिलाज्यहोमविनियोग:-अयमायत्वाङ्गिरस्वतेपितृमतेस्वाहा ।। स्वाहाघायस्वाहांघर्मपित्रेस्वाहा ॥॥ MI४ असुन्वन्तमित्यस्य प्रजापतिक्रषि:त्रिष्टुप्छन्दानिर्ऋतिर्देवतानिऋतिप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-ॐअसुन्वन्तमजयजमानमिच्छस्ते॒नस्येत्यामन्विहितस्करस्य ॥ अन्यमसम्मदिच्छसातऽइत्यानोदेविनिर्ऋतेतुब्भ्यमस्तुस्वाहा ॥३॥ | ५ तत्त्वायामीत्यस्य शुनःशेपऋषि:त्रिष्टुप्छन्दःवरुणोदेवतावरुणप्रीतये पलाशसमिच्चरुतिलाज्यहोमविनियोगः-तत्त्वायामिब्रह्मणा-IN वन्दमानुस्तदाशास्तृयजमानोहविभि । अहेडमानोवरुणेहबोद्ध युरुशसमानुऽआयुटप्पमोषीस्वाहा ।। ।
६ आनोनियुद्भिरित्यस्य वसिष्ठऋषिःत्रिष्टुप्छन्दःवायुर्देवतावायुप्रीतये पलाशसपिञ्चरुतिलाज्यहोमेविनियोगः-आनौनियुद्भि+शतिनाभिरध्वरसहस्रिणीभिरुपयाहियज्ञम् ।। बायोऽअस्म्मिन्त्सवनेमादयस्वयूयम्पातस्वस्तिभिसदानस्वाहा ॥३७॥
७ वयसोमेत्यस्य बन्धुर्ऋषिः गायत्रीछन्दः सोमोदेवतासोमप्रीतये पलाशसमिञ्चरुतिळाज्यहोमेविनियोगः-ॐवयहसोमवतेतवूमनस्तनूषुबिभ्रत ॥ प्र॒जावन्तसचेमहिस्वाहा ॥५॥
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० हो०
॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ तमीशानमित्यस्य गौतमऋषिः जगती छन्दःईशानोदेवताईशानप्रीतये पलाशसमिच्चरुतिल। ज्यहोमेविनियोगः- ॐतमीशा॑न॒ञ्जग॑तस्त॒ स्त्थुष॒स्पति॑न्धयचि॒न्व॒मव॑सेहूमहेव॒यम् ।। पू॒षणा॑नो॒याव॑द॑सा॒मस॑नु॒धेर॑क्षि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑स्वाहा ॥ ३८ ॥
९ अस्मेरुद्रामेहनेत्यस्य प्रगाथऋषिः त्रिष्टुप् छन्दः ब्रह्मादेवता ब्रह्मप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ अ॒स्म्मेरुद्दा मेहनापव॑तासोद्वृत्र॒हत्ये॒ भर॑हू॒तौ स॒जोषा॑ ।। य? शस॑तेस्तुव॒तेधाय॑प॒ज्ञऽइन्द्र॑ज्ज्येष्ठाऽअ॒स्म्म २ अ॑वन्तुदे॒वा ? स्वाहा ॥। 3 ॥
१० स्योनापृथिवीत्यस्य मेधातिथिऋषिः गायत्री छन्दः अनन्तोदेवता अनन्तप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोग:ॐस्यो॒नापृथिविनोभवानृक्ष॒रा॑नि॒वेश॑नी ॥ यच्छन॒ शर्म॑स॒प्पथा॑ स्वाहा ॥ ॐ ॥
॥ अथ आचाराद्गुग्गुलहोमः ॥
गुग्गुलं घृतेनाभिघार्य - त्र्यम्बकमित्यस्य वसिष्ठऋषिः अनुष्टुप्छन्दः रुद्रोदेवता त्र्यम्बकमीतये गुग्गुलोमेविनियोगः- ॐ त्र्यम्बकंग्यजामहे सुगन्धिम्पुष्टिवर्द्धनम् । उर्वारुकमिव॒बन्ध॑नान्मृत्योमु॑क्षीय॒ममृता॑त्स्वाहा ॥ ॥
॥ अथ आचारात् शत्रुहोमः ॥
सर्षपान्घृतेनाभिघार्य - सजोषाइत्यस्य विश्वामित्रऋषिः निचृदाषत्रिष्टुप्छन्दः इन्द्रोदेवता शत्रुविध्वस्तये शत्रुहोमे विनियोगःॐ स॒जोषा॒ऽइन्द्रसग॑णो म॒रुद्ध सोम॑म्पववत्र॒हाश॑रा॑वि॒द्वान् ।। ज॒हिश प॒मृधो॑ नुद॒स्वाथाभ॑यङ्कणुहि॑वि॒श्वतो॑नस्वाहा ॥ ७ ॥
१ अत्र गुग्गुलहोमः शत्रुहोमः लक्ष्मीहोमश्च कृताकृतः गुर्जरदेशीये रेवाद्रियते प्राचीनग्रन्थेषु प्रमाणाभावः ॥ २ अत्रकेचन - ॐ जातवेदसे सुनवाम॒सोम॑मराता॑य॒तोनिद॑हाति॒वेद॑ । सन॑ पर्व॒दति॑िदु॒र्गाणि॒विश्वा॑न॒वेव॒सिन्धु॑दुरि॒तात्य॒ग्निः ॥ इत्यपि मन्त्रं पठन्ति परं चायं मंत्रो ऋग्वेदीयत्वात् परशास्त्रीयः ॥
For Private and Personal Use Only
५०
॥ ३७ ॥
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ आचारात् लक्ष्मीहोमः॥ क्षीरं दूर्वा दौडिमादिहोमद्रव्याणि एकीकृत्य घृतेनाभिधार्य मनसइत्यस्य दधीचऋषिः निच्युदाबहतीछन्दः श्रीर्देवता लक्ष्मीहोमे विनियोगः-*मनसटकाममाकूर्तिवाच?सत्त्यमशीय ॥ पशूना रूपमन्नस्य॒रसोयशश्री?श्रयताम्मयिस्वाहा ॥
॥अथ व्याहृतिहोमः॥ यजमानः हस्ते जलमादाय-अस्मिन्कर्मणि देवतावदानमन्त्रतन्त्रकर्मविपर्यासमक्षिकाकीटकेशादिभिर्हविर्दुष्टदग्धपाकप्रणीतास्कन्दपरिस्तरणदहनविहितस्थाने होमाकरणाग्न्युपघातशमनकीटपतंगज्वलितान्तरागमनादिज्ञाताज्ञातदोषपरिहारार्थ अष्टोत्तरसंख्ययाघताक्ततिलद्रव्येNणव्यस्तसमस्तव्याहृतिहोमं करिष्ये ॥ पुनर्जलमादाय-भूर्भुवःस्वरितितिसृणां महाव्याहृतीनां प्रजापतिक्रषिः गायत्र्युष्णिगनुष्टुब्छन्दांसि ।
क्रमेण अग्निवायुमर्यादेवताः सर्वासां प्रजापतिर्देवता प्रायश्चित्तहोमे विनियोगः-*भूःस्वाहा-इदमग्नयेनमम ॥ ॐभुवःस्वाहा-इदं वायवे| नमम ॥ ॐस्वास्वाहा-इदं सूर्याय न मम ॥ ॐभूर्भुवःस्वःस्वाहा-इदं प्रजापतये न मम ॥ एवं सप्तविंशतिवारं होमे अष्टोत्तरशताहुतयो , भवन्ति ॥ एवं होम समाप्य उत्तराङ्गानि कुर्यात् ॥
॥ अथ उत्तरपूजनम् ।। __ हस्तेजलमादाय पूर्वोच्चारितशुभपुण्यतिथौ कृतस्य ग्रहशान्त्याख्यकर्मणः साङ्गतासिद्धयर्थं स्थापितदेवतानां गुंडाग्नेश्वोत्तरपूजनं ।
१ सीताफलं क्षीरमाज्यं दाडिमं मधुशर्कराम् । शमीपत्राणि दूर्वा च चिल्वपत्राणि तन्दुलाः ॥ कदलीफलमिश्राणि कृत्वा वै जुहुयात्ततः ॥ २ उत्तराङ्गानि-पूजास्विष्टनवाहुत्योबलिः | पूर्णाहुतिस्तथा । श्रेयः सम्पाद्य दानं च अभिषेको विसर्जनम् ॥ ३ यज्ञपावें कल्पद्रुमे च-पूर्व प्रज्वलितो ह्यमिहविईव्यबुभुषितः । तृप्तो निधूमनिर्णालो मृडामिः परिकीर्तितः॥
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उ०पू० करिष्ये ॥ गणानान्त्वेत्यस्य प्रजापतिऋषिः आर्षीबृहतीछन्दः गणपतिर्देवता गणपतिपूजने विनियोगः-अंगणानान्त्वा० ॥ ॐभूर्भुवःस्वः ।।
सिद्धिबुद्धिसहितमहागणपतयेनमः गन्धाक्षतपुष्पाणिसमर्पयामि ।। समख्यइत्यस्य वत्सऋषिःआस्तारपङ्किश्छन्दः मातृकादेवता मातृकापूज॥३८॥ ने विनियोगः-ॐसमख्येदेव्याधिया० ॥ भूर्भुवःस्वः गणेशगौर्याद्यावाहितमातृभ्यो वसोर्द्धारासहिताभ्यो नमः गन्धाक्षतपुष्पाणिसमर्प
यामि ॥ अग्नेनयेत्यस्य अगस्त्यऋषिः त्रिष्टुप्छन्दः अग्निर्देवता अग्निपूजने विनियोगः-ॐ अग्नयसुपारायेऽअस्मान्विश्वानिदेवच्युनानि | विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनोभूयिष्ठान्तनमऽउक्तिविधेम ॥३६॥ ॐभूर्भुवःस्वः स्वाहास्वधायुताग्नये नमः गन्धाक्षतपुष्पाणि समर्पयामि ।। ग्रहाइत्यस्य वृहस्पतिक्रषिःअनुष्टुप्छन्दः ग्रहादेवताः सूर्याद्यावाहितग्रहमण्डलदेवतापूनने विनियोगः-*ग्रहाऽऊर्ध्याहुतयोव्यन्तोविप्रायमतिम् ॥ तेषांविशिषियाणाबोइमिषमूर्जसमग्रभमुपयामगृहीतोसीन्द्रीयत्वाजुष्टङ्गलाम्येषतयोनिरिन्द्रीयत्वाजुष्ट्टतमम् ॥॥ ॐभूर्भुवःस्वः सूर्याद्यावाहितग्रहमंडलदेवताभ्यो नमः सकलोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ इत्युत्तरपूजा ।।
॥अथ स्विष्टकृद्धोमः॥ नाहविःशेषोत्तरार्धाद्विर्द्विरवदानधर्मेणाबदायद्विरभिघायब्रह्मणाअन्वारब्धः-*अग्नयेस्विष्टकृते स्वाहा-इदमग्नये स्विष्टकृतेनमम ॥ उदकोस्पर्शः॥
१ अवकाशे सति षोडशोपचारैः पञ्चोपचारापूजयेत् ॥ अग्नये गन्धादिकं बहिरवदेयमिति कल्पद्रुमकाराः ॥ अन्ये तु मध्येपूजनमिच्छन्ति । विष्णुधर्मोत्तरे-मध्येऽपि गन्धपुष्पादी| न्दद्यादनेने संशयः । बहिनबद्यमानं तु दातव्यमिति निश्चितम् ॥ २ कल्पद्रुमे-उत्तरपूजा अनावसरे केचिन्मन्यन्ते अन्ये तु नवाहुतिहोमान्ते अपरे तु यजमानाभिषेकान्ते ॥ ३ अनेक-IM॥३८॥
दिनसाध्यहामवेत्तदापर्युषितदोषपरिहारार्थ हविःशेषं विकृदथें घृतमध्ये स्थापयेत् ॥ नष्टे दुष्टे वा हविषि आज्येनेव स्विकृद्धोमः ॥४ अन्वारब्धआधारावाज्यभागौमहाव्याहृतयMalसर्वप्रायश्चित्तंप्राजापत्यशस्विकृञ्च ॥ एतमित्यद्धसर्वत्र ॥ जयरामः-एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोस्ति ॥ तथा च-प्राइमहाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः IN शेषास्विष्टकृतेसमवद्यतियावद्धविरुत्तरार्धात्स्विष्टकृत् ॥ नाज्यादशेषात् ॥ आज्यैकहविष्केकर्मणि शेषादाज्यादन्ते स्विष्टकृद्यागः ॥ तत एव होमः ॥ ततइत्युत्तरतइत्यर्थः ॥ असंसृष्टामाहुतिभिः ।
५ रौद्रत्वात-रौदराक्षसमासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चालोक्योपस्पृशेदपः ॥ आत्मा हृदयम् ॥ चाकर्म च कृवेति ॥
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ नवाहुतयः॥ भूरित्यस्य प्रजापतिऋषिः गायत्रीछन्दः अग्निर्देवता भुवरित्यस्य प्रजापतिऋषिः उष्णिक्छन्दः वायुर्देवता स्वरित्यस्य प्रजापतिर्ऋषिः । अनुष्टुप्छन्दः सूर्योदेवता त्वन्नोअग्नइत्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः अग्नीवरुणोदेवते सत्वन्नइत्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः अग्नीवरुणौ देवते अयाश्चाग्नइत्यस्य वामदेवऋषिः बृहत्तीछन्दः अग्निर्देवता येतेशतमित्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः वरुणःसविताविष्णुर्विश्वेदेवामरुतःस्वांश्चदेवताः उदुत्तममित्यस्य शुनाशेपऋषिः त्रिष्टुप्छन्दः वरुणादयो देवताः प्रजापतयइत्यस्य ब्रह्माऋषिः छन्दोऽभावः प्रजापतिर्देवता सर्वेषांहोमेविनियोगः-ब्रह्मणाअन्वारब्धः-ॐभूः स्वाहा-इदमग्नये नमम ॥१॥ *भुवः स्वाहा-इदं वायवे न मम ॥२॥ अस्वः स्वाहाइदं सूर्याय न मम ॥३॥ त्वन्नोऽअमेवरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठा: ॥ यजिष्ठोवह्नितमहशोशुचानोविश्वाद्वेषा सिप्पमुमुग्ध्यस्मत्स्वाहा ॥ इदमनीवरुणाभ्यां न मम ॥४॥ ॐसत्वन्नोऽअग्नेवमोभवोतीनेदिष्ठोअस्याऽषसोव्युष्टौ ॥ अवयक्क्ष्वनो वरुणतरराणोधीहिमृडीक सुहवोन एघिस्वाहा ॥1॥इदमनीवरुणाभ्यांनमम ५॥ अयाश्चाग्नेस्यनभिशस्तिपाश्चसत्यमित्वमयाअसि॥ अयानोयज्ञवहास्ययानोधेहिभेषजहस्वाहा-इदमग्नये अयसे न मम ॥ ६॥ ॐयेतेशतंवरुणसहसंयज्ञिया पाशाविततामहान्तः । तेभिनोंऽअद्यसवितोतविष्णुर्विश्वेमुश्चन्तुमरुतःस्वाःस्वाहा-इदं वरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यो मरुद्भयः स्वकेंभ्यश्च न मम ॥७॥ उदुत्तमवरुणपाशमस्मदवाधर्मधिमध्यमश्रथाय ।। अान्वयमादित्यव्रतेतवानागसोऽअदितयेस्यामस्वाहा १३ इदंवरुणाय आदित्याय अदितये च न मम ॥ ८ ॥ प्रजापतयेस्वाहा-इदं प्रजापतये न मम ॥ ९ ॥
