________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठा सिद्धयर्थं द्राक्षामलकयवमूलनिष्क्रयीभूतांदक्षिणां दातुमहमुत्सृजे || नान्दीश्राद्धं संपन्नम् ॥ सुसंपन्नम् || विसर्जनम् - ॐवाजेवाजे व तवाजिनो नो॒ धने॑षुमा अमृताऋतज्ञा ॥ अस्यमई पिबतमदयन्तृप्ताया॑तप॒थिभि॑दे॑व॒याने॑ ॥ ॥ अनुव्रजेत् ॐ आमावाजं स्प्स॒वोज॑गम्या॒देमेद्यावा॑पृथि॒वी धि॒श्वरू॑पे । आगन्त पि॒तरा॑मा॒तरा॒मा॒ सोमो॑ अम्रुतत्वेनंग म्यात् ॥ ॥हस्ते जलमादाय-मयाच रितेऽस्मिन्साङ्कल्पिकनान्दीश्राद्धेन्यूनातिरिक्तोयो विधिःसउपविष्ठब्राह्मणानांवचनाच्छ्री नान्दीमुख प्रसादाच्च सर्वः परिपूर्णोस्तु ।। अस्तुप रिपूर्णः ॥ इतिसाङ्कल्पिक विधिनानान्दीश्राद्धप्रयोगः ॥
12 व्याभ्युदयिकश्राद्धोत्तरंमंडपोडासनावधिनिषेधाना हगार्ग्यः - नान्दीश्राखेकृतेपञ्चाद्यावन्मातृ विसर्जनम् । दर्शश्राद्धं स यश्राद्धं स्नानंशीतोदकेनच्च ॥ अपसव्यं स्वधाकारंनित्यश्राद्धं तथैवच । ब्रह्म यज्ञं चाध्ययनंनदी सोमातिलंघनम् ॥ उपवासवतं चैव श्राद्ध भोजनमेवच । नैवकुर्युः सपिण्डाश्चमण्डपो द्वासनाषधि। अत्रसपिण्डयंत्र पुरुषपर्यन्तंज्ञेयम् ॥ अत्रनित्यश्राद्धनिषेधेन तत्कार्यविदित पितृयज्ञ निषेध सिद्धे स्वधाकारग्रहवत्साहितवैश्वदेवनिषे धार्थम् ॥ कर्मप्रदीप-कृते चाभ्युदयश्राद्धे मातृकोत्थापनंविना । नद्वितीयं नान्दीमुखं कुर्यात्पुत्रजन्मनि ॥ तथैवाभ्युदयंका र्यराज्ञः पट्टाभिषेचने । अन्य था कुरुते मोहादपमृत्युकरंपरम् ॥ शास्त्रार्थ प्रदीपे मण्डपोद्वासनात्पूर्व नान्दीश्राद्धे कृते पुनः। ये कुर्वन्तिनरामोहादपमृत्युंत्रजन्तिते ॥ अयं निषेधापत्रि पुरुष सपिण्डप चैतमेवेतिपुरुषार्थचिन्तामणौ ॥ ॥ अथनान्दीश्राद्धेविशिष्टनिर्णयः ॥
• रजोदोष जननाशौचादिसंभावना यांनान्दीश्राद्धस्थापकृष्यानुष्ठानेदिनावधिः – एकविंशत्यह यंशे विवाद्देदशवासराः । त्रिषट्यौलोपन यने नान्दीश्राद्धविधीयते ॥ दशदिनाद्यतिक्रमे पुनर्नान्दीश्राद्धमित्यर्थात्सिद्धम् ॥ नान्दीश्राद्धोत्तरंत कमृतकयोः प्राप्तौन विवाहादिप्रतिषेधः -- विवाह व्रत यज्ञेषु श्राद्धे होमे ऽर्श्वनेजपे । आरब्धेस्तनस्यादनारब्धेतुस्तकम् ॥ प्रारम्भोवरणंयशे संकल्पोवतसत्र योः । नान्दीमुखं विवाहादीश्राद्धे पाकपरि क्रिया । इदंसन्निहितमुहूर्तान्तराभावादिसं कटेएवज्ञेयम् ॥ संकटाभावेतुनान्दीश्राद्धे जाते ऽपिसूत कान्तेमुहूर्तान्त रेप व मङ्गलंसर्वोप्याशौचापवादो अनन्यगतित्वे आत चशेयः ॥ तेन ते संकल्पोत्तरमाशौचेऽपिविप्रद्वारैव पूजादि ॥ यज्ञ । दौमधुपर्कविधिनावरणोत्तर मापेऋत्विगन्तरालाभादिकेऽनन्य [गतौ संकटेप व मधुपर्कविधिनात्रतस्याशौचाभावः एवंजपहोमादावप्यूह्यम् ॥ श्राद्धेवाकपरिक्रिया पाकप्रोक्षणम् ॥ एतदप्यासित्वेमहासंघाटे प्रारंभात्प्रागपित कप्राशौकूष्मांड मंत्रै घृत दो मंकृत्वापयस्विनी गदित्वा पञ्चगव्यं प्राश्यशुद्धश्चू डोपन यनोहा प्रतिष्ठादिकमाचरेत् ॥ उपकल्पित बहुसं | भारस्य सन्निहित लग्नान्तराभावेन नाशाद्याप सावप्येवंशुद्धिः । इदंजननाशौच मात्रविषयमिति मार्तण्डादौ ।
For Private and Personal Use Only