________________
Shri Mahavir Jain Aradhana Kendra
कांसानी थाली एक ॐ कांसानी वाटकी बे
त्रांबानी मोटी तरभाणी १ त्राबानो मोटो वाटको एक त्रांबानी आचमनी मोटी एक घंटा १, आरती पीतलनी १ धूपकरवानुं पात्र १ दीप माटे त्रांबाना कोडिया वे रंगुली पुरवा नुंयंत्र पित्तनु
जनोइन जोडा दश | अक्षतपुञ्जअथवापूगीफल उपर सूर्यादि नुंआवाहन कर होयतो मूर्तिनीजरूर नथी पण जोनवेप्रहोनी मूर्तिओस्थापवी होय तो तेनी विगतसूर्यनी बानी, चंद्रनी रुपानी मंगलनी नांवानी बुधनी सोनानी
www.kobatirth.org
राहुनी लोढानी
केतुनी कांसानी अथवा शिसानी तथाब्रह्मानास्थापनमाटे सफेत मलमल वार बे | गणपति तथा मातृका स्थापन माटे लाल कापड वार एक
गुरुनी सोनानी, शुक्रनी रुपानी समग्र प्रहोमाटे एकजव तथा शनिनी लोढानी उपवस्त्रअर्पण कर होयतो मुकटा एक तथा रेशमी ककडो श्वेत एक अथवा धोतीयुं एक अने खेस एक जो अनुकूलताहोयतो प्रत्येक ग्रहमाटे जुदाजुदा रंगनांवखो रेशमीकटकानी विगत
सूर्य माटे लाल, चंद्रमाटे श्वेत मंगलमाटे लाल, बुधमाटेलीलुं गुरुमांटेपीलुं, शुक्रमाटेश्वेत शनिमाटे काळु, राहुमा लालु केतुमाटे वादळी स्थंडिल अथवा कुंडमाटे माटी होममाटे घी सेर पांच गायनुं दूध सेर०1, गायनुं - दहाँसेर०1, गायनुंष्टतनवटांक
|
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पसर्गव्यनी विगत लालगायनुमूत्र आठमासा श्वेतगायनुंछाण सोलमासा पीलीगायनुंदूधबारमासा काली गायनंदहिंबारमा ता कालीगायनुंष्टतआठमासा जो जूदाजूदारंगवाली गायो नांमूत्रादिमलवा असंभव यतो गमे ते गायनां लेवां
१ प्रहप्रतिमाधातवः - रविभौमौताम्रमयौराजतौसोमभार्गव । बुधजीवौस्वर्णमयौलोहोमन्दविधुन्तुदो ॥ केतुः कांस्योधवासीसः प्रतिमाधातवःस्मृताः ॥ याज्ञवल्क्यः - ताम्रिकात्स्फटिकाद्रक्तचन्द नात्स्वर्णकावुभौ । राजतादयसः ससात् कांस्यात्कार्याग्रहाः क्रमात् ॥ स्ववर्णैर्वा परे लेख्या गंधैर्मेडल के पुवा ॥ प्रहप्रतिमाकारः मात्स्ये- पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंस्थोपिद्विभुजःश्या त्सदारविः ॥ श्वेतःश्वेताम्बरधरोदशाश्वःश्वेतभूषणः । गदापाणिर्द्विबाहुश्चकर्तव्यो वरदःशशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्मुखो मेषगमो वरदःस्याद्वरासुतः ॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खगचर्मगदापाणिः सिंहस्थोवरदोचुधः ॥ देवदैत्य गुरूतद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौवरदो कार्यों साक्षसूत्रोकमण्डलू ॥ इंद्रनीलद्युतिः शली वरदो गृध्रवाहनः बाणचाणासनधरः कर्तव्योर्कसुतः सदा ॥ करालवदनः खङ्गचर्मशूली वरप्रदः । नीलसिंहासनस्थचराहुवात्रप्रशस्यते ॥ धूम्राद्विबाहवः सर्वेगदिता विकृताननाः । गृध्रासनगतानित्यंकेतवः स्युर्वरप्रदाः ॥ सर्वेकिरीटिनःकार्यांग्रहालोकहितावद्दाः । स्वादुलेनोच्छ्रिताः सर्वेशतमोत्तरावधि ॥ २ ग्रहवस्त्राणि यथावर्णैप्रदेयानि वासांसि कुसुमानिच। नवग्रहेभ्योदेयानि सुगंधसहितान्यपि ॥ ग्रवर्णाः वसिष्ठःभास्कराङ्गारकौर कौशुक्लौ शुक्र निशाकरौ । बुधजीवीसुवणां भौकृष्णौरा हुशनैश्वरौ ॥ केतवोधूम्रवर्णाश्चग्रहवर्णाः प्रकीर्तिताः ॥ ३ रुद्रकल्पद्रुमजपपरिच्छेदे - सुवर्णादिपात्रेपद्मपलाशादिपत्रे वा ताम्रायाः कृष्णायाः वा गोः पलमितस्याष्टमापपरिमितस्य वा गोमूत्रस्य गायत्र्याग्रहणम् ॥ गंधद्वारामितिमंत्रेणश्वेतायागोः अंगुष्ठार्धमितस्य षोडशमाषपरिमितस्य वा गोमयस्य प्रहणम् ॥ आप्यायस्वेतिताम्रायाः हेमवर्णाया वा गोः सप्तपलस्यद्वादशमाषमितस्य वा गोमयाष्टस्य गोमूत्रत्रिगुणस्य वा क्षीरस्यादानम् ॥ दधिक्राव्ण इति रक्तायाः कृष्णवर्णाया वा गोत्रिपलस्यदशमाषपारमितस्य