________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandit
सम्मृज्य प्रणीतोदकेनाभ्युक्ष्य पुनः पूर्ववत्प्रतप्य दक्षिणतो निदध्यात् सम्मार्गकुशानग्नौ प्रास्य आज्योद्वासनम्-अग्नेः सकाशादाज्यं गृहीत्वा । चरोः पूर्वेण नीत्वा अग्नेरुत्तरतः प्रोक्षण्याः पश्चिमे निधाय ॥ चस्मुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः निधाय आज्यमग्नेः पश्चादानीय स्थापयेत् ॥ चरु आज्यस्य पूर्वेण प्रदक्षिणमानीय आज्यस्योत्तरतः आसादयेत् पवित्राभ्यां आज्योत्पवनम् । अवेक्षणम् । अपद्रव्यनिरसनम् । ताभ्यामेवाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षण्याः प्रत्युत्पवनम् । पवित्रे प्रोक्षण्या निधाय ॥ दक्षिणहस्तेन उपयमनकुशानादाय सव्ये गृहीत्वा दक्षिणेन पाणिना घृताक्तास्तिस्रः समिधः तिष्ठन् अग्नौ प्रक्षिपेत् ।। दक्षिणचुलुकगृहीतेन सपवित्रेण प्रोक्षण्युदकेन । अग्नेः ईशानकोणादारभ्य ईशानपर्यन्तं प्रदक्षिणवत् पर्युक्षणं इतरथावृत्तिः पवित्रे प्रणीतासु निधाय ॥ अनेः प्रदीप्तिकरणम् । ततः स्थानोपविष्टः उपयमनकुशसहित सव्यहस्तं प्रसारिताङ्गुलिं हृदि निधाय कुशैः ब्रह्मणा अन्वौरब्धः दक्षिणजानु निपात्य समिद्धतमेऽनौ मनसा - प्रजापति ध्यायन प्रणवपूर्वकं तूष्णीं सुवेण पाश्चमूर्ध्वमृणु सन्ततमाज्येन अग्नरुत्तरप्रदेशे पूर्वाधारमाघारयति-मनसा अंग्रजापतये ( अत्र न स्वाहाकारः) यजमान:-इदं प्रजापतये न मम ॥ प्रोक्षण्यां संस्रवप्रक्षेपः ॥ अग्नेर्दक्षिणप्रदेशे उत्तराघारमाघारयेत्-ॐइन्द्राय , स्वाहा इदमिन्द्राय न मम ॥ इत्येतौ पूर्वोत्तरावाघारौ हुत्वा ॥ अग्नरुत्तरार्द्धपूर्वार्द्ध-ॐ अग्नये स्वाहा-इदमग्नये न मम ॥ अग्नेर्दक्षिणाईपूर्वार्दै. १ अथवा-सम्मार्जनान्यपास्यत्युत्तरतः ॥२ अधिरतानाम्पूर्वेण उद्वासितानापृष्ठतः ॥ ३ अन्वारन्धआधारावाज्यभागीमहाव्याहत्तयासर्वप्रायवित प्राजापत्य स्विष्टकृचैतन्नित्य
सर्वत्र । ४ अत्र न स्वाहाकारपठनमितिदकल्पद्रुमसम्मतं अन्येतु-ॐप्रजापतये स्वाहा-इतिमनसाध्यायन्-आहुतियेति सम्मन्वते तत्रमूल मृम्यम् ॥ अन्येतु-प्रजापतिदेवता पदमात्रमुतपशु-यस्मिन्मन्द्रादयो न विज्ञायन्ते न स्वरो नव्यञ्जनं केवलमेवौष्टचालनं श्वासो वा तदुपाशु ॥५मनसा संस्मरेत् स्वाहायुक्तं चैव प्रजापतिम् । नैऋतिं दिशमाश्रित्य ऐशानी पूर्ववखरेत् ॥
तन्द्राय पदं स्वाहायुक्तं चोपांशुकं भवेत् । स्वाहेत्याघारयेदेतावाधारावितिभाषितौ ॥ प्राच्यो वा जुहुयादेताजू सन्ततमेव च । जुहुयादमयेस्वाही सोमायेति तथा पराम् ॥ प्रथमेशानकोणाग्रे द्वितीयामेयकोणगा। सुसमिवेऽथवा बही होतब्या चोत्तराहुतिः ॥६ प्रधान स्वामीफलयोगात् । स च बहुकर्तृकहोमे यथाकालं प्रत्याहुतिल्यागस्य कर्तुमशक्यत्वात् सर्वे होमद्रव्यजातं देवताय मनसा ध्यात्वा इदं यथादेवतमस्तु न ममेत्येवंरूपो द्रव्यत्यागः कार्यः ।।
-
For Private and Personal Use Only