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ब०
॥ ३९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ बलिदानम् ॥
हस्ते जलमादाय - कृतस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं दिक्पाळपूर्वकं स्थापितदेवताभ्यो बलिदानं करिष्ये ॥ १ त्रातारमित्यस्य गर्गऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता इन्द्रमीतये बलिदाने विनियोगः- ॐत्रा॒तार॒मिन्द्र॑मवि॒ितार॒मिन्द्र हवे॑हव॑सु॒हव॒ट्टशूर॒मिन्द्र॑म् ।। द्वया॑मिश॒क्रम्पु॑रुहूतमिन्द्र॑स्व॒स्तिनो॑म॒घवा॑घा॒त्विन्द्र॑ ।। ३ ।। प्राच्या॑इन्द्र॑साङ्गंन्स परिवारंसायुधं स शक्ति कं एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि । इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायइमं सदीपमाषभक्त बलिसमर्पयामि ।। भो इन्द्र दिशंरक्षबलिंभक्षममसकुटुम्वस्याभ्युदयं कुरु ।। आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव ॥ अनेन बलिदानेन इन्द्रः प्रीयताम् ।। २ त्वन्नोऽग्नइत्यस्य हिरण्यस्तूप आङ्गिरस ऋषिः जगतीछन्दः अग्निर्देवताअग्निमीत्यर्थे बलिदानेविनियोगः- ॐवन्नो॑ऽअग्ने॒व्वरु॑णस्यवि॒द्वान्दे॒वस्य॒हेड॒ऽअव॑यासिसीष्ठा ॥ वजि॑ष्ठ॒वहि॑तम॒ शोशु॑चानोविश्वा॒द्वेषा॑सि॒प्रमु॑मु॒ग्ध्य॒स्मत् ॥ ३ ॥ आग्नेय्यां अग्निं साङ्गं० एभिर्गन्धा० अग्नये साङ्गाय सपरिवारायसायुधाय सशक्तिकायइमं सदीपमाप० स० भो अग्ने दिशं० मम सकुटुम्बस्या० आ :कर्ता० अनेनवलि ० अग्निःप्रीयताम् । ३ यमायेत्यस्य दधीचऋषिः आसुर्युष्णिक् छन्दः यमोदेवता यमप्रीत्यर्थे बलिदाने विनियोगः- ॐव॒माय॒त्वाङ्गि॑रस्वत॑पितृ॒मते॒ स्वाहा॑ ।। स्वाहा॑घ॒र्म्माय॒ स्वाहा॑घ॒र्म्म? पि॒त्रे ॥ ८ ॥ दक्षिणस्या॑यमं० एभिर्गन्धा० यमायसाङ्गाय • भोयम दिशं • ममसकुटुम्बस्याभ्युदयकुरु आयुः कर्ता
१ दिक्पालेभ्यः एकतन्त्रेण बलिदानपक्षे-ॐ प्राच्चैदि॒शेस्वाहार्थ्याच्यै॑दि॒शेस्वाहा॒ दक्षि॑णायैदि॒िशेस्वाद्वावच्य॑द॒शेस्वाहा॑ प्र॒तीच्चैदशेस्वाद्वावच्चैद्विशेस्वाहोदी प्यै दिशेस्वाहाव्यां च्चै दिशेस्वाद्द्रोष्ठ ईयै॑द॒शेस्वाद्द्राव्यच्यैद्विशेस्वाहा॒ाव्याच्यै दशेस्वाहार्व्वाच्चैद॒शेस्वाहा॑ ॥ ३३ ॥ इन्द्रादिदशदिक्पालेभ्यः साङ्गेभ्यः सपरिवारेभ्यः सशक्तिकेभ्यः इमंस० माष० बर्लिस • मि ॥ भो भो इन्द्रादिदशदिक्पालाः दिशं रक्षत बलि भक्षत मम सकुटुंबस्याभ्युदयं कुरुत || आयुः कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्तारः निर्विघ्नकर्तारः वरदा भवत अनेन पूजनपूर्वकबलिदानेन इन्द्रादिदशदिक्पालाः प्रीयन्ताम् ॥
For Private and Personal Use Only
म०
॥ ३९ ॥
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदोभव अनेनवलिदानेन यमः प्रीयताम् ॥
४ असुन्वन्तमित्यस्य प्रजापतिर्ऋषिः त्रिष्टुप्छन्दः निर्ऋतिर्देवतानिरृतिप्रीत्यर्थे बलिदाने विनियोगः- ॐअसु॑न्वन्त॒मय॑जमानमिच्छस्ते॒ नस्ये॒त्यामव॑हि॒तस्क॑रस्य ॥ न्यम॒स्म्मदिच्छ॒सात॑ऽइत्या नमो॑दे विनिर्व॑ते॒तुभ्य॑मस्तु ॥ ६३ ॥ नैर्ऋत्यां निर्ऋतिसाङ्गं ० एभिर्गन्धा० निर्ऋतये | साङ्गा० भोनिर्ऋतेदि ० ममसकुटुम्बस्याभ्युदयं कुरु आयुःक० क्षेम• शान्ति० पुष्टि० तुष्टि • निर्विघ्न ० वरदोभव अनेनबलि • निर्ऋतिः प्रीयताम् ।। ५ तत्त्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणोदेवतावरुणमीत्यर्थे बलिदानेविनियोगः- ॐतत्त्वषामि॒ह्म॑ण॒वन्द॑मान॒स्तदाशा॑स्ते॒यज॑मानोह॒विभि÷ ।। अहे॑डमानोवरुणे॒हवो॒द्धयु॑रु॒शङ्गा॑स॒मान॒ऽआयु॒जर्मोषी | पश्चिमायांवरुणंसाङ्गं० एभिर्गन्धा० वरुणायसाङ्गा० भोवरुणदि० ममसकुटुम्बस्याभ्युदयंकुरु आयुःकर्ता क्षेम शान्ति० पुष्टि० तुष्टि० निर्विश० वरदोभव अनेनवलि० वरुणः प्रीयताम् ॥
६ आनोनियुद्भिरित्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवतावायुप्रीत्यर्थे बलिदानेविनियोगः- ॐ आननियुद्धिं श॒तिनीभिरध्व॒रङ्गसंह॒स्रिणी॑भि॒रुप॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्त्र यु॒यम्पा॑तस्व॒स्तिभ ं सदन ॥ २७ ॥ वाय॒व्या॑वायुंसाङ्गं ० एभिर्गन्धायु० वायवे - साङ्गन० भोवायोदिशं० ममसकुटुम्बस्या० आयुः कर्ता क्षेम शान्ति० पुष्टि० तुष्टि० निर्विघ्न • वरदोभव अनेनवलि० वायुः प्रीयताम् ॥
७ वय सोमेत्यस्य चन्धुषिः गायत्री छन्दः सोमोदेवता सोमप्रीत्यर्थे बलिदानेविनियोगःॐव॒यसो॑मन॒तेतव॒मन॑स्त॒नूषु॒विन्द्र॑त ं ।। प्र॒जा - वन्त ं सचेमहि ॥ ५६ ॥ उदीच्यां सोमंसा० एभिर्गन्धा० सोमायसाङ्गा० भोसोमदिशं० ममसकुटुम्बस्या० आयुःकर्ता० अ० सोममी० ॥ ८ तमीशानमित्यस्य गौतम ऋषिः जगतीछन्दः ईशानोदेवताई शानमीत्यर्थे बलिदाने विनियोगः- ॐतमीशा॑न॒ञ्जग॑तस्त॒स्थुष॒स्पति॑न्धय चि॒न्वमव॑सेइ॒महे॒व॒यम् ।। पू॒षानो॒यथा॒वेद॑स॒मस॑दु॒धेर॑क्षि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑ ॥ २८ ॥ ईशान्यांईशानं साङ्ग ० एभिगन्धा० ईशानायसाङ्गन० | भोईशानदिशं० ममसकुटुम्बस्या • आयुःकर्ता • क्षेम० शान्ति• पुष्टि० निर्विघ्न० वरदोभव अनेन वलिदानेन ईशानःमीयताम् ॥
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.
ब०
॥४०॥
९ अस्मेरुद्रामेहनेत्यस्यप्रगाथऋषिः त्रिष्टुप्छन्दः ब्रह्मादेवताब्रह्मप्रीत्यर्थे बलिदानेविनियोगः-ॐअसम्मेरुद्रामेहनापवतासावत्रहत्ये-IN भरहूतौसजोषाढ़ ॥ यो शहसतेस्तुवतेधार्यिप॒ज्रऽइन्द्रज्ज्येष्ठाऽअस्म्माँ २ अवन्तुदेवा? ॥3॥ पूर्वेशानयोर्मध्येऊ/यांब्रह्माणंसाङ्ग एभिर्गन्धा. ब्रह्मणेसाङ्गा भोब्रह्मन्दिशं०ममसकुटुम्बस्या० आयुःकर्ता० क्षेम० शान्ति० वरदोभव अनेनबलि० ब्रह्मा प्रीयताम् ॥
१० स्योनापृथिवीत्यस्यमेधातिथिऋषिः गायत्रीछन्दः अनन्तोदेवताअनन्तप्रीत्यर्थेबलिदानेविनियोगः-*स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानशम्मसपाट ॥१॥ नितिपश्चिमयोमध्येअवस्थायांदिशिअनन्तंसाङ्गं० एभिर्गन्धा. अनन्तायसाङ्गाय भो अनन्तदिशं० ममसकुटुम्बस्या० आयुःकर्ता क्षेम० शान्ति पुष्टि तुष्टि० निर्विघ्न० वरदोभव अनेनबलिदानेन अनन्तः प्रीयताम् ॥
ग्रहाइत्यस्यबृहस्पतिऋषिः निच्युदाय॑नुष्टुप्छन्दः ग्रहादेवताः सूर्याद्यावाहितग्रहप्रीत्यर्थे बलिदानेविनियोगः-ॐग्रहाऽऊर्जाहुतयो व्यन्तोषिष्णायमतिम् ॥ तेषांविशिप्रियाणांबाहमिषमूर्जसमग्रभमुपयामगृहीतोसीन्द्रीयत्वाजुष्टंङ्गह्राम्येषतयोनिरिन्द्रीयत्वाजुष्टतमम् ।।।। आदित्याद्यावाहितदेवताः साङ्गाः सपरिवारा० एभिर्गन्धाधुपचारैः वः अहंपूजयामि ॥ आदित्याद्यावाहितदेवताभ्यः साङ्गाभ्यः सपरि वाराभ्यः इमंसदीपभाषभक्तवलिं समर्पयामि ॥ भो भो आदित्याद्यावाहितदेवताः साङ्गाः स० इमं बलिं गृहीत ममसकुटुम्बस्याभ्युदयंकुरुत आयुः कर्व्यः क्षेमकर्व्यः शान्तिकर्यः पुष्टि कर्व्यः तुष्टिकर्त्यः निर्विघ्नकर्त्यः वरदाः भवत अनेनबलि० आदित्याद्यावाहितदेवताः पी०॥
समख्य इत्यस्य वत्सऋपिः आस्तारपश्छिन्दः वाग्देवता मातृप्रीत्यर्थे बलिदाने विनियोगः-*समख्येदेव्याधियासन्दक्षिणयोरुचक्षसा ।। मामऽआयुरप्रमोषीर्मोऽअहन्तववीरंविदेयतवदेविसन्दृशि ॥४॥ सगणेशगौर्यादिमातः साङ्गाः सपरिवारा: सायुधाः सश|क्तिकाः एभिर्गन्धाद्युपचावः अहंपूजयामि ॥ सगणेशगौर्यादिमातृभ्यः साङ्गाभ्यः सपरिवाराभ्यः सायुधाभ्यः सशक्तिकाभ्यः इमं के सदीपमाषभक्तबाल समर्पयामि भो भो सगणेशगौर्यादिमातरः इमं बलिंगृहीतममसकुटुम्बस्याभ्युदयं कुरुत आयुःकर्व्यः क्षेमकर्व्यः शान्ति
॥४०
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
कर्व्यः पुष्टिकर्त्यः तुष्टिकर्त्यः निर्विघ्नकर्व्यः वरदाः भवत अनेन बलिदानेन सगणेशगौर्यादिमातरः पीयन्ताम् ॥
अथ क्षेत्रपालमहाबलि:-मण्डपाहिः वंशपात्रे सदीपमाषभक्तदध्योदनताम्बूलदक्षिणाकूष्माण्डोदककुम्भयुतं बलिं संस्थाप्य हरिद्राकुङ्कुमसिन्दूरपताकायुतं कृत्वा । हस्तेजळमादाय अद्यपू० सकलारिष्टशान्तिपूर्वकं पारीप्सितस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं क्षेत्रपालाय पूजनपूर्वकं बलिदानं करिष्ये ॥ बलिदानपात्रे पूगीफले क्षेत्रपालमावाहयेत्-नहिस्पशमित्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः क्षेत्रपालोदेवता क्षेत्रपालपूजने बलिदाने च विनियोगः-ॐनहिस्पशमविदन्नन्यमसम्माद्वैश्वानरात्पुरतारमग्ने?॥ एमनमवृधन्नमृताऽअम-- त्यैवैश्वानरक्षेत्रजित्यायदेवा? ॥ ॐभूर्भुवः स्वः क्षेत्रपालायनमः क्षेत्रपालं आवाहयामि स्थापयामि ॥ क्षेत्रपालायनमः इत्यनेन षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य प्रार्थयेत् ॐनमः क्षेत्रपालस्त्वं भूतप्रेतगणैः सह ॥ पूजा बलिं गृहाणेमं सौम्यो भवतु सर्वदा ॥ आयुरारोग्यम्मे देहि निर्विघ्नं कुरु सर्वदा॥मा विघ्नं मास्तु मे पापं मासन्तुपरिपन्थिनः॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः॥ यययंयक्षरूपं दशदिशि वदनं भूमिकम्पायमानं संसंसंहारमूर्ति शिरमुकुटजटाशेखरचन्द्रबिम्बम् ॥दंदंदं दीर्घकेशं विकृतनखमुखंऊर्ध्वरेखाकपालं| पंपंपंपापनाशं प्रणमपशुपतिभैरवं क्षेत्रपालम् ॥ ॐनमः क्षेत्रपाल चित्रतुरङ्गवाहन सर्वभूतप्रेतपिशाचशाकिनीडाकिनीवेतालादिपरिवृत दध्योदनप्रिय सकलशक्तिसहित इमां पूजां गृहाण ।।अनया पूजयाक्षेत्रपाल: प्रीयताम् । क्षेत्रपाळायसाङ्गायसपरिवारायबर्बरकेशाय तप्रेतपिशाचशाकिनीकूष्माण्डगणवेतालादियुताय सायुधाय सशक्तिकाय सवाइनाय इमं सदीपमाषभक्तवलिं समर्पयामि ॥ भो क्षेत्रपाल सर्वतो दिशं रक्ष बलिं भक्ष मम सकुटुम्बस्याभ्युदयङ्गुरु आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव अनेन बलिदानेन क्षेत्रपालः प्रीयताम् ॥ पश्चादनवेक्षमाणेन दुर्ब्राह्मणेन शुद्रेण वा बलिं नीत्वाचतुष्पथेस्थापयेत् ।। यजमानस्तस्यपृष्ठतो द्वारपर्यन्तंगत्वाजलंक्षिपेत
