________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagersuri Gyanmandit
F
॥ २३॥
OLORDARBALAILABARBARURESORLD
है जुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायी अमुकशर्मा यजमानोहं अमुकमवरान्वितअमुकगोत्र शुक्लयजुर्वेदाम्नायवाजिमाध्यान्दिनीय ।
शाखाध्यायिनंअमुकशर्माणंब्राह्मणंअस्मिन्ग्रहशान्त्याख्येकर्मणिआचार्यत्वेनत्वामहंणेइत्युक्त्वा पूगीफलं दद्यात् ॥ यजमानेन दत्तं पूगीx फलं गृहीत्वा वदेव-ॐवृतोस्मि ॥ ॐवतेनदीक्षामाप्नोतिदीक्षाप्नोतिदक्षिणाम् ॥ दक्षिणाश्श्रद्धामामोतिश्श्रद्धयासत्यमांप्प्य ते ॥१॥ व्रताय एतत्ते पायं पादावनेजनं पादप्रक्षालनं एषतेऽर्घः ॥ गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्ते रक्तसूत्ररूपकङ्कणबन्ध नम्-ॐयदानन्दाक्षायणाहिरण्य शतानीकायसुमनस्यमांना ॥ तन्मऽआबध्नामिशतशारदायायुष्ष्माचरदष्ट्रियथासम् ॥१॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्त्रासनोपवीतादिवरणसामग्रीदत्वावदेव-आचार्यस्तुयथास्वर्गेशक्रादीनांबृहस्पतिः । तथात्वंग्रहय। ज्ञस्मिन् आचार्यो भव सुव्रत ॥ यावत्कर्म समाप्येत तावत्वं आचार्यो भव ।। आचार्योवदेव-भवामि-ॐबृहस्पतेऽअतियदर्योऽअहीं। मद्विभातिकमजनेषु ॥ यहीदयच्छवसऽऋतप्पजाततदस्म्मासुद्रविणन्धेहिचित्रम् ॥६॥ब्रह्मवरणम्-यजमानः पूगीफलं गृही त्वावदेव-अमुकमवरान्वित अमुकगोत्रः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायी अमुकशर्मा यजमानोहं अमुकप्रवरान्वित अ-18 मुकगोत्रं शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशाखाध्यायिनं अमुकशर्माणं ब्राह्मणं अस्मिन्ग्रहशान्त्याख्येकर्मणि ब्रह्मत्वेनत्वामहंणे इत्यु क्त्वापूगीफलंदद्यात् ।। पूगीफलंगृहीत्वावदेत्-ॐ वृतोस्मि ॥ ॐ व्रतेनं०॥व्रताय एतत्ते पाचं पादावनेजनं पादप्रक्षालनं एषतेः ॥ गन्धाक्षतपुष्पमालादिभिः संपूज्य हस्तेकङ्कणबन्धनम्-ॐयदाबध्नन्दाक्षायणा०॥ यथाशक्तिसुवर्णहस्तमुद्रालङ्कारवस्त्रोपवस्वासनोपवी तादिवरणसामग्रीदत्वावदेत्-यथाचतुर्मुखोब्रह्मासर्वलोकपितामहः । तथात्वंममयज्ञेस्मिन्ब्रह्माभवद्विजोत्तम ॥ यावत्कर्मसमाप्येत तावत्त्वं ब्रह्माभव ॥ भवामि ब्रह्मजज्ञानम्प्रथमम्पुरस्ताविसीमत?सुरुचौबेनऽभाव ॥ सत्रुध्न्याऽउपमाऽअस्यधिष्ठा?सतश्योनिमसतश्चचिव ॥ ॥ गाणपत्यवरणम्-यजमानः पूगीफलं गृहीत्वावदेव-अमुकमवरान्वित अमुकगोत्रः शुक्लयजुर्वेदाम्नायवाजिमाध्यन्दिनीयशा
००००००
For Private and Personal Use Only