________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ ग्रहशान्त्युपयोगिपरिभाषा `/ न्तये हितं शान्तिकं ) शान्तिकलक्षणम् - अस्पष्टपाप निदान कैहिकमाङ क्षयादिहरदानादावतिप्रसङ्गं वारयितुं निदानकान्तम् । आमुष्मिक... निवारके तं वारयितुमैहिकेति । प्रायश्चित्तं वारयितुं मात्रपदम् । प्रार्या भिचारादौ वारयितुं पापाप्रयोजकम् । तयोः फलतो हिंसात्वेन तदनुशने प्रायश्वित्तोकेष पापप्रयोजकत्वात् । अनिष्ट निवर्तकत्वं च शान्ति अस्पष्टपापनिदानपापनाशरूपसामग्री विघटकत्वेन पुष्टिफलकं वैधं कर्म पौष्टिकम् ॥ शान्त्यादौ ग्रहमखस्यावश्यकता याज्ञवल्क कर्मणां फलमाप्नोति श्रियं प्राप्नोत्यनुत्तमाम् ॥ मात्स्ये विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु। नववेश्मप्रवेशे च नारीणां प्रथमार्तवे ॥ नवग्रहम् स्मार्तवैद्यनाथः- उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम्। तिरथावोक्षणं प्रोक्तं नीचेनाभ्युक्षणं स्मृतम् ॥ अभिप्रणयनम् - शुभं पात्रे नवेनाभिमुखेन तम् ॥ परिसमूहनम् - पांसूनामपसारणं तत्र कारिकाकार:- एकेन दर्भेण वारत्रयम् ॥ अन्येतु त्रिनिदर्वारत्रयम् ॥ तच योग्यैर्दर्भादिभिर्यावत्पांस्वपसारणं भवति तावत्कार्यमिति केचित् ॥ वरलक्षणम् ॥ रेणुः - वरोऽभिलषितं द्रव्यं सारभूतं तदुच्यते ॥ मूलमध्याच मध्यतः । स्रुवं धारयते विद्वान् होमकार्येषु सर्वदा ॥ चरुलक्षणम् ॥ कात्यायनः- स्वशाखोफेन मुस्विनो हादग्धः कि ( गलितमंडः ) भवेत् ॥ हविर्लक्षणम् ॥ कात्यायन:- त्रीहीन्यवान्वा हविषि प्रतीयाद्यज्ञकर्मसु ॥ आज्यलक्षणम् ॥ कात्यायनः शुभः । न चातिशिथिलः पाच्यो न च वीरसो पयोसीति मन्त्रलिङ्गात् । तदभावे प्रतिनिधिमाह मण्डनः गव्याज्याभावतश्छागीमहिन्यादेर्धृतं क्रमात् । तदभावे गवादीनां क्रमारक्षीरं विधीयते घृतमाज्ये लिङ्गादिति । तच गव्यमेव । महीनां कुशानां उपयमनकुशानां च लक्षणम् ॥ ग्रहयज्ञकल्पवल्ल्याम् सुवसंमार्जनार्थाय पञ्च वाथ त्रयोऽपि वा । प्रादेशमात्रान् गृहीयात्संमार्ग कुशसं. तदभावे दधि ग्राह्यमलाभे तैलमिष्यते ॥ संमार्गप्रियः --गणेशं पूजयेदादों स्वस्तिपुण्याहवाचनम् । मातृणां पूजनं कार्ये नान्दीश्राद्धमतः कान् । उपयमनकुशाः सप्त पक्ष वाथ प्रयोऽपि वा ॥ सादस्यं त्विजचैव जापकान्वश्येत्ततः ॥ दिग्रक्षणं ततः कार्ये पचगव्यं यथाविधि । भूमिं संपूज्य विधिवत्तत्र संस्कारपक्षकम् ॥ स्थण्डिले म् ॥ आचार्य वरयित्वाथ ब्रह्माणं गाणपत्यकम् । रणं प्राणप्रतिष्ठा स्थापनार्थेनम् ॥ ग्रहादी स्थापयित्वाथ स्थापयेद्रुद्रकुम्भकम् । अन्वाधानं ततः कृत्वा कारयेत्कुशकण्डिकाम् ॥ लिङ्गोनममन प्रतिष्ठाप्य ध्यायेतं मुखपूर्वकम् । मूर्त्यग्न्युत्ताद्वराहुतिपुरःसरम् ॥ पूजा स्विष्टं नवाहुत्यो बलिं पूर्णाहुतिं तथा । सवाशादिविमोकान्तं होमशेषं समापयेत् ॥ श्रेयःसंपादनं वादभिषेकोव यथाविध्युक्तसङ्ख्यया । प्रहहोमं ततः कुर्या सजनम्। विप्राशिषः प्रगृह्णीयात्तान्मिष्टान्नेन भोजयेत् ॥
For Private and Personal Use Only
(नवर्तकपापप्रयोजकं वैधं कर्म शान्तिकम् । स्वामुमिकानिष्टनिवर्तकमपि । अभिचारप्रत्यकस्य ॥ ( पुष्टये हितं पौष्टिकं) पौष्टिकलक्षणम्क्ता-आदी विनायकं पूज्य ग्रहांश्चैव विशेषतः । कृत्वा ततः कर्म समारभेत् ॥ स्थण्डिलाभ्युक्षणम् ॥ कांस्यस्य तेनाभिं प्रणयेद्बुधः । तस्याभावे शरावेण संस्थं उदयसंस्थं वा कार्यम् ॥ पांस्वपसारणविधारणप्रकारः ॥ संग्रहे- अग्रमध्याच्च यन्मध्यं