१ हेमादिः-सोदकुम्भं सकूष्माण्ड क्षेत्रपालबलिं हरेत् ॥ चतुर्तिसमायुक्त दीप तत्र निधापयेत् ॥
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पू० हो०
॥ ४१ ॥
हिङ्कारायेत्यादीनां प्रस्कण्व ऋषिः देवीत्रिष्टुप् दैवीपङ्किदैवी जगतीछन्दांसि लिङ्गोक्तादेवता जलक्षेपणे विनियोगः- ॐहङ्कका॒राय॒स्वाहा॒हिकृ॑ताय॒ स्वाहा॒क्रन्द॑ते॒ स्वाहा॑वक्र॒न्दाय॒ स्वाहा॒ प्रय॑त॒स्वाहा॑ प्रमो॒थाय॒ स्वाहा॑ग॒न्धाय॒ स्वाहा॑घा॒ताय॒ स्वाहा॒ निवि॑ष्टा॒य॒ स्वाहोप॑विष्ठाय॒ स्वाहा॒ सन्दिताय॒ स्वाहा॒वर्गउ॑ त॒स्वाहासनाय॒स्वाहा॒ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाय॑ते॒ स्वाहा॒ाक्रूज॑ते॒ स्वाहा॒मनु॑द्धाय॒ स्वाहा॑वि॒ज्जृम्भ॑माणाय॒स्त्राहा॒ विच्वृ॑त्ताय॒स्वाहा॒सना॑य॒स्वाहोप॑स्थिताय॒ स्वाहाय॑नाय॒ स्वाहा॒णाय॑णाय॒ स्वाहा॑ ।। ।। पाणिपादौ प्रक्षाल्य आचम्य पूर्णाहुति होमः कार्यः ॥
॥ अथ पूर्णाहुति होः ॥
तत्र उपकल्पनीयानि आज्यस्थाली होमावशिष्टादाज्यादन्यदाज्यं वैकङ्कन्तीस्रुचिः खादिरस्रुत्रः सम्मार्गकुशाः पवित्रे नारिकेलफलं ताम्बूलबीटकं पूगीफलं पट्टवत्रखण्डं रक्तमुत्रं पुष्पाणि पुष्पमाला च इत्युपकल्प्य हस्ते जलमादाय अद्यपू० कृतस्य ग्रहशान्त्याख्यस्य कर्मणः सम्पूर्णतासिद्धयर्थं वसोर्धारासहितां पूर्णाहुर्तिहोष्ये- आज्यस्थाल्यामाज्यं निरूप्य अग्नावधिश्रित्य स्रुर्वसुचंचप्रतप्यसम्मार्ग कुशैः संमृज्यप्रणीतोदकेनाभ्युक्ष्यपुनः प्रतप्ययाम्यायां निदध्यात् ।। आज्योद्वास्य पवित्राभ्यामुत्पूय अवेक्ष्य अपद्रव्यं निरस्य स्रुवेणचतुर्वारमाज्यं स्रुचिगृहीत्वा शिष्टाचारात्तस्यां सपूगीफलं ताम्बूलवीटकं निधाय तदुपरि रक्तवस्त्रवेष्टितं पुष्पमालापरिवेष्टितं सुगन्धिद्रव्यसिन्दूरादिभिश्वचितं नारिकेल
१ प्रयोगदर्पणे रेणुः कालं स्मृत्वास्य यागस्य होमस्य परिपूर्तये । पूर्णाहुतिं करिष्येऽई वसोर्द्धारासमन्विताम् ॥ अन्यदाज्यं समानीयाधित्रिते स्रुक्खुवावुभौ तौ प्रतप्यचसम्मार्गकुशः सम्मृज्य सिचयेत् ॥ पुनःप्रतप्य याम्यायां निदध्यात्स्रुक्खुवचतौ । आज्यमुद्रास्य चोत्पूयावेक्ष्यापद्रव्यनिष्कृतिः ॥ चतुर्गृहीतमाज्यं तद्गृहीत्वानुचिमध्यतः । वस्त्रताम्बूलपूगादि फलपुष्पसमन्विताम् ॥ अधोमुखखवच्छन्नां गन्धमाल्याद्यलङ्कृताम्। पूर्वदक्षिणहस्तेन पथाद्वामेन पाणिना ॥ गृहीत्वाथ स्रुचं कर्ता शङ्खसन्निभमुइया बामस्तनान्तमानीय नाभिमूलां खुचं ततः ॥ अप्रमध्यममध्यस्थं मूलमध्यममध्यतः । पाणिद्वयेन होतव्यं पाणिरेको निरर्थकः ॥ सन्ततमाज्यधारां तां पूर्णाहुतिमथाचरेत्। समुद्रादुर्मिसूक्तेन पुनस्त्वेत्यनयाथवा ॥ सप्तते अग्न इतिवामूर्द्धानन्दिवमन्त्रतः । पूर्णादवतिमन्त्रेण पूर्णाहुतिमथाचरेत् ॥
For Private and Personal Use Only
प्र०
॥ ४१ ॥
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलं निधाय अधोमुखसुवच्छन्नां तां स्रुचं चादाय यजमानान्वारब्ध: आचार्य: अंसीन एव पूर्णाहुतिं जुहुयात् हस्तेजलमादाय समु| द्रादूर्मिरित्येकादशऋचस्य वामदेवऋषिः त्रिष्टुप् छन्दः यज्ञपुरुषोदेवता पुनस्त्वेत्यस्य प्रजापतिर्ऋषिः त्रिष्टुप् छन्दः अग्निर्देवता सप्तते अग्नइत्यस्य सप्तऋषयः त्रिष्टुप्छन्दः अग्निर्देवता मूर्द्धानमित्यस्य भरद्वाजऋषिः त्रिष्टुप्छन्दः अग्निर्देवता पूर्णादर्वीत्यस्य और्णवाभऋषिः अनुष्टुप्छन्दः शतक्रतुर्देवता सर्वेषां पूर्णाहुति होमे विनियोगः- ॐसमुद्रादुर्मिर्म्मधु॑माँ २ उदी॑र॒दुपा॒श॒ना॒ सम॑मृत॒त्वमा॑नट् ॥ घृ॒तस्य॒ नाम॒ग॒ह्य॑ञ्चदस्ति॑िजि॒ह्वादे॒वाना॑म॒मृत॑स्य॒नाभि॑ ।। ँ । व॒यन्नाम॒मत्र॑वामाघृ॒तस्या॒स्मिन्य॒ज्ञेधा॑रयामा॒नमो॑भिë ॥ उप॑त्र॒ह्मावृ॑ण॒वच्छ॒स्यमा॑न॒ञ्चतु॑÷शृङ्गगेवमीद्वौऽय॒तत् ।। ।। ६ ।। च॒त्वारि॒वृ॒त्र्यो॑ऽअस्य॒पादा॒द्वेशी॒र्षे स॒प्तहस्ता॑सोऽअस्य ॥ त्रधः॑व॒द्धोवृ॑ष॒भो रो॑रवीतिम॒होदे॒वोमत्या॒ २ऽआविवेश ।। १७ ।। त्रिघाहितम्प॒णिभि॑र्य॒ह्यमा॑न॒ङ्गवि॑दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।। इन्द्रा॒ऽएक॒ङ्गा॑मू॒र्य॒ऽएक॑ञ्जजान॒मे॒नादेक॑स्व॒धया॒निष्ट॑नक्षुढं । ॥ ए॒ताऽभ॑र्प॑न्ति॒ह्वया॑त्समुद्राच्छ॒तव॑जारपुणा॒नाव॒चक्षै । घृ॒तस्य॒धारा॑ऽअ॒भिचकशमिहि॑र॒ण्ययो॑वेत॒ सोमध्य॑ऽआसाम् ॥ ॥ स॒म्म्यक्स्र॑वन्तिस॒रसो॒नधेना॑ऽअ॒न्तहृ॒दामन॑सापू॒यमा॑ना ।। तेऽ अ॑ष॑न्त्यू र्म्मयो॑ घृ॒तस्य॑ मृ॒गाऽश्वक्षिप॒णोरीष॑माणा ॥ ॥ सिन्धविप्या॑ध्व॒नेश॑ध॒नास॒वाति॑प्पमय ं पतयन्ति य॒ह्वा ? ।। घृ॒तस्य॒धारा॑ऽअरु॒षोनवा॒जीकाष्ठभि॒न्दन्नूम्ममि॒पव॑मान ॥ १ ॥ अ॒भिप्रव॑न्त॒सम॑नेव॒योषा॑Ćकल्ल्या॒ण्य॒ Ćस्म्मय॑मानासो
१ दकल्पद्रुमहोमपरिच्छेदे – केचित्तिष्ठन् पूर्णाहुतिमाचरन्ति तन्निर्मूलम् ॥ परशुराममहारुद्रप्रयोगे - होमो मौ द्विविधः प्रोक्तः श्रौतःस्मार्तथ होतृभिः ॥ श्रौतो यजतिसंज्ञोऽसौ स्मार्तो जुहोतिसंज्ञकः ॥ तिष्ठता हूयते यत्र याज्यया चानुवोक्र्यया । वषट्कारप्रदानेन स श्रौतः परिकीर्तितः । यत्र होत्रोपविष्टेन स्वाहाकारेण हूयते । स स्मार्त इति विज्ञेयः पूर्णाहुत्यादि कर्मसु ॥ केचिदुत्थाय कुर्वन्ति कात्यायनमतं न तत् । तस्मादध्वर्युणा कार्यो पूर्णासीनेन सवर्दा ॥ २ कल्पद्रुमे तथा खण्डदीक्षितमहारुदपद्धती तु त्यृचा एव पूर्णाहुतिः ॥ अन्येषां मन्त्राणामपि विकल्पेनैव पूर्णाहुतिः प्रोक्ता यथा-सप्तते अग्नइति मन्त्रेण वा ॥ अत्र इदमप्रये सप्तवत इति त्यागः ॥ मूर्धानन्दिव इत्यनेन वा इदमग्नये वैश्वानरायेति त्यागः ॥ समुद्रादूर्मिरितित्र्य चेनवा ॥ पुनस्त्वेति वा पूर्णा दवत्यनया वा ॥ त्रयाणामिदममय इति त्यागः ॥ केचन विकल्प विहाय सर्वैरपि मन्त्रैः पूर्णाहुतिहोमं कुर्वन्ति तदेतत्करणं मन्त्राणां विकल्पानुगमात् समुच्चये च प्रमाणाभोबात् चिन्त्यमिति कल्पद्रुमकाराः ॥
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
पूल हो.
॥४२॥
अग्निम् ॥ घृतस्यधारासमिधौनसन्ततार्जुषाणोहठतिजातवेदार्ट ॥ १६ ॥ कन्याऽइवबहुतुमेतवाऽऽअध्यञ्जानाऽअभिचाकशीमि ॥
IMIL प्र० सोम' सूयतेषत्रयज्ञोघृतस्य॒धाराऽभितत्पवन्ते ॥७॥ अभ्यर्षतसुष्टुतिङ्गव्याजिमसम्मासुभद्रादविणानिधत्त । इमंयुशन्नयतवानोघृतस्य॒धारामधुमत्पवन्ते ॥७॥ धामन्तेविश्वम्भुवनमधिश्रितमन्त? समुद्रेहान्तरायुषि ॥ अपामनीकेसमिथेवऽआभृतस्तमश्याममधुमतन्तऽम्मिम् ॥७॥ पुनस्त्वादित्यारुद्रावसंवत्समिन्धताम्पुनर्ब्रह्माणोंवसुनीययज्ञैः ॥ घृतेन॒त्वन्तन्वंवर्द्धयस्वसत्त्या?सन्तुवजमानस्यकामा ॥॥ सप्ततेऽअग्नेसमिधः सप्तज़िला? सप्तऋषय सप्तधामपियाणि ॥ सप्तहोत्राहसप्तधात्वायजन्तिसप्सयोनीरापणस्वघृतेनस्वाहा ॥७॥ मूर्द्धानन्दुिवोऽअतिम्पृथिव्यावैश्वानरमृतऽआजातम॒ग्निम् ।। कविसम्राजमतिथिञ्जनानामासन्नापात्रञ्जनयन्तदेवा? ॥ पूर्णादर्छिपरापतसुपूर्णापुनरापत।। वस्नेवविक्रीणावहाऽइषमूर्ज शतक्रतो स्वाहा ॥४॥त्यागः--इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवतेऽनये अद्भधश्च न मम ॥ संस्रवप्रक्षेपः ॥ इति पूर्णाहुतिः ॥
पारस्करगृह्यसूत्रप्रथमकाण्डद्वितीयकाण्डकाभाष्ये हरिहर:-"बर्हिहुँत्वाप्राश्नाति " अत्र प्राशनोपदेशसामर्थ्यात् प्राश्यमाकाक्षितम् तत्कि हुतशेषः अन्यद्वा किञ्चित् उच्यते-पाक यज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति कात्यायनेनोक्तेः सुवेणावत्तस्य होमव्यस्य सर्वस्य होमनिषेधात हुतशेषस्य च प्राशनविधानात् सर्वासामाहुतीनां होमद्रव्यं सुवेऽवशेषितं.G संस्वत्वेन प्रसिद्धं पात्रान्तरे प्रक्षिप्यते तत्प्राश्यामिति ॥ इत्यनेन प्रमाणेन खुवाहुतीनामेव संस्रवप्रक्षेपः सिद्धः परंचाग्रे गदाधरभाष्ये तु खुवभिन्नहस्तादिभिर्हतानां सर्वासामाहुतीनां संसप्रक्षेपो दरीदृश्यते तद्यथा-गदाधरः-" बहिर्तुत्वा प्राश्नाति" परिस्तरणबर्हिईस्तेनैव हुत्वा पात्रान्तरस्थापितहोमशेषद्रव्यं भक्षयति । प्राशनस्य प्राप्तत्वात् । बहिहोमोत्तरकालाविधानार्थग्रहणम् ।। शेषरक्षणं भक्षणं च श्रौतसूत्रे उक्तमस्ति-पाकयज्ञेष्ववत्तस्याऽसर्वहोमो हुत्वा शेषप्राशनमिति ॥ अस्यायः-पाकशब्देन च स्मार्तहोमा उच्यन्ते तत्र होमाथे यदवत्तं गृहीतं तस्य असर्वहोमः ॥४२॥
