SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्र० सा० ॥ ४९ ॥ जंबीरएटले एकजातनुं लांबुलिम्बु १ जामफल २ बिजो १, केला सोनेरीवार दाडिम ३, मोसंवि ३, सफरचंद ३ www.kobatirth.org ऋतुप्रमाणे, बीजांफलो एकएक केलनास्थंभ ४, माटिना कोडियांबे पैचपावनी विगत पीपलनांपान५, उंबरानांपान५ पिंपरीपान ५ समिधेनीविगतआकडानीसमिध ८ खाखरानीसमिध १११ खेरनीसमिघ ८ बानपान १ वडनपान ६ अघाडानीसमिध ८ कुशनुं जल चारमासा चोखापाल एक, घहुंशेरथे अडदशेर एक, सफेत कूष्माण्ड १ लीलीद्राक्षसेर शेरडी करुढो १ | लीलीसोपारी एक नारंगी (संतरा) ३ गोमयात्पञ्चगुणस्यगोमूत्राद्दिगुणस्यवादध्नोग्रहणम् ॥ तेजोसीतिमन्त्रेण कपिलाया वा गोरेकपलस्याष्टमासमितस्य वा गोमयचतुर्गुणस्य वाज्यस्यग्रहणम् ॥ देवस्यत्वेत्यादिकेनपूष्णोहस्ताभ्यांगृहामीत्यन्तेन मन्त्रेणपल मितस्य चतुमषमितस्य वाकुशोदकस्यग्रहणम् । गोमूत्रादिकापिलंवाग्राह्यं अलाभे गन्यमात्रम् ॥ १ पञ्चपश्वाः ब्राह्मे अश्वत्थोदुम्बरप्रक्षचूतन्यग्रोधपश्वाः । पञ्चभङ्गा इति प्रोक्ताः ॐ सर्वकर्मसु शोभनाः ॥ २ ग्रहसमिधः - अर्कः पालाशखदिरअपामागथपिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्वसमिधः क्रमात् ॥ अलाभेतुप्रकर्तव्या सर्वे पालाशजाः शुभाः ॥ यस्ययस्यग्रहस्ययायासमित् सासातस्य तस्याधिदेवता प्रत्यधिदेवतानां चेतिकैश्चिदुक्तमस्ति तथा पिकल्पद्रुमकारैस्तुअधिदेवता प्रत्यधिदेवता पञ्चले कपालदेवता वास्तु क्षेत्रपालदिक्शलदेवतानां पालाशसमिद्भिरेव होम उक्तः तथैवानुसृतमस्माभिः ॥ अत्र समित्संख्या अष्टाष्ठपक्षाश्रयेण यत्रान्यत्पक्षाश्रयेण होमः तत्र समित्संख्याधिकाज्ञेया ॥ समिद्धोमसंख्या - महान् प्रत्येकं प्रतिद्रव्यंअष्टोत्तरशतमष्टाविंशत्यष्टौवा आहुतीनांसंख्या । यदाग्रहाणामष्टोत्तरशतैतदाअन्येभ्यो ऽष्टाविंशतिः । यदाग्रहाणामष्टाविंशतिस्तदाऽन्येभ्योऽष्टौ । यदाग्रहाणामष्टौ तदाऽन्येभ्यवतस्रः इतिसंप्रदायः ॥ वसिष्ठः- यदिप्रहाणामष्टौ स्यादधिप्रत्यधिकेषुच। चतुश्चतु र्हेनेदरम्यादीनां द्विद्विसंख्यया ॥ समिधांलक्षणम् यज्ञपार्श्वे समित्पविश्र्वेदचत्रयः प्रादेशसंमिताः ॥ छन्दोगपरिशिष्टेकात्यायनः नानुष्ठाधिकाकार्यास मित्स्थूलतराक्कचित्। न वियुक्त त्वचाचैवनसकीटानपाटिता || प्रादेशान्नाधिका नोना न तथा वे द्विशास्त्रिका । न सवर्णासमित्कार्याहोम कमै सुजानता ॥ स्मृत्यर्थसारे - सत्वचः समिधः कार्याऋजुश्लक्ष्णाः समास्तथा । शस्ता दशाङ्गुलास्तास्तु द्वादशाङ्गुलिकास्तु वा। आद्रीः पक्काः समच्छेदास्तर्जन्यङ्गुलिवर्तुलाः । अपाटिताचा द्विशाखाः कृमिदोषविवर्जिताः । ईदृशा होमयेर प्राज्ञः प्राप्नोतिविपुलां श्रियम् ॥ प्रागप्राः समिधोग्राह्या अस्सर्वानेव स्फाटिताः । काम्येषु वश्यकर्मादौ विपरीताजिघांसतः ॥ विशणविफलाहस्वा वक्रा बहुशिखाः कृशाः । दीर्घाः स्थूलाघुणैर्जुष्टाः कर्मसिद्धिविनाशकाः ॥ प्रादेशमात्राः समिध अशाखा अपलाशिनी । होतव्यामधुसर्पिभ्यदनाक्षीरेण संयुताः ॥ शङ्खः समित्पुष्पकुशादीनिब्राह्मणः स्वयमाहरेत् ॥ शूद्रानीतैः क्रयक्रीतेः कर्म कुर्वन् व्रजत्यधः ॥ संस्काररत्नमालायाम् यज्ञाद्यर्थे शृहादिभिराहतानां दर्भसमिदादीनां पवमानानुवाकेन प्रोक्षणाच्छुद्धिः ॥ तोरणमाटे आंबानांपान नागरवेलनां पान २५ पिपलानी समिध ८ उंबरानी समिध ८ शमीनी समिध ८ दूर्वाना जुडा २ दर्शनो मोटो जुडो १ छुट पुष्पटोपली एकनीचे मुजब गुलाब, मोगरो, जावेल, कमल, बकुल, सेवति, कणेर, चंपक विगेरे For Private and Personal Use Only नवग्रहो माटे पुष्पोनी विगत सूर्यमाटे जासुंद चन्द्रमाटे श्वेतकमल भौमार्थे रक्तकणेर बुधमाटे चंपक | गुरुमाटे शतपत्रिका Acharya Shri Kailassagarsuri Gyanmandir यादि । P ॥ ४९ ॥ ]
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy