________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ आंचार्यादिऋत्विग्वरणम् ॥ एकस्मिन्ताम्रपात्रेशरावेवाआपःक्षीरंकुशाग्राणिदधिचन्दनअक्षता दुर्वासर्षपाश्चेत्यष्टद्रव्याणिनिक्षिप्यआचारात्पूगीफलंचनिक्षिप्यपा बान्तरेण पिधाय रक्तसूत्रेण संवेष्टय साचार्यविभाः पुण्याहमिति त्रिर्वदन्तः सपत्नीकयजमानहस्ते दधुः सपत्नीको यजमानः स्वासनादुत्थाय ब्राह्मणान्मार्थयेत्-पावनाः सर्ववर्णानां ब्रामणा ब्रह्मरूपिणः। अनुगृह्णन्तु मामद्य ग्रहशान्त्याख्यकर्मणि ॥ स्वस्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः। श्रोत्रियाः सत्यवाचश्च देवध्यानरताः सदा ॥ यद्वाक्यामृतसंसिक्ता वृद्धियान्ति नरद्रुमाः । अङ्गीकुर्वन्तु मत्कर्मकल्पद्रुमसमाशिषः । यथोक्त्रनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः । यत्कृपालोकनात्सर्वाऋद्धयो.वृद्धिमाप्नुयुः ॥ आयुरारोग्यपुत्रादि सुखश्री माप्तये मम । आपद्विघ्नविनाशाय शत्रुबुद्धिक्षयाय च ॥ आदित्याद्याग्रहाः सर्वे राहु केतुपुरःसराः । ग्रहदेवाधिदेवैश्च नक्षत्राणां च देव तैः ॥ इन्द्रादिभिश्चदिक्पालैब्रह्मविष्णुमहेश्वरैः। वास्तुदुर्गागणेशैश्च क्षेत्रपालेन संयुतैः ॥ भौमान्तरिक्षदेवैश्व कुलदेव्या च मातृभिः । चतुर्भिश्चैव वेदैश्च रुद्रेण सहितस्तथा ।। स्वागतं वो द्विजश्रेष्ठा मदनुग्रहकारकाः। अयमर्घ इदं पाचं भवद्भिः प्रतिगृह्यताम् ।। चरणक्षाल नाद्देवास्तुष्यन्ति शुद्धमानसाः । तजलेन च संसिक्ताः पूर्णाः कामा भवन्तु मे ॥ इमं बोयं प्रयच्छामि गृह्णन्तु मीतमानसाः। पावयन्तु च मां नित्यं पूरयन्तु मनोरथान् ॥ अन्यः कश्चिद्ब्राह्मणः वदति-अ??र्धः यजमानो वदेत्-प्रतिगृह्यन्ताम् ॥ इत्युक्त्वा ब्राह्मणहस्ते तद ग्रेवाअर्घस्थापयेत् ।। ब्राह्मणावदेयुः-प्रतिगृह्णीमः ॥ यजमानः हस्ते पूगीफलं गृहीत्वा वदेव-अमुकप्रवरान्वित अमुकगोत्रः शुक्लय
चन ब्रह्मणोवरणपूर्वकं आचार्यादीनां वरणमाचरन्तितदयुक्तम् ॥ वसिष्ठः-यजमानःशुचिःस्नातःश्रद्धायुक्तोजितेन्द्रियः ॥ पादशौचार्धवस्त्राद्यैराचायाँदीन्समर्चयेत् ॥ इत्युक्तत्वात्आचार्यपूर्वकमेवब्रह्मादिऋत्विजांवरणम् ॥ पादशौचावस्नायरित्युक्तत्वात्पादार्घकरणमप्यावश्यकम् ॥ मापःक्षीरंकुशाप्राणिदधिचन्दनमक्षताः । दूर्वासिद्धार्थकाश्चेति अष्टाको झर्वउच्यते ॥ अथवा-दधि दुग्धं यवा दूर्वा गन्धाः सिद्धार्यसंयुताः । जलपुष्पसमायुक्ताः पादाक़ छोभिरष्टभिः॥
For Private and Personal Use Only