कर्तव्यः खुवादिभिर्यद्गृहीतं तद्हुत्वा किश्चित्परिशेष्य पात्रान्तरे स्थापनमित्यर्थः । अत्र सर्वैरपिभाष्यकारैः पात्रान्तरे संस्रवप्रक्षेप उक्तः तस्मात्त्रोक्षणीपात्रे एव संशवप्रक्षेपः कर्तव्यः इति MIन किन्तु वायव्यकोणेपात्रान्तरं संस्थाप्य तत्र संस्रवप्रक्षेपो विधेयः॥कश्चन चतुर्दशाहुतीनामेव संसवप्रक्षेपः कर्तव्यः इति वदन्ति तन्निर्मूलं भाति अत्र विद्यमानानि-मुद्रित पारस्करभाष्यपश्च
कम्, संस्कारगणपतिः, संस्कारनृसिंहः, संस्कारभास्करः, रेणुकारिका, वैद्यनाथी, स्मार्तोल्लासः, स्मार्तगङ्गाधरी, प्रयोगरत्नम् , कुशकण्डिकाभाष्यम् , संस्कारदीपकः, रुद्रकल्पद्रुमः इत्यादीनि ||
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
॥ अथ वसोर्धाराहोमः॥ औदुम्बरी ऋज्वीमकोटरां बाहुमात्रप्रमाणां निर्मलघृतपूरितां मुचं धृत्वा अग्नेरुपरि वसोर्धारा पातयेत् ।। तस्यां च घृतधारायां सूक्मणा-IN लिकया अनौ पतत्यासत्यां वक्ष्यमाणमन्त्रान्पठेत्-सप्ततइत्यारभ्य इममित्यन्तानांसप्तर्षयऋषयः घृतमित्यस्यगृत्समदऋषिः सप्तबइत्यस्य त्रिष्टुन प्छन्दः शुक्रज्योतिरित्यस्यउष्णिक्छन्दः ईदृऋतश्चेत्यनयोर्गायत्रीछन्दः ऋतजिच्चेत्यस्यउष्णिक्छन्दः ईदृक्षासइत्यस्यजगतीछन्दः स्वतवाश्वेत्यस्यस्वराङ्गायत्रीछन्दः इन्द्रमित्यस्यशकरीछन्दः इमंघृतमित्यनयोत्रिष्टुप्छन्दः सप्ततइत्यस्यअग्निदेवता शुक्रज्योतिरित्यारभ्य इन्द्रमित्यन्तानांसप्तानामरुतोदेवताः इमंघृतमित्यनयोरग्निर्देवता सर्वेषांचसोर्धाराहोमेविनियोगः ॥ *सप्ततेऽअग्नेसमिध+सप्तजिल्ला?सप्तऋषय:सप्राचीनानि निबन्धपुस्तकानि यावदशुद्धियल विविच्य मया परिशोधितानि । परं-नोपलभ्यते चतुर्दशाहुतिष्वेव संस्रवप्रक्षेपविषये मूलवचनम् । भगवद्भिः श्रीकात्यायनाचा धीतकल्पे षष्टा ध्यायेषष्टयां कलिकायो " पाकयशेष्यवत्तस्यासर्वहोमो हुत्वा शेषप्राशनम्" इति सूत्रितम् ॥ पाकमशेषु स्मातहोमेषु पक्षादिकर्मसु होमार्थे अवत्तस्य, गृहीतस्य, भाज्यचर्यादेः, सर्वस्य होमो न कर्तव्यः । प्रतिहोम किश्चित्परिशेषणीयम् । हुत्या साकं पाकयझं समाप्य तस्य शेषस्यप्राशनम्-भक्षणं कर्तव्यमिति तदर्थः । एवं च नहाघारादि चतुर्दशाहुतिष्यव सैसवप्रक्षेपः कार्य इति नियमः अपितुपाकहोमेषुयावत्योवाऽऽहुतयोऽपेक्ष्यन्ते सर्वासुतासुनियमेन संस्रवप्रक्षेप आवश्यक इतिसूत्रकृतामाशयः परिस्फुरति । स्मातमार्तण्डे " ब्रह्मणान्वारन्धक्षतुर्दशाहुतिषु संसवप्रक्षेपं कुर्यात्' इत्यत्र चतुर्दशाहुतिसम्बन्धः स्वानन्तरोक्तमबाणान्यारवशब्देन कर्तव्यः सूत्रभाष्यस्मृतिषु ब्रह्मणोन्वारस्थस्य चतुर्दशाहुतिष्वेव सुस्पष्टं प्रतीयमानत्वात् । संसवप्रक्षेपं प्रत्याहुति| कुर्यात् इति सङ्गतिः कर्तव्या । अन्यच-संस्रवप्रक्षेपणार्थ प्रोक्षणीपात्रं अन्यत्पात्रं च वायव्यां दिशि स्थापयेदिति स्मार्तमार्तण्डवचसोऽपि सङ्गतिः सुवचा ॥ ननु संस्रवप्रक्षेणार्थे पात्रद्वयस्थापन | व्यर्थमितिचेन, प्रोक्षणीषुत्यजेच्छेषं संसवन्तु सुबाहुतेः । हस्ताहुतेईविःशेषक्षेपमन्यत्रकल्पयेत् ॥ इति परशुरामकारिकायाम्-आज्यहोमे संसवप्रक्षेपः प्रोक्षणीषु आज्यातिरिकचादिहोमे पात्रान्तरे शेषप्रक्षेप इति पात्रद्वयस्थापनमावश्यकमेव ॥ रेणुकारिकास्वपि वचनमतादृशमेवोपलभ्यते ॥ अत्र युक्तायुक्तमीमांसा तचिस्या ॥ | १ सप्तन इत्यादयो न बसोध रामन्त्राः ॥ परं च शिष्टयाज्ञिकाः परंपरया पठन्ति तस्मादस्माभिरपत्रप्रयोगे ह्याहताः सन्ति। वस्तुतस्त्वा वाजवेत्याधष्टानुवाकपठनपूर्वकं अथवा मादकपदुमादिप्रमाणभूतप्रन्योतामेयादिसूफान्यतमसक्तपठनपूर्वक वसोर्धाराप्रदानं महच्छ्रेयस्करम् ॥
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ब० हो० ॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त॒धाम॑प्रि॒यानि॑ । स॒प्तहोया॑ स॒प्तयो॑त्वा॑य॒जन्ति॑स॒प्तयोनी॒रापृ॑णस्वघृ॒तेन॒स्वाहा॑ ।। 5 । शुक्रज्ज्यो॑तिश्चचि॒त्रज्ज्यो॑तिश्चस॒त्यज्ज्योति॑श्च॒ज्ज्योतिष्माँश्च ।। शुक्रञ्च॑ ऽऋत॒पाश्चात्य॑व्हा ं ।। ६ ।। इ॒दृन्या॒हय॑स॒दृङ्कुमति॑सदृ ।। मितश्च॒सम्मितश्च॒सभि॑राĆ ॥ ॥ ऋ॒तश्च॑स॒त्यश्व॑ध॒वश्च॑ध॒रुप॑श्च ।। ध॒तीच॑विध॒र्त्ताच॑द्विधार्य ? ।। 3 ।। ऋ॒तजिच्च॑ सत्त्य॒जिच्च॑से न॒जिञ्च॑सु॒पेश॑श्च ।। अन्तिमञ्चदूरेऽअ॑मिचचगुण ? ॥ ॥ ईदृता॒दृक्षसय॒ पुन॑ स॒दृक्ष॑स॒ ? प्रति॑सदृक्षास॒ऽएत॑न ।। मि॒तास॑श्च॒ सम्मि॑ता सोनोऽअ॒द्य सभ॑रसोमरुतोय॒ज्ञेऽअ॒स्मिन् ।। ॥ स्वत॑श्चमघा॒ सच॑सान्तप॒नश्च॑गृ॒हमे॒धीच॑ ।। क्रीडीच॑श॒की चो॑ज्ये॒षी । ॥ इन्द्रन्दे॑वी॒वि॑शो॑म॒रुतोनु॑वर्त्मानोभव॒न्यथेन्द॒न्द॑वी॒द्धं शो॑म॒रुतोनु॑वर्त्मानोभवन् ।। ए॒वम मंयज॑मान॒न्दे॑वश्च॒विशो॑मानुषीश्चानु॑वर्त्मानोभ॑वन्तु । ॥ इस्तन॒मूर्जेस्वन्तन्धया॒पाम्पपो॑नमग्नेसरि॒रस्य॒मध्ये॑ ।। उत्स॑ज्जुषस्व॒मधुमन्तमर्व्वन्त्समुद्रय॒ सद॑न॒माव॑शस्त्र ॥ ॐ ॥ घृ॒तमि॑मिक्षेघृ॒तम॑स्य॒ योनि॑र्व॒तेनि॒तोघृ॒तम्म्व॑स्य॒धाम॑ ॥ अ॒नु॒ष्व॒धया॑च॑मा॒द्यस्व॒ स्वाहा॑कृ॒त॑व॒षभवाक्षह॒व्यम् ॥ ८ ॥ ब्राह्मणमन्त्राः - अथा॒तो म॒सोधा॒रा॑जुहोत । अत्रैषसर्वोऽग्निः संस्कृतः स॒ऽ एषोत्रव॒ सुस्तस्मैदेवा॒ ऽएतधा॒राम्प्रगृह्णस्तयनम श्रीर्णैस्तद्यदेतस्मैव॒सव एतान्ध राम्मा॒गृहँस्त॒स्मादेनाम्व॒ सोर्धारेत्या॒चक्षतेतथैवास्माऽअय॒मेतान्धारा॑म्म॒गृह्णातित॒यैनंप्रीणाति ॥ १ ॥ यह्वेवैताव॒सोर्धाराञ्जुहोति ।। अभिषेक एवास्यैष॒ऽएतद्वा॒ऽएनन्देवाः सर्वकृत्स्नङ्गसँस्कृत्या॒यैनमेतैः कामैर् भिषिञ्चत्येत॒ याव॒ सोर्धारा तथैनमय॒मेतत्सर्व॑कृत्स्नसंस्कृत्या॒थैनमतैः कामैरभि॒षिश्चत्येत॒यावसोर्धारया॒ज्ये न पञ्चगृहीते नौ दुम्बर्यास्तु चातस्योक्तोव॒न्धुः || २ || वैश्वानरहुत्वा ॥ शिरोवैवैश्वानरः शीर्णोवाऽअन्नमद्यते॒थो शीर्षतो वा॒ऽअभिषिचयमानोऽभिषिच्य ते मारुतान्हुत्वा॒त्प्राणावैपारुताः प्राणैरुवाऽअ॒न्नमद्यते॒थोप्राणेषु वा॒ऽअभिषिय॒मानोभि॒षिञ्चयते || ३ || तद्वाऽअरण्येनूच्योवाग्वाऽ ।। अरण्येनूच्योवाचोवाऽअ॒न्नमद्यते॒थोवाचावाऽअभिषिच्य॒मानोभिषिच्य॒तेन॒ दे तत्स॒र्वम्व सुसर्वेह्येते कामः सैषा॒वसुमयीधा॒राय॒थाक्षीर॒स्यवास र्पिषोवैव॒मारम्भा यैवेय॒माज्याहुतिर्हृयते तद्यदेषा वसुमयीधा रातस्मादेनाम्व॒सोर्द्धारे - त्याचक्षते || ४ || सऽ आहऽइदुञ्च मइदुञ्चमऽइत्यनेनचत्वाप्रीणाम्यनेन चानेनचत्वाभिषिञ्चाम्यनेन चेत्येतद॒थोऽइद्श्च मे द॒हद॑श्च मऽतिसाय॒दे॒वैषा
For Private and Personal Use Only
я.
॥ ४३ ॥
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाराग्निम्मानुयादथैतद्यजुः प्रतिपद्यते ॥ ५॥ एताऽएनन्देवाः ॥ एतेनान्नेनप्रीत्येतैःकामैरभिषिश्चत्येतयात्सोरियायैनमेतान्कामानयाचन्ततेभ्यऽइष्टः प्रीतोभिषिक्त एतान्कामान्मायच्छन्तथैवैनमयमेतदेतन्नान्नेनीत्येतैःकामैरभिषिश्यैतयावसोभराथैनमेतान्कामान्याचतेतस्माऽइष्टः प्रीतोभिषिक्त एतान्कामान्यच्छतिद्वौद्वौकामौसंयुनक्त्यव्यवच्छेदाथयथाव्योमाकसौसंयुंज्यादेवन्यजेनकल्पतामिति ॥ ६॥ एतद्वैदेवाऽअब्रुवन् ।। केनेमान्कामा तिगृहीष्यामऽइत्यात्मनैवेत्यब्रुवन्यज्ञोवैदेवानामात्मायजऽऽऽएक्य जमानस्यसयद् यज्ञेनकल्पतामित्यात्मनामेकल्पंतामित्येवैतदाह।।७।।द्वादशसुकल्पयति।। द्वादशमासाःसंवत्सरःसंवत्सरोग्निर्यावानग्निवत्यस्यमात्राताववैनमेतदुन्नेनप्रीणात्यथोतावनमेतदुन्नेनाभिषिञ्चति चतुर्दशसुकल्पयत्यष्टासुकल्पयतिदशसुकल्पयतित्रयोदशसुकल्पयति ॥ ८॥ अथान्द्राणि जुहोति ॥ सर्वमेतद्यदर्धेद्वाणि सर्वेणैवैनमेतत्मीणात्यथोसर्वेणैवैनमेतदभिषिञ्चति ॥ ९॥ अथग्रहाञ्जुहोति ॥ यज्ञोवैग्रहायज्ञेनैवैनमेतद्न्नेनमीणात्यथोयज्ञेनैवैनमेतदनाभिषिञ्चति ॥१०॥ अथैतान्यज्ञक्रतूञ्जुहोति ॥ अग्निश्चमेघर्मश्चमइत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्य॒थोऽएतैरेवैनमेतृयज्ञक्रतुभिराभिषिचति ॥११॥ अथायुजस्तोमाञ्जुहोति ॥ सहेषवजउवाचनग्नतायावविभेमीतिकातेनग्नतेत्यभितएवमापुरिस्तृणीयुरितितस्मादेतदनिमभितःपरिस्तृणन्तितृष्णायावैविभेमीतिकातेतृप्तिरिति ब्राह्मणस्यैवतृप्तिमनुतृप्येयमितितस्मात्सस्थितेयजेब्राह्मणन्तप्र्पयितवैब्याद्यज्ञमेवैततर्पयति॥१२॥ यत्कर्मणात्यरीरिचन्यद्वान्यूनमिहाकरम् ।। अग्निष्टस्विष्टकृद्विवानिस्वष्टासुतंकरोतुस्वाहा ।। नात्र संस्रवप्रक्षेपः॥ एवं वसोर्धाराहोमं विधाय|||
१ अत्र केचन रुद्रकलशसमीपे कुशे त्यागः इति वदन्तः संस्रवप्रक्षेपं कुर्वन्ति तन्निर्मूलम् ॥ त्यागपठनरूपा क्रिया भिन्ना तथा संञवप्रक्षेत्ररूपा क्रिया भिन्ना न तयोनित्यसम्बन्धः । ब्दकल्पद्रुमशास्त्रार्थपरिच्छेदे-वसोओररी हुत्या यजमान एव तस्मिन्नमो मुशासनं करोति अत्र तो सुवमनुप्रास्यति यदत्राज्यलिप्तं तद्वहि मेरसदिति श्रवणात् ॥ महार्णवेऽपि-होमान्ते |
प्रासयेदनौ खुर्च तामाज्यलिप्तिकाम् ॥ कात्यायनसूत्रेऽपि-वसो र जुहोत्यौदुम्बर्यापश्चगृहीतसंततं यजमानोऽरण्येनूच्येऽभिप्राप्ते वाजश्चम इत्यानुवाकेन हुत्वा सुशासनमिति ॥ नासंबवोनाम पात्रसंशाहुतशेषः ॥ श्राद्धसूत्रे-
स वान् समवनीय-इत्यस्य व्याख्याने कर्कादि भाष्यकारः संसबोनाम-पात्रसंलमहुतशेषः इत्युक्तमस्ति ॥ धासत्रवस्य शेषप्रतिपत्तिः-IN
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
श्रे
ल
प्र.
