________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुकमाटे जाई
बत्तीमाटेकापुस,कांडिनुबाकस पंचपात्र ५, तरभाणी ५ | वरुणीना ब्राह्मणो माटे सवा- पाटलापर बिछावा गालिचा बुधमाटे क्षीर * शनिमाटे मल्लिका दडियापुडो, पत्रावली पंदर अर्धपात्र ५, आचमनी ५ | रमा दूध. मध्याह्न फलाहार कंबल अथवा दर्भासनो, गरुमाटे दथ्योदन राहुमाटे कुन्द वरुणीना विप्रो पांच अथवा टुवाल ५, आसन ५ | तथा कर्मसमाप्तिये भोजन
प्रहपरत्वेनैवेद्योनी विगतकेतुमाटे चित्रित पुष्प
बक, सुव, प्रणीता, प्रोक्षगी अथवा सीधा, वांसनीभूगळी सात श्रद्धा प्रमाणे ते
शुक्रमाटे घृतोदन तुलसीपत्र पैसा ना प्रत्येकमाटे, वरुणसाहित्य- छाणां १२ तथा, होम मारे | ग्रह मातका तथा ब्रह्मानास्था- सूर्यमाटे गुडोदन | शनिमाटे तिलमाषमिश्रित बिल्वपत्र पैसा १ नां धोतीयां ५,खेस ५ खेरना, डबल फोडेला पन माटे लाकडाना बाजठ ३ चन्द्रमाटे धृतपायस | राहुमाटे गुडोदन पुष्पना हार १० | गौमुखी ५, मालारुद्राक्षनी ५ सरपण मण बे यजमानादिने बेसवा पाटला५ मङ्गलमाटे कंसार | केतुमाटे खीचडी । उक्लक्षणं कात्यायनः-बाहुमायः सुचः पाणिमात्रपुष्करास्त्यग्विलाहसमुखप्रसेका मूलदण्डा भवन्ति ॥ त्रिःप्रादेशो बाहुः । प्रस्तांगुलिः पाणिरामणिबंधनाद्धस्त उच्यते । तन्मात्र पुष्करं भवतीत्यर्थः । कारिकायांतु-पत्रिंशानुलदीर्घासुकारयेत्खादिरादिभिः। कर्दमे गोपदाकारा पुष्करं तद्वदेवहि । पुष्करा षडंशं तु खातं व्यंगुलविस्तृतम्। अंगुष्ठैकं स्थूलतरे दंतेतस्यच कंकणम्। २ सुवमाह कात्यायनः-खादिरसुवः ॥ अरनिमात्र बोङ्गुष्ठपर्ववृत्तपुष्करः॥ यज्ञपार्श्व-अङ्गुष्ठपर्वपत्तश्चारस्निमात्रः सुवो भवेत् ॥ पुष्कराभवेत्खात पिण्डका सुवस्तथा । पिण्डका? मुष्टयी-N मित्यर्थः । ३ प्रणीतालक्षणं रेणु:-द्विषडंगुलदीर्घध तदद्धन तु विस्तृतः । चतुरंगुलखातस्तु मूलदण्डो विकतः ॥ प्रस्थमात्रोदकमाही प्रणीता चमसो भवेत् ॥ चमसलक्षण यशपाचे-चमसाना तु वक्ष्यामि दण्डाःस्युश्चतुरङ्गुलाः । व्यगुलं तु भवेरखातं विस्तारे चतुरङ्गुलम् ॥ विंशत्यद्गुलदीर्घत्वमिति यज्ञविदो विदुः ॥ ४ प्रोक्षणीपात्रलक्षणम् ॥ रेणु:-वैकङ्कत पाणिमात्र प्रोक्षणीपात्रमुच्यते । हंसवकप्रेसकं च त्वग्विलं चतुरङ्गलम् ॥ प्रहनैवेद्यानिशान्तिसारे-गुडौद रवेदद्यात्सोमायघृतपायसम् । बजारकायसंयावंबुधायक्षीरपाष्टिकम् ॥ दथ्योदनंतु जीवाय
शुक्रायचघृतोदनम् । शनैश्चरायकृसरमाजमांसंचराहवे चित्रौदनंतुकेतुभ्यः ग्रहनैवेद्य मीरितम् ॥ प्रहवेदीमाहमत्स्यपुराणे-गतस्योत्तरपूर्वेणवितस्तिद्वयविस्तृताम् । वप्रद्वययुतविदि वितस्त्युdच्छायसंयुताम् ॥ स्थापनायचदेवानाचतुरखामुदलवाम् ॥ गर्तस्यकुण्डस्येत्यर्थः ।। उत्तरपूर्वेणईशानभागेल्यर्थः ॥ वप्रयनाममेखलायंतत्रद्वधनुलोच्छ्रायः प्रथमवप्रःव्यगुलोच्छ्रायोद्विती
यवप्रः विस्तारस्तुद्वयोरप्यनुलपरिमितः ॥ अत्रप्रकारान्तरंवसिष्ठः-कुन्डस्यददिग्भागेद्विहस्तपीठमाचरेत् । किश्चिन्मध्योन्नत कुर्यादुच्छ्राये द्वादशाङ्गुलम् ॥ त्रिंशानुलंप्रकर्तव्यह्यन्तरंकुण्डपाठयोः । वस्त्रेणाच्छाद्यतत्पीठतत्त्रमाणेनधीमता ॥ तत्रचाष्टदलं पद्म कुर्याच्यैः सिताक्षतैः ।।
For Private and Personal Use Only