________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यकर्त
Mot
॥५०॥
प्रशाw ॥ ग्रन्थकर्तृप्रशस्तिः ॥ क्षेत्रं हि मारतेऽस्मिन्महत्सुपुण्यं चकास्ति सिद्धपुरम् । कपिलाश्रमविख्यातं यत्र प्राची सरस्वती वहति ॥१॥ मुक्ता च देवहूतिर्यस्मिन्स्नानं सुवर्णदानं च । श्राद्धं मातृगयाख्यं भवत्यगणितं कृतं सर्वम् ॥२॥ यस्मिन्नुत्तरखंडान्मंत्रशो मूलराजभूपतिना। आहूता हि सहस्राधिकषोडशवाडवाः सुविख्याताः॥३॥ तेष्वेकविंशतिभ्यो विप्रेभ्योऽदायि सिद्धपुरंह्येतत् । सर्वोपस्करयुक्तं तथैकविंशतिपदानि दत्तानि ॥४॥ दत्तं प्रथमं पदकं द्विवेदिने भार्गवाय पुत्राय । द्वैतीयीक दत्तं द्विवेदिने मार्गवाय पित्रे च ॥५॥ दत्तं पदं तृतीय कौशिकगोत्राय पंडितायाथ। दत्तं पदं चतुर्थ त्रिवेदिने दालभाय गोत्राय ॥६॥ पंचमपदकं दत्तं द्विवेदिने गौतमाय गोत्राय । दत्तं षष्ठं पदकं वत्ससगोत्राय ठक्कुरायाथ ॥७॥ सप्तमपदकं दत्तं द्विवेदिपाराशराय मंत्रहशे। अष्टमपदकं दत्तं चोपाध्यायाय कश्यपायाथ ॥८॥ दत्तं नवमं पदकं भारद्वाजद्विवेदिने सुमहत् । दशमं पदकं दत्तं शाण्डिल्याय द्विवेदिने चाथ ॥९॥ एकादशं च पदकं शौनकगोत्राय पंडितायाथ । दत्तं द्वादशपदकं त्रिवेदिने वै वसिष्ठगोत्राय ॥१०॥ मुख्य प्रयोदशपदं मौनसगोत्राय ठक्कुरायाथ । तद्वच्चतुर्दशपदं याज्ञिकविप्राय गर्गगोत्राय ॥११॥ पंचदशं वै पदकं द्विवेदिने कुच्छसाय गोत्राय । उद्दालकाय दत्तं षोडशपदक द्विवेदिने चाथ ॥१२॥ कृष्णात्रिणे हि दत्त द्विवेदिने तत्र सप्तदशंपदकम् । अष्टादशं पदं| tal वै कौण्डिन्याय द्विवेदिने वत्तम् ॥ १३॥ एकोनविंशतितम पंडितमांडव्यगोत्रिणे तैस्म । विंशतितमं पदं यद्योपाध्यायोपमन्यवे दत्तम् ॥१४॥ राज्ञा प्रसन्नमनसा विप्रवराय द्विवेदिने चाथ । श्वेतात्रिणे हि तस्मै तथैकविंशतितमं पदं दत्तं ॥१५॥ तेषां मुख्यतमे श्रीठक्कुरसंक्षे त्रयोदशेपदके । शुक्ले यजुषि श्रेष्ठे माध्यदिन्यां वाजसनेय्यां च ॥ १६ ॥ धारांबा कुलदेवी यस्य गणेशो महोदराख्यश्च । वीरेश्वरश्च यक्षो महाकालभैरवः शर्म विष्णुः ॥१७॥ ताहयौनसगोत्रे मौनसवैतानहव्यसावेति । प्रवरत्रयसंयुक्त गणको गोविंदरामशर्माऽभूत् ॥ १८॥ गणितादित्रिस्कंध- ॥५०॥ ज्योतिःशास्त्रज्ञ एव यः प्रथितः। भाईशङ्करनामा तस्य सुतः शास्ववित्सुजनसेव्यः ॥१९॥ तत्तनय उमाशङ्कर आस्तिक्यप्रभृतिविप्रगुणयुक्तः। ज्ञानादियुतो ज्योतिषवेधकसद्धर्मशास्त्रनिष्णातः ॥२०॥ दुर्गाशङ्करशास्त्री तस्य सुतोऽहं स्वयं सुविख्यातः । श्रीब्रह्मचारिषदभत् यस्य गुरुर्देवचेतनानन्दः ॥२१॥ श्रीवालुकेशसंस्कृतपाठगृहाध्यापकप्रधानेन । सिद्धपुरे संवसता ग्रन्थः संयोजतो मया चायम् ॥ २२ ॥ ग्रहशान्त्याख्यो भूयादुपयुक्तः कर्मकाण्डिविप्रेभ्यः । इत्येवमर्थयेऽहं दुर्गाशङ्करसुधीविभुं नित्यम् ॥ २३ ॥
I
For Private and Personal Use Only