॥४४॥
अग्निप्रदक्षिणांकुर्यात्तत्रमन्त्रः-ॐसहैषयजऽउवाचनमुतायावविभेमीतिकातेनग्नतेत्यभितएवमापुरिस्तृणीयुरितितस्मादेतदग्निमभितः परिस्तृ- णन्ति तृष्णायावैविभेमीतिकातेतृप्तिरिति ब्राह्मणस्यैवतृप्तिमनुतृप्येयमितितस्मात्सस्थितेयजे ब्राह्मणन्तप्र्पयितवैब्रूयाद्यज्ञमेवैतत्तर्पयति ॥ श० ब्रा० काण्ड १ प्रपाठक ६ ब्राह्मण १ मन्त्र २८ इत्यग्निं प्रदक्षिणीकृत्य अग्नेः पश्चात् प्राङ्मुखो यजमान उपविश्य
भस्मधारणम्-ॐन्यायुष मदनेह-ललाटे | कश्यपस्यन्यायुषम्-ग्रीवायाम् । यद्देवेषुत्र्यायुषम्-बातोः । तन्नोऽअस्तुत्र्यायपम्-हृदये ॥ ततः संस्रवप्राशनम् ॥ पवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रपतिपत्तिः ॥
ब्रह्मणेपूर्णपात्रदानम्-प्रणीतोदकेन संकल्प:-कृतस्यग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं ब्रह्मन् इदं पूर्णपात्रं सदाक्षिणाकं तुभ्यमहं संप्रददे ॥ यजमानोवदेत-प्रतिगृह्यताम् ॥ ब्रह्मा प्रतिगृह्णाति-ॐद्यौस्त्वा ददातु पृथिवीत्वा प्रतिगृह्णातु ॥ प्रणीताविमोकः-आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ।।
श्रेयोदानम्-ब्रह्मादय ऋत्विजादयश्च आचार्यद्वारा श्रेयोदानं कुर्युः । उदड्युखआचार्यः प्राड्युसस्थितयजमानहस्ते श्रेयोदानं न न्युजीकरणम् ॥ का. श्री. तृतीयाध्याये दर्शपौर्णमासेट्याम्- वान् जुहोति स वभागास्थ इति ॥ ौते संभवस्य शेषप्रतिपत्ति-होमः ॥ स्मात तु भक्षणम् ॥ बहिर्हत्वा प्राश्नाति ॥१अनेन मन्त्रेण अग्नेः प्राक्षिणीकरवं काशीदीक्षितेनोकम् ॥
२कल्पद्रुमादि ग्रन्थेषु तु वरणक्रमेण भाचार्यादयः स्वं स्वं श्रेयोदानं कुर्युः इत्युक्तं सौकर्याय अत्र प्रयोगे.आचार्यद्वारा श्रेयोदानमादतमस्ति।इदंत्रेयःसंपादनं निर्मूलवाद्यजमानप्रतारणमात्रमेव ऋत्विकर्तृककर्मणः फलस्य यजमाननिष्ठत्वात् ॥ केचित्तु पुत्रकृतवैतरणीदानजन्यश्रेयोदानवन्माघस्नानादिजन्यपुण्यदानवचेदमपि श्रेयोदानमविरुवामित्याहुः॥ इति कल्पद्रुमकाररक्तम् ॥ खंडदीक्षितास्तु-प्रेयोदानं निर्मूलत्वाद्यजमानप्रतारणमात्रमिति केचन वदन्ति तदयुक्तं विधिवाक्यश्रवणात्॥तदुक्तं प्रयोगपारिजाते वामनः--आचार्यप्रभृतिभ्यश्च प्रहार्चनफलं ततः । समिदाज्यचा व तिलहोमफल तथा ॥ तेभ्यो जपफल तहीयाजलपूर्वकम् । ततस्तेभ्यो यथाशक्ति दातव्या दक्षिणाः पृथक् ॥ इत्युक्तस्यात् ॥ परशुराममहारुद्रपद्धतीयथोक्तधिविना यादक् अस्माभिईवनं कृतम् । तेन यजनितं पुण्यं स पुण्येन हि पुण्यभाक्॥ भव देवप्रसादेन तत्पुण्यं तव नो मम॥ इत्युक्त्वा शान्तिकयस्ते श्रेयः संपाद्यते द्विजैः॥
॥४४॥
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्यात्तद्यथा - शिवा आपः सन्तु इति यजमानहस्ते उदकं दत्वा सौमनस्यमस्तु इति पुष्पाणि ।। अक्षतं चारिष्टं चास्तु-इति अक्षतांश्च दत्वा ततः दीर्घमायुः शातिः पुष्टिस्तुष्टिश्चास्तु - इतिपुनरुदकंदत्वा ।। आचार्यः- हस्ते साक्षतसोदकपूगीफलं गृहीत्वा भवन्नियोगेन मयाअस्मिन् ग्रहशान्दत्याख्ये कर्मणियत्कृतं आचार्यत्वं तथा च एभिर्ब्राह्मणैः सह यत्कृतं ब्रह्मत्वं गाणपत्यं सादस्यं तथा च यः कृतोहोमः आचार्यत्वात् ब्रह्मत्वात् गाणपत्यात् सादस्यात् होमात् यदुत्पन्नं श्रेयः तत्तुभ्यमहं संप्रददे तेन श्रेयसा त्वं श्रेयस्वान्भव ॥ प्रतिगृह्णामि इति यजमानो वदेत् ॥ ॥ अथ दक्षिणादानम् ॥
सपत्नीको यजमानः अग्नेः पश्चिमतः उपविष्टः उदङ्मुखानाचार्यादीन्वरण क्रमेण पूजांपूर्वि कांदक्षिणां दद्यात् ॥ हस्तेजलमादायदेशकालौस्मृत्वा मया आचरितस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गन्तासिद्धये आचार्यादिदृतेभ्यो ब्राह्मणेभ्यः पूजनपूर्वकं दक्षिणाप्रदानंकरिष्ये इति संकल्प्य आचार्यपूजनम् - आचार्य एतत्ते पार्थ शिष्टाचारात्पादौ प्रक्षाल्य इदमर्घ्य इमेतुभ्यं बार्हस्पत्ये वाससी एषते गन्ध इमानि पुष्पाणि एष ते धूपः दीपः नैवेद्यताम्बूलादीन्दत्वा एतावतीं दक्षिणांतुभ्यमहं संप्रददे ।। ततः आचार्ययगोप्रदानम् - कुशाक्षतकुसुमजलान्यादाय पूर्वोक्तवि| शेषणवतिकाले मया आचरितस्य ग्रहशान्त्याख्यस्यकर्मणः फलप्रतिष्ठासिद्धयर्थं अमुकसगोत्राय अमुकप्रवरायशुक्ल यजुर्वेदान्नायवाजिमाध्य|न्दिनीयशाखाध्यायिने अमुकशर्मणे आचार्याय गोनिष्क्रयभूतमिदं हिरण्यं अनिंदैवतं तुभ्यमहं संप्रददे ।। हिरण्यासंभवेरजतं दद्यात् । ततो ब्रह्म| नेतत्ते पाद्यमित्यादिना पूर्वोक्तप्रकारेण पूजापूर्वकं ब्रह्मणे दक्षिणां दद्यात् । एवं सदस्याय उपद्रष्ट्रे गाणपत्याय ऋत्विग्भ्यः ग्रहजापकेभ्यश्च यथोक्तदक्षिणां दत्वा आशिषोगृह्णीयात् ॥ दानानि - स्वर्णगोभूतिलान्दद्यात्सर्वदोषापनुत्तये । स्वर्णदानमन्त्रः - हिरण्यगर्भगर्भस्थं ० इदंयथा
१ ब्राह्मणानां ततः पूजा कार्या शक्तपनुसारतः । असंपूर्ण भवेत्तावद्यावद्विप्रो न पूजितः ॥ पूजिते सति विप्रेऽस्मिन् सर्वे संपूर्णता त्रजेत् ॥
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अ०
॥४५॥
शक्तिसुवर्ण अग्निदैवतं अमुकशर्मणे तुभ्यमहं सम्पददे ॥ प्रतिगृह्णामि देवस्यत्वा० ॥ भूमिदानमन्त्र:-सर्वभूताश्रया भूमिवराहेण समुद्धता । | अनन्तसस्यफलदा ह्यतः शान्ति प्रयच्छमे ।। इमां भूमि विष्णुदैवतां वा तन्निष्क्रयीभूतयथाशक्तिरजतद्रव्यं अमुकर्मणे आचार्याय तुभ्यमहर
सम्पददे *देवस्यत्वा०॥ तिलपात्रदानम्-महर्षोत्रसम्भूताः काश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम दोषो व्यपोहतु।। एतास्तिलान् प्रजापतिदैवतान् आचार्याय तुभ्यमहं संप्रददे न मम ॥ ॐदेवस्यत्वा०॥ प्रजापतये प्रतिगृहामि ॥
॥अथाभिषेकः॥ तत आचार्यादयः सर्वे उदङ्मुखास्तिष्ठन्तः ग्रहवेदीशानस्थकलशोदकं पात्रान्तरे उद्धृत्य दुर्वापञ्चपल्लवैर्वक्ष्यमाणैवैदिकैः मन्त्रैः प्राङ्मुखोपविष्टं सकुटुम्ब यजमानं तमित उपविष्टां पत्नीश्च अभिषिञ्चेयुः। ॐआपो हिष्ठा०॥यो शिवतमो० तस्माऽअरङ्ग०॥ स्तोकानामिन्दुम्पतिशूरऽइन्द्रो वृषायमाणोवृषभस्तुरापाट्। घृतप्षुषामनसामोदमानास्वाहाँदेवाऽअमृतामादयन्ताम् ॥ ॥ आयात्विन्द्रोवसऽउपनऽहस्तुत?संधमादस्तुशूर ॥ वावृधानस्तविषीर्यस्यपूर्वीयौनक्षत्रमभिभूतिपुष्यात् ॥४॥ आनऽइन्द्रौदूरादानऽआसादभिष्टिकदवसेवासदुग्र॥ ओजिष्ठेभिन्नृपतिर्वज्रवाहुसङ्गेसमत्सुतुर्वणि पृतन्यून् ॥३॥ आनऽइन्द्रो हरिभिर्यात्वच्छा चीनोबसेराधसेच ॥ तिष्ठांतिबज्रीमघवाविरप्शीमय॒ज्ञमनुनोवाजसातौ ॥७॥ त्रातारमिन्द्रः ॥ इमम्मैवरुणश्रुधी० ॥ तत्त्वावामि०॥त्वन्नोऽअग्नेवरुणस्य० ॥ सत्व
परशुरामः-अभिषेक पूनिदोर्म मानल्य स्वस्तिवाचनम् । श्रेष्य च मन्त्रपाठं च तिष्ठन् कुर्यात् सदैवहि॥२ संस्कारकौस्तुभ-सधु धर्मकार्येषु पत्ला दक्षिणतः स्थिता । विप्रपाद-IN||४५॥ क्षालने च ह्यभिषेके तु वामतः ॥ विप्रपादक्षालनं तु पिञ्चकर्मणि विहितम्-वामे पत्नी त्रिषु स्थाने पितॄणां पादशौचने । रथारोहणकाले तु ऋतुकाले सदाभवेत् ॥ ३ गीतवाद्यादि मङ्गलघोषपुरःसरोऽभिषेकः कार्यः इति कल्पदुमकाराः ॥ परशुरामः-पीठस्थैः कुम्भतोयश्व पञ्चपल्लवसंयुतः। यजमानस्य कर्तव्यं अपनं चाभिषेचनम् ॥ ऋस्विमिरिहसन्तुष्टेः प्राङमुखैवाप्युदङ्मुखेः । अभङ्गाववैविप्रैस्तथा खुद्रीयभूषणः मन्त्रैर्वरुणदेवत्यैः स्वशारवोकैः पुराणजैः । अन्यैरप्यभिषेकक्तिरभिषेच्यं पुनः पुनः ॥
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नो॑ अग्नेऽव॒मो भ॑वो॒ ० ॥ उदु॑त्त॒म॑व॑रुण॒पाश॑• ॥ वरु॑णस्यो॒त्तम्भ॑• ॥ मा॒तर॒ग्निम्मा॒तरन्द॑व्हवामहेमा॒ तमी॑मि॒त्रावरु॑णा॒मा॒तर॒श्विना॑ । प्रा॒तर्भग॑म्पू॒षण॒म्ब्रह्म॑ण॒स्पति॑म्मा॒त? सोम॑मु॒त रु॒द्रहु॑वे ॥ ॥ भग॒मये॑त॒र्भ॑ग॒ सत्य॑राध॒ोभने॒मान्य॒मुद॑वा॒दद॑न्न ृ । भग॒मनो॑जनय॒ गोभिरश्वैर्भप्रनृभिर्नृवन्तं स्याम ॥ ॥ इ॒दमा॑प॒मव॑हताव॒द्यञ्च॒ मल॑च॒यत् ॥ यच्चा॑भिरु॒द्रोहानु॑त॒यञ्च॑श॒पेऽअ॑भि॒रुश॑म् ।। आपो॑मा॒ तस्मा॒देन॑स॒ पव॑मानश्च - मुञ्चतु ॥ ॥ समु॒द्राय॑त्वा॒वता॑ य॒स्वाहा॑ सरि॒राय॑त्व॒वता॑य॒ स्वाहा॑ ।। अ॒न॒धृष्याय॑त्या॒वता॑य॒ स्वाहा॑मतिध॒ष्याय॑ त्वा॒वता॑य॒ स्वाहा॑ ॥ अ॒व॒स्यवे॑ - त्वा॒वता॑य॒ स्वाहा॑शिमिदाय॑त्वा॒वता॑य॒स्वाहा॑ ।। ॐ ।। पु॒नन्तु॑मापि॒तर॑ + स॒भ्यास॑ + पु॒नन्तु॑मापिताम॒हा? पु॒नन्त॒मप॑तामहाë । प॒वित्रे॑ण॒श॒तायु॑षा ।। पु॒नन्तु॑मापिताम॒हा ? पुनन्त॒मप॑तामहा ।। प॒वित्रे॑ण॒श॒तायु॑षा॒विश्व॒मायु॒र्य॒श्ववे॑ ॥ ॥ आयु॑षिपवस॒ऽआसु॒वो अ॒मिष॑ञ्चन ।। आ॒रेधस्वदु॒च्छुना॑म् ।। ।। पु॒नन्तु॑मादेवज॒ना ? पु॒नन्त॒मन॑सा॒ धिय॑ + ॥ पु॒नन्तुविश्वा॑ भू॒तानि॒ जात॑वेद ं पुनीहि ।। २ ।। प॒वित्रे॑णपुनीहिमाशु॒क्रेणदेव॒दीय॑त् ।। अग्ने॒क्रत्वा॒क्रतूं १ऽरनु॑ ॥ ९ ॥ यत्ते॑प॒वित्र॑म॒र्चिष्यग्ने॒वत॑तमन्त॒रा ॥ ब्रह्म॒तेन॑ पुनातु॒मा ।। रे ।। पव॑मान॒ सो ऽअद्यन॑ + प॒वित्रे॑ण॒विच॑र्षणि ॥ य?पोतसर्पुनातुमा ॥ ॥ उ॒मान्भ्यन्देवसवित ं प॒वित्रे॑ण॒स॒वेन॑च ॥ माम्पु॑नीहि॑वि॒श्वत॑ ॥ ॥ वै॒श्व॒दे॒वीषु॑न॒तीदे॒व्यागा॒द्यस्या॑मि॒माब॒व्य॒स्त॒न्वो॑वी॒तपृ॑ष्ठा ॥ तया॒मद॑न्त ं सध॒मादे॑षुष्व॒ यस्या॑म॒ पत॑योर वी॒णाम् ।। ¥ || आप्या॑यस्व॒ समेंतुतेव्वि॒श्वत॑ ÷ सोम॒द्वृष्ण्ण्य॑म् ।। भव॒वाज॑स्य सथे ॥ ३ ॥ पञ्च॑न॒द्यु + सर॑स्वती॒ ० ॥ चि॒त्पति॑र्म्मापुनातु ० ॥ शिरो॑मे॒श्रीर्यशोमुखन्त्वषि॒ केशा॑श्च॒श्मश्रूणि । राजमेप्मा॒णोऽअ॒मृत॑स॒म्राट्चक्षु॑र्व॒राअ॑म् ॥ ॥ जि॒ह्वामे॑भ॒द्र॑वाङ्मह॒ मनो॑म॒न्यु ? स्व॒राइ॒माम॑ । मोद¿प्रमो॒दाङ- | अ॒ङ्गुलीरङ्गनिमि॒त्रम्मे॒सह॑ ।। ॐ ।। बा॒हूमे॒ बल॑मिन्द्रि॒यऽहस्ता॑म॒ कम्मै॑र्य॒म् ।। आ॒त्माक्ष॒त्रमु॒ग॒मव॑ ॥ २ ॥ पृ॒ष्वी राष्ट्रमुदरमसौवाञ्च॒ श्रोणा॑ ।। ऊ॒रू अ॑र॒त्नी जानु॑नी॒ विशोमेङ्गनि स॒र्व्वत॑ + ॥ २ ॥ नाभि॑म्मे॑चि॒त्त॑वि॒ज्ञान॑म्पा॒युम्मे॑प॑चितिर्म॒ सत् ।। आनन्दनन्दावाण्डौमे॒भग॒Ćसौभग्य॒म्पस॑ + ॥ जन्भ्या॑म्प॒द्भ्यान्धर्मौस्मिति॒ शिराजा॒प्पति॑ष्ठित ॥ ॥ पय॑पृथि॒• ॥ दे॒वस्य॑त्त्वा सवि॒तुष॑स॒वे ॥ सरं
