________________
Shri Mahavir Jain Aradhana Kendra
ग्रहो ०
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ सोमायस्वाहा - इदंसोमायनमम ॥ ततोयर्जमानः द्रव्यत्यागसङ्कल्पं कुर्यात् । यथा-हस्ते जलमादाय इदंसम्पादितं समिच्चरुतिलाज्यादि हवनीयद्रव्यं या या यक्ष्यमाणदेवता तस्यै तस्यै देवतायै मया परित्यक्तं न मम यथादैवतमस्तु ।। अग्निपूजनम् - ॐ अग्ने॒नय॑सु॒पथा॑ विधेम !! शान्तिकेवरदनामाश्रयेनमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । सप्तजिह्राख्यमुद्रां प्रदर्श्य प्रार्थना-अग्नेत्वमैश्वरं तेजः पावनं परमंहि तत् । तस्मात्वदीयहृत्पद्मे सूर्यादीन्तर्पयाम्यहम् । तत आचार्यादयः सावधानाः यजमानाभीष्टसिद्धिप्राप्त्यर्थं होमं कुर्युः ॥ अथ वराहुति:ॐग॒णाना॑न्त्वा • सिगर्भस्वाहा || पयोदधिमध्वाज्यप्लुताः समिधः तथा चरतिद्रव्यंचाभिघार्य होतारो विप्राः अर्कसमिदाज्यचरुतिलेति द्रव्यचतुष्टयं यथाविभागं गृहीत्वा - आकृष्णेनेत्यस्यहिरण्यस्तूप आङ्गिरसऋषिः त्रिष्टुप् छन्दः सूर्योदेवता सूर्यप्रीतये कपिलाना वर्कसमिच्चरुतिलाज्यहोमेविनियोगः १ आकृष्णेन॒रज॑सा॒वत॑मानोनिवे॒शय॑न्न॒मृत॒म्मत्यैश्च ॥ हिरण्यये॑न॒ सवि॒तार॑ये॒नादे॒वो वा॑ति॒भुव॑नानि॒पश्य॑ न्त्स्वाहा ॥ ॥ इति मन्त्रेण अष्टसंख्यया अन्वाधानानुसारं वा समिदादिद्रव्यैर्होमः कार्यः ॥
पालाश्यः समिदाज्य चरुतिलेति द्रव्यचतुष्टयं गृहीत्वा - इमन्देवा इत्यस्य वरुणऋषिः अत्यष्टीछन्दः सोमोदेवता सोममीतये पिङ्गलाग्नौ | पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-२ ॐ मन्देवाऽअसप॒त्नऽसु॑वद्धम्मा॑ह॒ते क्ष॒त्राय॑मह॒तेज्ज्यैष्ठ्या॑यमह॒तेजान॑राज्ज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।। इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्ये॑ पु॒त्रम॒स्यैवशऽप॒षवो॑ म॒ राजा॒ सोमोस्म्माक॑म्ब्राह्म॒णाना॒ं राजस्वाहा || || अष्टसंख्यया अन्वाधानानुसारं वा होमः ॥ खादिरसमिच्चरुतिळाज्यद्रव्यंगृहीत्वा - अग्निर्मूर्द्धेत्यस्य विरूपाक्षऋषिः गायत्रीछन्दः अङ्गारकोदेवता अङ्गारकप्रीतये धूमकेत्वग्नौ खादिरसमिच्चरुतिलाज्यहोमेविनियोगः-३ ॐअग्निर्म्यूर्द्धादिव? क॒कुत्पति॑÷पृथि॒व्याऽअ॒यम् || अपारेतसि जिन्वतिस्वाहा ॥ 3 ॥ अष्टसंख्यया अभ्वाधानानुसारं वा होमः कार्यः ॥
१ हेमाद्री देवीपुराणे - गणाधिपतये देया प्रथमा तु वराहुतिः । अन्यथा विफलं विप्र भवतीह न संशयः ॥
For Private and Personal Use Only
प्र०
॥ ३३ ॥