________________
Shri Mahavir Jain Aradhana Kendra
नां० श्रा०
॥ २२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकसंस्कापंविषयानेकसंस्काराणांसहानुष्ठानंधत्रननिषिद्धं तदङ्गभूत वृद्धिश्राद्धविषये - गणशः क्रियमाणानामेकस्याम्म । तृपूजनम् वृद्धि श्राद्धंचतन्त्रस्याद्धमस्तुस्यात्पृथक्पृथक् ॥ परकीयकन्योद्वा हे आत्मीकृत्य सुवर्णेन परकीयांतु कन्यकाम् । धर्मेण विधिनादातुः समगोत्रोऽपियुज्यते । अनाथांकन्यकांदत्वास दृशेवाऽधिकेवरे। द्विगुणंफल मामातिकन्यादाने यदीरितम् ॥ इतिवचनाद्वा केनापि हेतुनाकन्यां दातुमशक्नुवतादानाधिकारिणा त्वं कन्यादानं कुर्वितिप्रार्थनाद्व । यः परकीयांकन्यां दातुमिच्छति सोऽपि संस्कार्य कन्यायाः पित्रादीनुद्दिश्यतस्य जीवत्पितृ कत्वेतदीयमात्राद्युद्देश्य यथा संभवंवृद्धिश्राद्धकुर्यात् ॥ रुद्रकल्पद्रुमे दत्तकपुत्रस्तु यदिलब्ध बीजिरिक्थस्त दो भौपितरोपितामहप्रपितामहौचोद्दिश्य कुर्यादेवं मातृ पार्वणमातामद पार्वणेच बोध्यंबीजिरिक्थग्रहणेऽधिका र्यन्तरसंभवात् गोत्ररिक्थे जनयितुर्नभ जेद्दत्रिमः सुतः ॥ इतिशास्त्रा दलब्धत द्विक्थस्तद्दाप्रतिगृहीतृकुल संबद्ध पित्रा युद्देश्यकमेव कुर्यात् ॥ मातृजीवने सपत्नमातृमरणे न मातृपार्वणं एवं मातामह्याजीवने मातामही सपम्याम रणेऽपिनमातामहादेः सपत्नीकत्वम् ॥ विवाहादिमङ्गलकर्माङ्गवृद्धिश्रार्द्धकुशस्थाने वृर्वाः ॥ नान्दीश्राद्धपूर्वकं कूष्माण्डहोमादिनाशुद्धि सम्पादनोत्तरं रजोदोषसूतक प्राप्तौनिर्णयःकूष्मांडहोमादिनाशुद्धिपूर्वकंपून कमृतकयोर्मध्यमरः विवाहादौ विप्राणांपूर्वसंकल्पितान्नभोज नेदोषोन || पाकपरिवेषणादिकमपि न किभिः कार्यहो मादिविधिनाशुद्धि संपादनादिति कौस्तुभ स्थितं नैतयुकं लोकविद्विष्टत्वात् अतः परगोत्रैरेवान्नदानंयुक्तभाति ॥ नान्दीश्राद्धोत्तरंतकमृतकयोः प्राप्तौ पूर्व मन्नसंकल्पाभावेपिविवाहोत्तरकालसं कल्पितान्न भोजनंविप्रैः कार्यम् ॥ अत्रापिपरैरनं प्रदातव्यं भोकव्यंच द्विजोत्तमैः ॥ इति सर्वसंमतम् ॥ परं रसगोत्रैरितिसिंधुमयूखादीव्याख्यानात् ॥ पूर्वसंकल्पितान्नस्थापि भोजनसमयेसून कप्राप्त भोन्कृभिर्भुक्तशेषंत्यक्त्वा परगृहोदकैराचान्ततादिविधे यम् ॥ पाकशेषः सूतकिमिभोक्तव्यः ॥ भुंजानेषुच्चविप्रेषुत्वन्तरामृतसूतके ॥ अन्यगेोदकाचान्ताहतिस्मृतेः ॥ नान्दीश्राद्धोत्तरं भोजनादम्य कालेसून कप्रासीत किगृहेभोक्तव्यम् ॥ भुंजानेवुसू नका ती भोक्तृभिः पात्रस्थमप्यन्नं त्याज्यमितिवाचनिकएव विशेषः ॥ नाहवचनस्यातिभारइति न्यायात् ॥ ममतुभुञ्जानेष्वितिवाक्यमारब्धानारब्ध सर्व कर्मसु असंकल्पितानविषयमितिभाति ॥ इतिविवाहादौर जोदोषसूतकप्राप्तिनिर्णयः ॥ मजीविवाहादौ मंडपो द्वासनात्पूर्वदर्शादिनिर्णयः - मौजीविवाहयानन्दीश्राद्ध मारभ्य मंडपोद्वासनपर्यन्तंमध्ये दर्शदिनंयधानपतेत्तथा कार्यम् ॥ दर्शाम्यत्पित्रोः क्षयादिधाद्धदिनं यदिश । नादशाना द्वापततितात्रिपुरुषस पिंडैर्विवाहादिमंगलसमाप्त्युत्तरंश्राद्धं कार्यम् ॥ एवंचदर्शान्यश्राद्धस्यैवस्वरूप तोबिवाहमध्यनिषेधः नतु दर्शयच्छ्राद्धरहितस्यापिश्राद्ध तिथिमात्रस्य वृत्तविवाह परतस्तु कुर्याच्छ्राद्धमित्यायुक्तः पतेनसंक्रान्ति मन्वाद्यष्टकादिदिनानां श्राद्ध दिनत्वाद्दर्शवन्मध्ये पातोनिषिद्धद्दतिशंकानिरस्तातेनषण्णव विश्राद्ध कर्तृभिः सपिंडैर्मध्यपतितमन्वादेः प्रायश्चित्तादिनासंपत्तिः संपाद्या ॥
For Private and Personal Use Only
नि०
॥ २२ ॥