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अ०
॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वत्यैवा॒चोय॒न्तु॑र्य॒न्त्रिये॑दधामि॒वृ॒ह॒स्पते॑षा॒ साम्रा॑ज्ज्येनाभिषि॑िश्वाम्म्यसौ ॥ ॥ दे॒वस्य॑त्वा० ॥ सर॑स्वत्त्यैवा चोय॒न्तुर्य्यन्त्रेणाग्ने ? साम्म्रज्ज्येना॒ाभिषि॑ञ्चामि ॥ ॥ दे॒वस्य॑त्वा ॰ ।। अ॒श्विना॒न्ये॑ष॑ज्ज्येन॒ तेज॑से ब्र॒ह्मवर्च॒साया॒भिषि॑िश्चा॒मि॒ सर॑स्वत्यै॒भैषज्येनही॒या॒न्नाद्या॑या॒भिषि॑श्च॒ मीन्द्र॑स्येन्द्रि॒येण॒वलयाप्रि॒यैयशस॒भिषि॑ञ्चामि ॥ ३ ॥ सोम॑स्यत्वाद्यु॒म्नेना॒ाभिषि॑ञ्चाम्य॒ग्मे॰भ्रज॑सा॒सूर्य॑स्य॒वर्च॒सेन्द्रस्येन्द्रि॒येण॑ ॥ क्ष॒त्राणञप॑ति॒रे॒द्ध्यति॑दि॒द्यून्या॑हि ॥ ॐ ॥ विश्वा॑निदेव० ॥ धा॒म॒च्छद॒ग्नि• ॥ त्वञ्ज॑विष्ठ • ।। अन॑प॒ते • ।। पा॒लाश॑भवति । तेनब्राह्मणोषिश्चतिब्र॒ह्मवैपळाशोब्र॒ह्मणैवैनमेत॒दम॒षिश्चति ।। औदुम्बरंभवति । ते॒नस्वोभि॒षिञ्चत्यन॑वा॒ऽऊर्गुदु॑व॒ ऽऊर्वैस्व॑या॒वद्वैपुरुषस्यस्वं भवतिनैवतावदशनायतितेनो स्व॑त॒स्माद॒दुंबरेण॒स्त्रोभि॒षिञ्चति । नै॒य्यग्रा॒धपाद॑भवति । तेनमित्रोराज॒न्योभि॒षिञ्चतिपद्भि वैन्यग्रोध ं प्रतिष्ठितोमित्रेणवै॒राज॒न्यः प्र॒तिष्ठितस्त॒स्मान्भैय्यग्रोधपादेन मित्रोराज॒न्योभि॒षिञ्चति ।। आ॒श्वत्थंभवति । तेनवैश्योभि॒षिश्चतिसय॒दे॒वादोश्वत्थे तिष्ठतऽइन्द्रो मरुतउपा॒मंत्रयते त॒स्मादाश्वत्थेनवैश्योभि॒षिश्चति सर्व्वसुभ्युन्म॒र्द्दनं भवति परमो वा॒ ऽए प॒गन्धोय॒त्सर्व॑सुर॒भ्युन्म॒र्द्दन॑गन्धेनैवैनमेत॒दभि॒षिञ्चति ।। यद्देवकल्पाञ्जुहोति । प्राणांवैकल्पाऽअमृतमुवैमाणाऽअमृतेनैवैनमेतदभि॒षिश्चति ।। अथसामगायतिक्षत्र॑वैसामक्षत्रेणैवैनमेत॒ददा॑भि॒षिश्चत्य॒थो साम्राज्यं वै सामसाम्राज्येनैवैन साम्राज्यंगमयति स॒र्वेषा॑वा॒ ऽएष॑वे॒दानार॒सोयत्स॒। मस॒र्वेषामे॒वैनमेतद्वेदानाङ्गि॑र॒सेना॑भि॒षिश्चति ।। ॐ शान्तिः शान्तिः सुशान्तिर्भवतु ॥ हस्ते जलं गृहीत्वा अभिषेककर्तृभ्यो ब्राह्मणेभ्यो यथोत्साहदक्षिणां दास्ये तेन श्रीकर्माधीशः प्रीयताम् ।। ततोऽभिषिक्तः सपत्नीको यजमानः सर्वौषधिभिरुद्वर्तिताङ्गः गङ्गादि शुद्धोदकेन स्नात्वाउभाभ्यामभिषिक्ताभ्यांत्यक्तानि स्नानवस्त्राण्याचार्याय दत्वा शुक्लमाल्याम्बरधरो धृतमङ्गलतिलकः सपत्नीको यजमानः स्वासने उपविशेत् ॥
घृतपात्रदानम्-घृतपूरितकांस्यपात्रे मुखावलोकनं कुर्यात् - ॐ रू॒पेश॑वोरू॒पम॒भ्यामा॑न्तु॒थोवो॑चि॒श्ववे॑द॒विभ॑जतु ॥ ऋ॒तस्य॑प॒था
For Private and Personal Use Only
प्र०
॥ ४६ ॥
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेत॑च॒न्द्रद॑क्षिणा॒विस्व॒पश्य॒व्य॒न्तरि॑क्षि॒यत॑स्वसद॒स्यै॒ + ॥ ॥ ब्राह्मणम् - रूपरूपम्प्रतिरूपोच भूवत॒दस्यरूप॒म्प्रतिच॒क्षणाय ॥ इन्द्रोमायाभिः पुरुरूपऽईयते युक्ताद्यस्य हग्यः शतादशेत्यय॑र्व॑ह॒रयोयम् वैद॒शचस ह॒स्राणि हूनिवा॑नन्ता॒निचतदे॒तद्ब्रह्मापूर्व॒मन॒पर्मनन्तर्माद्य॒मण॒मात्मा ब्र॒ह्मर्वानुभूरि॒ित्यनुशासनम् । इदं आज्यपात्रं सदक्षिणाकं आचार्याय तुभ्यमहं सम्प्रददे ||
ब्राह्मणभोजनसङ्कल्पः – कृतस्य ग्रहशान्त्याख्यस्य कर्मणःसाङ्गन्तासिद्ध्यर्थयथाशक्तिब्राह्मणान्भोजयिष्येतेनश्री कर्माङ्गदेवताः प्रीयन्ताम्।।
भूयसीदक्षिणाप्रदानम् - हस्ते जलमादाय नानावेदान्तर्गतनानाशाखाध्यायिभ्यो नानागोत्रेभ्यो नानाशर्मभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यश्च यथाशक्ति भूयसीं दक्षिणां दातुमुत्सृजे ॥ ॐ तत्सदिति वदन् भूयसीं दक्षिणां दत्वा ।। तेषां आशिषो गृह्णीयात् ॥ देवता विसर्जनम् - पुष्पाक्षतप्रक्षेपेण स्थापितदेवान् विसर्जयेत् - आँउति॑िष्ठैब्रह्मणस्पतेदेव॒यन्त॑स्त्वेमहे ॥ उप॒ प्रय॑न्तुम॒रुत॑÷सु॒दान॑व॒ऽइन्द्र॑मा॒शूभैवा॒सचा॑ ॥ ६ ॥ यान्तु देवगणाः सर्वे स्वशक्त्या पूजिता मया । इष्टकामप्रसिद्धयर्थं पुनरागमनाय च ॥
पीठादिदानम् - गणेशमातृकाग्रहपीठानि अवशिष्टपूजोपस्कराणि च आचार्याय दद्यात्-हस्ते जलं गृहीत्वा इमानि गणेशमातृका - ग्रहपीठानि समूर्तिकानि सकलशानि सवस्त्राणि अवशिष्टपूजोपस्कराणि च आचार्याय तुभ्यमहं सम्प्रददे ||
अग्निविसर्जनम् - अमे॒नय॑सु॒पथा॑रा॒येऽअ॒स्मान्वश्वा॑निदे॒वव॒युना॑नि वि॒द्वान् ॥ युयोद्ध्य॒स्मज्जु॑हु॒रा॒णमेनो॒भूषि॑ष्ठान्ते॒नम॑ऽउक्तिवधेम।।।।।। अग्नये नमः सकलोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ ॐव॒य हित्वा॒ पय॒तय॒ज्ञेऽअ॒स्मिन्नने॒ होता॑र॒मव॑णीमहे॒ह ।। ऋष॑ गया॒ऽऋषि॑गुताश॑मिष्ठा ंप्प्रज॒नय॒ज्ञमु॑पयाहि॑वि॒द्वान्त्स्वाहा॑ ॥ ॥ ॐअनु॑वी॒रैरनु॑पू॒ष्ण्यास्म्म॒गोभि॒रन्वश्वैरन॒ सर्वे॑ण॒ पुष्ट्टै ? ।। अनु॒द्विपदानु
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मै० पु०
चतु॑ष्पदे॑व॒यन्दे॒वानां॑ य॒ज्ञम॑तु॒धान॑यन्तु ॥ ॥
॥ ४७ ॥
यज॑य॒ज्ञङ्गच्छ० ॥ गच्छत्वं भगवन्नये स्वस्थाने विश्वतोमुख । हव्यमादाय देवेभ्यः शीघ्रं ॐ देहि प्रसीद मे ।। गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ।। संपूर्णतावाचनम् -अञ्जलिं बद्धा मया यत्कृतं ग्रहशान्त्याख्यं कर्म तत् कालहीनं भक्तिहीनं शक्तिहीनं श्रद्धाहीनं च भवतां ब्राह्मणानां वचनात् सर्व संपूर्णमच्छिद्रं चास्तु ॥ विप्रा वदेयुः - अस्तु परिपूर्णम् ॥
॥ अथ प्रैषात्मक पुण्याहवाचनम् ॥
स्वपुरतः पञ्चवर्णैः अष्टदलं कृत्वा तत्र भूमिं स्पृष्टा - ॐ महीयौ ?० ॥ यवप्रक्षेपः - ओष॑धय॒८० ॥ तदुपरिकलशस्थापनम् - ॐ आर्जिग्ध० ॥ जलपूरणम् - ॐवरुणस्यो॒० ॥ गन्धप्रक्षेपः- ॐत्वाङ्गन्धर्वा० ॥ धान्यप्रक्षेपः- ॐधान्यमसि० ॥ सर्वोषधीप्रक्षेपः- ॐयाऽओपंधी० ॥ दूर्वाप्रक्षेपः- काण्डात्का० ॥ पञ्चपल्लवप्रक्षेपः- ॐ अश्वत्थेव० ॥ सप्तमृद्प्रक्षेपः- ॐस्योना० ।। फलप्रक्षेपः- या फलि० ॥ पञ्चरत्नप्रक्षेपः- ॐ परिवार्ज० ॥ हिरण्यप्रक्षेपः- ॐ हिरण्यगर्भ ?० ।। रक्तसूत्रवेष्टनम् - सुजा॑त० ॥ पूर्णपात्रम् - पूर्णादविं० ॥ वरुणावाहनम् - ॐ तत्त्वया मि० ।। अस्मिन्कलशे वरुणं सांगं० आवा० स्था० ॥ प्रतिष्ठापनम् - मनोजूति० ॥ ॐ वरुणाय नमः चन्दनं सम० ॥ इत्यादि पञ्चोपचारैः संपूज्य तत्त्वायामीति पुष्पाञ्जलिं समर्प्य अनेन पूजनेन वरुणः प्रीयताम् ।। अनामिकया कलशं स्पृष्टा अभिमंत्रयंत्
१ कर्मान्ते पुण्याहवाचननिर्णयः पुण्याहवाचनसूत्रं पुण्याहवाचनमृद्धिपूर्ते दिविवाहान्तापत्यसंस्काराः प्रतिष्ठोद्यापनादि पूर्ते तत्कर्मणवाद्यन्तयोः कुर्यात्॥ तथा च शौनकः-स्वस्तिवाचनमेव तु सर्वेषामृद्धिकारकम् । आदावन्ते च कर्तव्यमिति यज्ञविंदा मतम् ॥ अपरे तु पुण्याहवाचनं शस्तमादौ स्यात् सर्वकर्मसु कृत्वैव सद्बुधः कुर्यात् सर्वकर्माणि मानवः ||लायनवचनादादावेव कार्यमित्याहुः ॥ अत्र कुलदेशाचारतो व्यवस्था ॥
इत्याद्याश्व
For Private and Personal Use Only
प्र०
॥ ४७ ॥
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशस्य दुरितक्षयकारकाः || गायत्र्यादिभ्योनमः इत्यनेन पश्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानव० प्रसन्नो भव सर्वदा || | नमोनमस्ते || पाशपाणे ० तावत्त्वं सन्निधो भव । ततो यजमानः युग्मविमान् गन्धमाल्यवस्त्रदक्षिणादिभिः संपूज्य तान् उदखानुपवेश्य पूजितकलशं कराभ्यामालभ्य-मम गृहे पुण्याहं भवन्तो ब्रुवन्तु ॥ विप्राः - पुण्याहम् ॥ एवं त्रिः ॥ मैम गृहे स्वस्ति भवन्तो ब्रुवन्तु ।। विप्राः- ॐ स्वस्ति । एवं त्रिः ॥ मम गृहे ॐ ऋद्धिं भवन्तो ब्रुवन्तु ।। विप्राः ऋद्ध्यताम् ॥ एवं त्रिः । इति पुण्याहं वाचयित्वा मन्त्राशिषो गृहीत्वा प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः । यस्य स्मृत्या च नामोतया तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ॐ विष्णवे नमः । विष्णवे नमः ।। विष्णवे नमः ॥ ततो ब्राह्मणान् भोजयित्वा दीनानाथांश्चान्नादिना सन्तोष्य स्वयं सुहृन्मित्रादियुतः सोत्साहः सन्तुष्टो हविष्यं भुञ्जीत इति वैदिक ग्रहशान्तिप्रयोगः ||
१ संक्षिप्तपुण्याहवाचने तु कल्याणं श्रीवेति द्वयोर्वाचनं नोक्तं तदाह रूपनारायणीये मदनरत्ने व बौधायनः-पुण्याई स्वस्तिऋद्धिरित्योंकारपूर्वकं त्रिखिरेकैकामाशिषो वाचयेत् ॥ एकैकमिति पुण्याहादिभिः संबद्धयते । एकैकमित्यस्यानन्तरमाशिष्यमितिशेषः । तथा च पुण्याहादिरूपामे के कामाशिषं त्रित्रिर्वाचयेदित्येवमाशिषो वाचयेदिति वाक्यार्थः ॥ २ यजमानेनान्वारब्ध आचार्यों यदि पुण्याई वाचयेत्तदा ममास्य यजमानस्य गृहे इति वाच्यम् ॥ ३ ॐकारपूर्वकं तु ब्राह्मणजातीय यजमानमात्रविषयं तत्राह यमः -- पुण्याहवाचनं देवे ब्राह्मणस्य त्रिधीयते । एतदेव निरोंकारं कुर्यात्क्षत्रियवैश्ययोः ॥ सोंकारं ब्राह्मण कुर्यान्निरोंकारं महीपतौ । उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तयेत् ॥
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्र० सा०
॥ ४८ ॥
अगरबत्ती तोला ५ धूप छूटो तोला ५ कर्पूरगोटी बंडल २ सुखनछोड नवांक चन्दनमाटसुखड नोककडो चन्दन घसवामाटे ओरसियो केसरतोलो 01, मधतोला २ खडी साकरसेर०1, खांडसेर गोल सेर खारक सेर । | बदामगोला तथा पस्ता प्रत्येक
०,
www.kobatirth.org
ग्रहशान्तिसाहित्यनी पड़ी.
घहुंला तोलो ● ॥ सराव नवटांक सुगंधिवालो नवटाक सर्वोषधी माटे कुष्ट सोलो अंजीर सेर ०, काजु सेर । जटामांसी तोलो | एलवी तोलो १ हरदल तोलो 1 लवंग तोलो १ दास्रदल सोलो | तलपाली १, जब सेर ० मोरवेल तोलो | गुगल नवटांक शिलाजित तोलो | चन्दन तोलो |
कपुरकाचली तोलो १
नवटांक
कोपरूं तथा किसमिस प्रत्येक शेर | जरदालु सेर |
श्रीफल ६, सुकुंश्रीफल १ सोपारी शेर १| नाडाछडीओटी २ कुंकु नवटांक गुलाल शेर | ॐ सफेत अबीर सेर | रांगुली शेर १
कालो अबीर नवांक सिन्दुर नवटोक
| दळेलीहरदल सेर ॥
१ दशाङ्गधूपः मदनरत्ने - षद्भाग कुष्ठद्विगुणो गुढच लाक्षात्रयपचनखस्य भागाः । हरीतकी सर्जरसं समाशं भागेकमेकं त्रिलवं शिलाजम् ॥ घनस्य चत्वारि पुरस्य चैको धूपो दशानः कथितो मुनीन्द्रैः ॥ दर्पः- कस्तूरी ॥ कुंकुमकेशरम् ॥ लाक्षा-लाख ॥ नखं-नखला ॥ सर्जरसः - राळ ॥ घनः - नागरमोथ ॥ पुरः- गुग्गुलइतिप्रसिद्धः ॥ २ कुष्ठं मांसी हरिद्वे द्वे मुराशैलेयचन्दने । वचाचम्पक मुस्ताचसर्वोषध्योदशस्मृताः ॥ ३ अश्वस्थानाद्द्वजस्थानाद्वल्मीकात्सङ्गमादात् । राजद्वाराचगोष्ठाच मृदमानीय निक्षिपेत् ॥४ कनकंकुलिशंनी लंपद्मरागंच मौक्तिकम् । एतानिपरत्नानिरत्नशास्त्रविदोविदुः ॥ ५ आज्यस्थाली रेणुः - आज्यस्थाली प्रकर्तव्यातैजसद्रव्यसम्भवा । महीमयीवा कर्तव्यासर्वास्वाज्याहुतीषुच ॥ आज्यस्थाल्याः प्रमाणंचयथाकामंतु कारयेत् ॥ तेज| संसुवर्णादि ॥६ चरुथाली रेणु:- मृण्मय्यौदुम्बरीवा पिचरुस्थाली प्रशस्यते । तिर्यगूर्ध्वसमिन्मात्रादृढानातिबृहन्मुखी ॥ कुलालचक्रघटितमा सुरंमृष्मयंस्मृतम्। तदेव हस्तघटितं स्थाल्यादिस उदैविकम् ॥ औदुम्बरी ताम्रमयीत्यर्थः ॥ ७ पूर्णपात्रलक्षणं रेणुः यावतानेन भोक्तुस्तु तृप्तिः पूर्णेव जायते । तावताधर्मतः कुर्यात्पूर्णपात्रमितिस्थितिः ॥ अन्यच-य च - यवैर्वा व्रीहिभिः पूर्णशूर्पतत्पूर्णपात्रकम् ॥ तथाच-अष्टमुष्टिभवेत् किञ्चित् किञ्चिदौतुपुष्कलम्। पुष्कलानि च चत्वारि पूर्णपात्रं विदुर्बुधाः ॥ शूर्पप्रमाणम् - शूर्पेत्वरत्निमात्रंस्यादेषी कंवैणवंतुवा | लम्बत्वरत्निमात्रंस्यादिति यज्ञविदोविदुः ॥
वज तोलो ०१, चंपो तोलो। नागरमोथ तोलो | ए दश वस्तु कुटीने राखवी 1 साँत जातनी माटीनी विगत घोडालनी, हस्तिस्थाननी, राफडानी, संगमनी, धोनी राज्यस्थाननी, गौशालानी,
पञ्चरत्ननां पडीको बे, ते प्रत्येकमा सुवर्ण, हीरो,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नीलम, प्रवाल, मोती, मुख्य कलशाराधन, पुण्याहवाचन, तथा ग्रहना ऐशानमा वरुणपूजनमाटे मली त्रांबाना कलश त्रण तथा त्रांबानीतरभाणी त्रण त्रांचा अर्धपात्र १ आज्यस्थाली, चरुस्थलीअपूर्णपात्र माटे त्रांबाना टोप एक शेर चोखाचढे तेवा प्रण
याद
॥ ४८ ॥
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कांसानी थाली एक ॐ कांसानी वाटकी बे
त्रांबानी मोटी तरभाणी १ त्राबानो मोटो वाटको एक त्रांबानी आचमनी मोटी एक घंटा १, आरती पीतलनी १ धूपकरवानुं पात्र १ दीप माटे त्रांबाना कोडिया वे रंगुली पुरवा नुंयंत्र पित्तनु
जनोइन जोडा दश | अक्षतपुञ्जअथवापूगीफल उपर सूर्यादि नुंआवाहन कर होयतो मूर्तिनीजरूर नथी पण जोनवेप्रहोनी मूर्तिओस्थापवी होय तो तेनी विगतसूर्यनी बानी, चंद्रनी रुपानी मंगलनी नांवानी बुधनी सोनानी
www.kobatirth.org
राहुनी लोढानी
केतुनी कांसानी अथवा शिसानी तथाब्रह्मानास्थापनमाटे सफेत मलमल वार बे | गणपति तथा मातृका स्थापन माटे लाल कापड वार एक
गुरुनी सोनानी, शुक्रनी रुपानी समग्र प्रहोमाटे एकजव तथा शनिनी लोढानी उपवस्त्रअर्पण कर होयतो मुकटा एक तथा रेशमी ककडो श्वेत एक अथवा धोतीयुं एक अने खेस एक जो अनुकूलताहोयतो प्रत्येक ग्रहमाटे जुदाजुदा रंगनांवखो रेशमीकटकानी विगत
सूर्य माटे लाल, चंद्रमाटे श्वेत मंगलमाटे लाल, बुधमाटेलीलुं गुरुमांटेपीलुं, शुक्रमाटेश्वेत शनिमाटे काळु, राहुमा लालु केतुमाटे वादळी स्थंडिल अथवा कुंडमाटे माटी होममाटे घी सेर पांच गायनुं दूध सेर०1, गायनुं - दहाँसेर०1, गायनुंष्टतनवटांक
|
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पसर्गव्यनी विगत लालगायनुमूत्र आठमासा श्वेतगायनुंछाण सोलमासा पीलीगायनुंदूधबारमासा काली गायनंदहिंबारमा ता कालीगायनुंष्टतआठमासा जो जूदाजूदारंगवाली गायो नांमूत्रादिमलवा असंभव यतो गमे ते गायनां लेवां
१ प्रहप्रतिमाधातवः - रविभौमौताम्रमयौराजतौसोमभार्गव । बुधजीवौस्वर्णमयौलोहोमन्दविधुन्तुदो ॥ केतुः कांस्योधवासीसः प्रतिमाधातवःस्मृताः ॥ याज्ञवल्क्यः - ताम्रिकात्स्फटिकाद्रक्तचन्द नात्स्वर्णकावुभौ । राजतादयसः ससात् कांस्यात्कार्याग्रहाः क्रमात् ॥ स्ववर्णैर्वा परे लेख्या गंधैर्मेडल के पुवा ॥ प्रहप्रतिमाकारः मात्स्ये- पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंस्थोपिद्विभुजःश्या त्सदारविः ॥ श्वेतःश्वेताम्बरधरोदशाश्वःश्वेतभूषणः । गदापाणिर्द्विबाहुश्चकर्तव्यो वरदःशशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्मुखो मेषगमो वरदःस्याद्वरासुतः ॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खगचर्मगदापाणिः सिंहस्थोवरदोचुधः ॥ देवदैत्य गुरूतद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौवरदो कार्यों साक्षसूत्रोकमण्डलू ॥ इंद्रनीलद्युतिः शली वरदो गृध्रवाहनः बाणचाणासनधरः कर्तव्योर्कसुतः सदा ॥ करालवदनः खङ्गचर्मशूली वरप्रदः । नीलसिंहासनस्थचराहुवात्रप्रशस्यते ॥ धूम्राद्विबाहवः सर्वेगदिता विकृताननाः । गृध्रासनगतानित्यंकेतवः स्युर्वरप्रदाः ॥ सर्वेकिरीटिनःकार्यांग्रहालोकहितावद्दाः । स्वादुलेनोच्छ्रिताः सर्वेशतमोत्तरावधि ॥ २ ग्रहवस्त्राणि यथावर्णैप्रदेयानि वासांसि कुसुमानिच। नवग्रहेभ्योदेयानि सुगंधसहितान्यपि ॥ ग्रवर्णाः वसिष्ठःभास्कराङ्गारकौर कौशुक्लौ शुक्र निशाकरौ । बुधजीवीसुवणां भौकृष्णौरा हुशनैश्वरौ ॥ केतवोधूम्रवर्णाश्चग्रहवर्णाः प्रकीर्तिताः ॥ ३ रुद्रकल्पद्रुमजपपरिच्छेदे - सुवर्णादिपात्रेपद्मपलाशादिपत्रे वा ताम्रायाः कृष्णायाः वा गोः पलमितस्याष्टमापपरिमितस्य वा गोमूत्रस्य गायत्र्याग्रहणम् ॥ गंधद्वारामितिमंत्रेणश्वेतायागोः अंगुष्ठार्धमितस्य षोडशमाषपरिमितस्य वा गोमयस्य प्रहणम् ॥ आप्यायस्वेतिताम्रायाः हेमवर्णाया वा गोः सप्तपलस्यद्वादशमाषमितस्य वा गोमयाष्टस्य गोमूत्रत्रिगुणस्य वा क्षीरस्यादानम् ॥ दधिक्राव्ण इति रक्तायाः कृष्णवर्णाया वा गोत्रिपलस्यदशमाषपारमितस्य
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्र० सा०
॥ ४९ ॥
जंबीरएटले एकजातनुं
लांबुलिम्बु १ जामफल २
बिजो १, केला सोनेरीवार दाडिम ३, मोसंवि ३, सफरचंद ३
www.kobatirth.org
ऋतुप्रमाणे, बीजांफलो एकएक केलनास्थंभ ४,
माटिना कोडियांबे पैचपावनी विगत पीपलनांपान५, उंबरानांपान५ पिंपरीपान ५
समिधेनीविगतआकडानीसमिध ८ खाखरानीसमिध १११ खेरनीसमिघ ८ बानपान १ वडनपान ६ अघाडानीसमिध ८
कुशनुं जल चारमासा चोखापाल एक, घहुंशेरथे अडदशेर एक,
सफेत कूष्माण्ड १ लीलीद्राक्षसेर शेरडी करुढो १
|
लीलीसोपारी एक
नारंगी (संतरा) ३ गोमयात्पञ्चगुणस्यगोमूत्राद्दिगुणस्यवादध्नोग्रहणम् ॥ तेजोसीतिमन्त्रेण कपिलाया वा गोरेकपलस्याष्टमासमितस्य वा गोमयचतुर्गुणस्य वाज्यस्यग्रहणम् ॥ देवस्यत्वेत्यादिकेनपूष्णोहस्ताभ्यांगृहामीत्यन्तेन मन्त्रेणपल मितस्य चतुमषमितस्य वाकुशोदकस्यग्रहणम् । गोमूत्रादिकापिलंवाग्राह्यं अलाभे गन्यमात्रम् ॥ १ पञ्चपश्वाः ब्राह्मे अश्वत्थोदुम्बरप्रक्षचूतन्यग्रोधपश्वाः । पञ्चभङ्गा इति प्रोक्ताः ॐ सर्वकर्मसु शोभनाः ॥ २ ग्रहसमिधः - अर्कः पालाशखदिरअपामागथपिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्वसमिधः क्रमात् ॥ अलाभेतुप्रकर्तव्या सर्वे पालाशजाः शुभाः ॥ यस्ययस्यग्रहस्ययायासमित् सासातस्य तस्याधिदेवता प्रत्यधिदेवतानां चेतिकैश्चिदुक्तमस्ति तथा पिकल्पद्रुमकारैस्तुअधिदेवता प्रत्यधिदेवता पञ्चले कपालदेवता वास्तु क्षेत्रपालदिक्शलदेवतानां पालाशसमिद्भिरेव होम उक्तः तथैवानुसृतमस्माभिः ॥ अत्र समित्संख्या अष्टाष्ठपक्षाश्रयेण यत्रान्यत्पक्षाश्रयेण होमः तत्र समित्संख्याधिकाज्ञेया ॥ समिद्धोमसंख्या - महान् प्रत्येकं प्रतिद्रव्यंअष्टोत्तरशतमष्टाविंशत्यष्टौवा आहुतीनांसंख्या । यदाग्रहाणामष्टोत्तरशतैतदाअन्येभ्यो ऽष्टाविंशतिः । यदाग्रहाणामष्टाविंशतिस्तदाऽन्येभ्योऽष्टौ । यदाग्रहाणामष्टौ तदाऽन्येभ्यवतस्रः इतिसंप्रदायः ॥ वसिष्ठः- यदिप्रहाणामष्टौ स्यादधिप्रत्यधिकेषुच। चतुश्चतु र्हेनेदरम्यादीनां द्विद्विसंख्यया ॥ समिधांलक्षणम् यज्ञपार्श्वे समित्पविश्र्वेदचत्रयः प्रादेशसंमिताः ॥ छन्दोगपरिशिष्टेकात्यायनः नानुष्ठाधिकाकार्यास मित्स्थूलतराक्कचित्। न वियुक्त त्वचाचैवनसकीटानपाटिता || प्रादेशान्नाधिका नोना न तथा वे द्विशास्त्रिका । न सवर्णासमित्कार्याहोम कमै सुजानता ॥ स्मृत्यर्थसारे - सत्वचः समिधः कार्याऋजुश्लक्ष्णाः समास्तथा । शस्ता दशाङ्गुलास्तास्तु द्वादशाङ्गुलिकास्तु वा। आद्रीः पक्काः समच्छेदास्तर्जन्यङ्गुलिवर्तुलाः । अपाटिताचा द्विशाखाः कृमिदोषविवर्जिताः । ईदृशा होमयेर प्राज्ञः प्राप्नोतिविपुलां श्रियम् ॥ प्रागप्राः समिधोग्राह्या अस्सर्वानेव स्फाटिताः । काम्येषु वश्यकर्मादौ विपरीताजिघांसतः ॥ विशणविफलाहस्वा वक्रा बहुशिखाः कृशाः । दीर्घाः स्थूलाघुणैर्जुष्टाः कर्मसिद्धिविनाशकाः ॥ प्रादेशमात्राः समिध अशाखा अपलाशिनी । होतव्यामधुसर्पिभ्यदनाक्षीरेण संयुताः ॥ शङ्खः समित्पुष्पकुशादीनिब्राह्मणः स्वयमाहरेत् ॥ शूद्रानीतैः क्रयक्रीतेः कर्म कुर्वन् व्रजत्यधः ॥ संस्काररत्नमालायाम् यज्ञाद्यर्थे शृहादिभिराहतानां दर्भसमिदादीनां पवमानानुवाकेन प्रोक्षणाच्छुद्धिः ॥
तोरणमाटे आंबानांपान
नागरवेलनां पान २५
पिपलानी समिध ८ उंबरानी समिध ८
शमीनी समिध ८ दूर्वाना जुडा २ दर्शनो मोटो जुडो १ छुट पुष्पटोपली एकनीचे मुजब गुलाब, मोगरो, जावेल, कमल, बकुल, सेवति, कणेर, चंपक विगेरे
For Private and Personal Use Only
नवग्रहो माटे पुष्पोनी विगत
सूर्यमाटे जासुंद चन्द्रमाटे श्वेतकमल भौमार्थे रक्तकणेर बुधमाटे चंपक | गुरुमाटे शतपत्रिका
Acharya Shri Kailassagarsuri Gyanmandir
यादि ।
P
॥ ४९ ॥ ]
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुकमाटे जाई
बत्तीमाटेकापुस,कांडिनुबाकस पंचपात्र ५, तरभाणी ५ | वरुणीना ब्राह्मणो माटे सवा- पाटलापर बिछावा गालिचा बुधमाटे क्षीर * शनिमाटे मल्लिका दडियापुडो, पत्रावली पंदर अर्धपात्र ५, आचमनी ५ | रमा दूध. मध्याह्न फलाहार कंबल अथवा दर्भासनो, गरुमाटे दथ्योदन राहुमाटे कुन्द वरुणीना विप्रो पांच अथवा टुवाल ५, आसन ५ | तथा कर्मसमाप्तिये भोजन
प्रहपरत्वेनैवेद्योनी विगतकेतुमाटे चित्रित पुष्प
बक, सुव, प्रणीता, प्रोक्षगी अथवा सीधा, वांसनीभूगळी सात श्रद्धा प्रमाणे ते
शुक्रमाटे घृतोदन तुलसीपत्र पैसा ना प्रत्येकमाटे, वरुणसाहित्य- छाणां १२ तथा, होम मारे | ग्रह मातका तथा ब्रह्मानास्था- सूर्यमाटे गुडोदन | शनिमाटे तिलमाषमिश्रित बिल्वपत्र पैसा १ नां धोतीयां ५,खेस ५ खेरना, डबल फोडेला पन माटे लाकडाना बाजठ ३ चन्द्रमाटे धृतपायस | राहुमाटे गुडोदन पुष्पना हार १० | गौमुखी ५, मालारुद्राक्षनी ५ सरपण मण बे यजमानादिने बेसवा पाटला५ मङ्गलमाटे कंसार | केतुमाटे खीचडी । उक्लक्षणं कात्यायनः-बाहुमायः सुचः पाणिमात्रपुष्करास्त्यग्विलाहसमुखप्रसेका मूलदण्डा भवन्ति ॥ त्रिःप्रादेशो बाहुः । प्रस्तांगुलिः पाणिरामणिबंधनाद्धस्त उच्यते । तन्मात्र पुष्करं भवतीत्यर्थः । कारिकायांतु-पत्रिंशानुलदीर्घासुकारयेत्खादिरादिभिः। कर्दमे गोपदाकारा पुष्करं तद्वदेवहि । पुष्करा षडंशं तु खातं व्यंगुलविस्तृतम्। अंगुष्ठैकं स्थूलतरे दंतेतस्यच कंकणम्। २ सुवमाह कात्यायनः-खादिरसुवः ॥ अरनिमात्र बोङ्गुष्ठपर्ववृत्तपुष्करः॥ यज्ञपार्श्व-अङ्गुष्ठपर्वपत्तश्चारस्निमात्रः सुवो भवेत् ॥ पुष्कराभवेत्खात पिण्डका सुवस्तथा । पिण्डका? मुष्टयी-N मित्यर्थः । ३ प्रणीतालक्षणं रेणु:-द्विषडंगुलदीर्घध तदद्धन तु विस्तृतः । चतुरंगुलखातस्तु मूलदण्डो विकतः ॥ प्रस्थमात्रोदकमाही प्रणीता चमसो भवेत् ॥ चमसलक्षण यशपाचे-चमसाना तु वक्ष्यामि दण्डाःस्युश्चतुरङ्गुलाः । व्यगुलं तु भवेरखातं विस्तारे चतुरङ्गुलम् ॥ विंशत्यद्गुलदीर्घत्वमिति यज्ञविदो विदुः ॥ ४ प्रोक्षणीपात्रलक्षणम् ॥ रेणु:-वैकङ्कत पाणिमात्र प्रोक्षणीपात्रमुच्यते । हंसवकप्रेसकं च त्वग्विलं चतुरङ्गलम् ॥ प्रहनैवेद्यानिशान्तिसारे-गुडौद रवेदद्यात्सोमायघृतपायसम् । बजारकायसंयावंबुधायक्षीरपाष्टिकम् ॥ दथ्योदनंतु जीवाय
शुक्रायचघृतोदनम् । शनैश्चरायकृसरमाजमांसंचराहवे चित्रौदनंतुकेतुभ्यः ग्रहनैवेद्य मीरितम् ॥ प्रहवेदीमाहमत्स्यपुराणे-गतस्योत्तरपूर्वेणवितस्तिद्वयविस्तृताम् । वप्रद्वययुतविदि वितस्त्युdच्छायसंयुताम् ॥ स्थापनायचदेवानाचतुरखामुदलवाम् ॥ गर्तस्यकुण्डस्येत्यर्थः ।। उत्तरपूर्वेणईशानभागेल्यर्थः ॥ वप्रयनाममेखलायंतत्रद्वधनुलोच्छ्रायः प्रथमवप्रःव्यगुलोच्छ्रायोद्विती
यवप्रः विस्तारस्तुद्वयोरप्यनुलपरिमितः ॥ अत्रप्रकारान्तरंवसिष्ठः-कुन्डस्यददिग्भागेद्विहस्तपीठमाचरेत् । किश्चिन्मध्योन्नत कुर्यादुच्छ्राये द्वादशाङ्गुलम् ॥ त्रिंशानुलंप्रकर्तव्यह्यन्तरंकुण्डपाठयोः । वस्त्रेणाच्छाद्यतत्पीठतत्त्रमाणेनधीमता ॥ तत्रचाष्टदलं पद्म कुर्याच्यैः सिताक्षतैः ।।
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यकर्त
Mot
॥५०॥
प्रशाw ॥ ग्रन्थकर्तृप्रशस्तिः ॥ क्षेत्रं हि मारतेऽस्मिन्महत्सुपुण्यं चकास्ति सिद्धपुरम् । कपिलाश्रमविख्यातं यत्र प्राची सरस्वती वहति ॥१॥ मुक्ता च देवहूतिर्यस्मिन्स्नानं सुवर्णदानं च । श्राद्धं मातृगयाख्यं भवत्यगणितं कृतं सर्वम् ॥२॥ यस्मिन्नुत्तरखंडान्मंत्रशो मूलराजभूपतिना। आहूता हि सहस्राधिकषोडशवाडवाः सुविख्याताः॥३॥ तेष्वेकविंशतिभ्यो विप्रेभ्योऽदायि सिद्धपुरंह्येतत् । सर्वोपस्करयुक्तं तथैकविंशतिपदानि दत्तानि ॥४॥ दत्तं प्रथमं पदकं द्विवेदिने भार्गवाय पुत्राय । द्वैतीयीक दत्तं द्विवेदिने मार्गवाय पित्रे च ॥५॥ दत्तं पदं तृतीय कौशिकगोत्राय पंडितायाथ। दत्तं पदं चतुर्थ त्रिवेदिने दालभाय गोत्राय ॥६॥ पंचमपदकं दत्तं द्विवेदिने गौतमाय गोत्राय । दत्तं षष्ठं पदकं वत्ससगोत्राय ठक्कुरायाथ ॥७॥ सप्तमपदकं दत्तं द्विवेदिपाराशराय मंत्रहशे। अष्टमपदकं दत्तं चोपाध्यायाय कश्यपायाथ ॥८॥ दत्तं नवमं पदकं भारद्वाजद्विवेदिने सुमहत् । दशमं पदकं दत्तं शाण्डिल्याय द्विवेदिने चाथ ॥९॥ एकादशं च पदकं शौनकगोत्राय पंडितायाथ । दत्तं द्वादशपदकं त्रिवेदिने वै वसिष्ठगोत्राय ॥१०॥ मुख्य प्रयोदशपदं मौनसगोत्राय ठक्कुरायाथ । तद्वच्चतुर्दशपदं याज्ञिकविप्राय गर्गगोत्राय ॥११॥ पंचदशं वै पदकं द्विवेदिने कुच्छसाय गोत्राय । उद्दालकाय दत्तं षोडशपदक द्विवेदिने चाथ ॥१२॥ कृष्णात्रिणे हि दत्त द्विवेदिने तत्र सप्तदशंपदकम् । अष्टादशं पदं| tal वै कौण्डिन्याय द्विवेदिने वत्तम् ॥ १३॥ एकोनविंशतितम पंडितमांडव्यगोत्रिणे तैस्म । विंशतितमं पदं यद्योपाध्यायोपमन्यवे दत्तम् ॥१४॥ राज्ञा प्रसन्नमनसा विप्रवराय द्विवेदिने चाथ । श्वेतात्रिणे हि तस्मै तथैकविंशतितमं पदं दत्तं ॥१५॥ तेषां मुख्यतमे श्रीठक्कुरसंक्षे त्रयोदशेपदके । शुक्ले यजुषि श्रेष्ठे माध्यदिन्यां वाजसनेय्यां च ॥ १६ ॥ धारांबा कुलदेवी यस्य गणेशो महोदराख्यश्च । वीरेश्वरश्च यक्षो महाकालभैरवः शर्म विष्णुः ॥१७॥ ताहयौनसगोत्रे मौनसवैतानहव्यसावेति । प्रवरत्रयसंयुक्त गणको गोविंदरामशर्माऽभूत् ॥ १८॥ गणितादित्रिस्कंध- ॥५०॥ ज्योतिःशास्त्रज्ञ एव यः प्रथितः। भाईशङ्करनामा तस्य सुतः शास्ववित्सुजनसेव्यः ॥१९॥ तत्तनय उमाशङ्कर आस्तिक्यप्रभृतिविप्रगुणयुक्तः। ज्ञानादियुतो ज्योतिषवेधकसद्धर्मशास्त्रनिष्णातः ॥२०॥ दुर्गाशङ्करशास्त्री तस्य सुतोऽहं स्वयं सुविख्यातः । श्रीब्रह्मचारिषदभत् यस्य गुरुर्देवचेतनानन्दः ॥२१॥ श्रीवालुकेशसंस्कृतपाठगृहाध्यापकप्रधानेन । सिद्धपुरे संवसता ग्रन्थः संयोजतो मया चायम् ॥ २२ ॥ ग्रहशान्त्याख्यो भूयादुपयुक्तः कर्मकाण्डिविप्रेभ्यः । इत्येवमर्थयेऽहं दुर्गाशङ्करसुधीविभुं नित्यम् ॥ २३ ॥
I
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ ग्रहशान्त्युपयोगिपरिभाषा `/ न्तये हितं शान्तिकं ) शान्तिकलक्षणम् - अस्पष्टपाप निदान कैहिकमाङ क्षयादिहरदानादावतिप्रसङ्गं वारयितुं निदानकान्तम् । आमुष्मिक... निवारके तं वारयितुमैहिकेति । प्रायश्चित्तं वारयितुं मात्रपदम् । प्रार्या भिचारादौ वारयितुं पापाप्रयोजकम् । तयोः फलतो हिंसात्वेन तदनुशने प्रायश्वित्तोकेष पापप्रयोजकत्वात् । अनिष्ट निवर्तकत्वं च शान्ति अस्पष्टपापनिदानपापनाशरूपसामग्री विघटकत्वेन पुष्टिफलकं वैधं कर्म पौष्टिकम् ॥ शान्त्यादौ ग्रहमखस्यावश्यकता याज्ञवल्क कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् ॥ मात्स्ये विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु। नववेश्मप्रवेशे च नारीणां प्रथमार्तवे ॥ नवग्रहम् स्मार्तवैद्यनाथः- उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम्। तिरथावोक्षणं प्रोक्तं नीचेनाभ्युक्षणं स्मृतम् ॥ अभिप्रणयनम् - शुभं पात्रे नवेनाभिमुखेन तम् ॥ परिसमूहनम् - पांसूनामपसारणं तत्र कारिकाकार:- एकेन दर्भेण वारत्रयम् ॥ अन्येतु त्रिनिदर्वारत्रयम् ॥ तच योग्यैर्दर्भादिभिर्यावत्पांस्वपसारणं भवति तावत्कार्यमिति केचित् ॥ वरलक्षणम् ॥ रेणुः - वरोऽभिलषितं द्रव्यं सारभूतं तदुच्यते ॥ मूलमध्याच मध्यतः । स्रुवं धारयते विद्वान् होमकार्येषु सर्वदा ॥ चरुलक्षणम् ॥ कात्यायनः- स्वशाखोफेन मुस्विनो हादग्धः कि ( गलितमंडः ) भवेत् ॥ हविर्लक्षणम् ॥ कात्यायन:- त्रीहीन्यवान्वा हविषि प्रतीयाद्यज्ञकर्मसु ॥ आज्यलक्षणम् ॥ कात्यायनः शुभः । न चातिशिथिलः पाच्यो न च वीरसो पयोसीति मन्त्रलिङ्गात् । तदभावे प्रतिनिधिमाह मण्डनः गव्याज्याभावतश्छागीमहिन्यादेर्धृतं क्रमात् । तदभावे गवादीनां क्रमारक्षीरं विधीयते घृतमाज्ये लिङ्गादिति । तच गव्यमेव । महीनां कुशानां उपयमनकुशानां च लक्षणम् ॥ ग्रहयज्ञकल्पवल्ल्याम् सुवसंमार्जनार्थाय पञ्च वाथ त्रयोऽपि वा । प्रादेशमात्रान् गृहीयात्संमार्ग कुशसं. तदभावे दधि ग्राह्यमलाभे तैलमिष्यते ॥ संमार्गप्रियः --गणेशं पूजयेदादों स्वस्तिपुण्याहवाचनम् । मातृणां पूजनं कार्ये नान्दीश्राद्धमतः कान् । उपयमनकुशाः सप्त पक्ष वाथ प्रयोऽपि वा ॥ सादस्यं त्विजचैव जापकान्वश्येत्ततः ॥ दिग्रक्षणं ततः कार्ये पचगव्यं यथाविधि । भूमिं संपूज्य विधिवत्तत्र संस्कारपक्षकम् ॥ स्थण्डिले म् ॥ आचार्य वरयित्वाथ ब्रह्माणं गाणपत्यकम् । रणं प्राणप्रतिष्ठा स्थापनार्थेनम् ॥ ग्रहादी स्थापयित्वाथ स्थापयेद्रुद्रकुम्भकम् । अन्वाधानं ततः कृत्वा कारयेत्कुशकण्डिकाम् ॥ लिङ्गोनममन प्रतिष्ठाप्य ध्यायेतं मुखपूर्वकम् । मूर्त्यग्न्युत्ताद्वराहुतिपुरःसरम् ॥ पूजा स्विष्टं नवाहुत्यो बलिं पूर्णाहुतिं तथा । सवाशादिविमोकान्तं होमशेषं समापयेत् ॥ श्रेयःसंपादनं वादभिषेकोव यथाविध्युक्तसङ्ख्यया । प्रहहोमं ततः कुर्या सजनम्। विप्राशिषः प्रगृह्णीयात्तान्मिष्टान्नेन भोजयेत् ॥
For Private and Personal Use Only
(नवर्तकपापप्रयोजकं वैधं कर्म शान्तिकम् । स्वामुमिकानिष्टनिवर्तकमपि । अभिचारप्रत्यकस्य ॥ ( पुष्टये हितं पौष्टिकं) पौष्टिकलक्षणम्क्ता-आदी विनायकं पूज्य ग्रहांश्चैव विशेषतः । कृत्वा ततः कर्म समारभेत् ॥ स्थण्डिलाभ्युक्षणम् ॥ कांस्यस्य तेनाभिं प्रणयेद्बुधः । तस्याभावे शरावेण संस्थं उदयसंस्थं वा कार्यम् ॥ पांस्वपसारणविधारणप्रकारः ॥ संग्रहे- अग्रमध्याच्च यन्मध्यं
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
EXCEED 999) OCHOR DOODXCEREMORRODE
इति शुक्लयजुर्वेदीयग्रहशान्तिप्रयोगः सम्पूर्णः॥
PAGE
समास IRCELORDC RECENCE
स्य29202
KARN
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandie 是:喝喝喝喝喝喝喝喝喝喝喝喝喝喝喝喝喝堡 प्रताकारे संस्कृतमा प्रगट थनार प्रथोनी यादि. આગામી પ્રતાકારે ભાષાંતર પ્રગટ થરો તેની યાદિ. 可可 (2,9页 HTT) 嗡嗡嗡嗡 4-43WL3 All (stial i-1) વિક્રમચરિત્ર Gugglulull (arrid pulelin) शान्ति थचरित्र (गद्य) US - - 步 喝喝喝喝喝喝喝喝喝鏡鏡鏡鏡鏡鏡鏡鏡鏡条 For Private and Personal Use Only