________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपामार्गसमिदाज्यचरुतिलेति द्रव्यचतुष्टयं गृहीत्वा - उद्बुद्धयस्वेत्यस्य परमेष्ठीऋषिः त्रिष्टुप्छन्दः बुधो देवता बुधप्रीतये जठरनामाग्नौ अपामार्गसमिच्चरुतिलाज्यहोमेविनियोगः-४ आँउदु॑द्ध्यस्वाग्ने॒प्रति॑जागृहित्व॒मि॑िष्टापूर्तेससृ॑जेथाम॒यञ्च॑ । अस्मिन्त्स॒धस्थ॒ऽअद्ध्युत्त॑रस्मि॒िन्विश्वे॑दे वा॒यज॑मान॒श्चसीदतस्वाहा ॥ ६८ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
अश्वत्थसमिच्चरुतिलाज्यद्रव्यं गृहीत्वा - गृहस्पतइत्यस्य गृत्समद ऋषिः त्रिष्टुप्छन्दः बृहस्पतिर्देवता बृहस्पतिप्रीतये शिखिनामाग्नौ अश्वत्थसमिच्चरुतिळाज्यहोमेवििनयोगः-५ ॐबृह॑स्पते॒ऽअ॑ति॒यद॒र्योऽअहा॑यु॒मद्वभाति॒क्रतु॑म॒ज्जने॑षु ॥ यद्ददय॒च्छव॑सऽऋतप्जात॒तद॒स्म्मासुद्रवि॑णन्धेद्दिचि॒त्रस्वाहा || || अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
उदुम्बरसमिच्चरुति लाज्यद्रव्यं गृहीत्वा - अन्नात्परिस्रुतइत्यस्य अश्विसरस्वतीन्द्रा ऋषयः अतिजगतीछन्दः शुक्रोदेवता शुक्रमीतये हाटकानौ उदुम्बरसमिश्चरुतिळाज्यहोमे विनियोगः-६ ॐअन्ना॑त्परि॒स्रुतो॒र॒स॒म्ब्रह्म॑णा॒व्य॒पिवत्क्ष॒त्रम्य॒ सोम॑म्प्र॒जाप॑तिë ॥ ऋ॒तेन॑स॒त्यमि॑न्द्रि॒यं वि॒पान॑श॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दम्पयो॒मृत॒म्मधु॑स्वाहा || || अष्टसंख्या अन्वाधानानुसारं वा होमः कार्यः ॥
शमीसमिच्चरुतिलाज्यद्रव्यं गृहीत्वा - शन्नोदेवीरित्यस्य दध्याथर्वणऋषिः गायत्री छन्दः शनैश्वरो देवता शनैश्वरमीतये महाते - जसामौशमी समिच्चरुतिलाज्यहोमे विनियोगः- ७ ॐ शन्नो॑दे॒वीर॒भिष्ट॑य॒ ऽआपो॑ भवन्तुपी॒तये॑ ॥ श॑य्योर॒भिस्र॑वन्तुन स्वाहा ॥ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥
दूर्वासमिञ्चरुतिलाज्यद्रव्यं गृहीत्वा कयानञ्चित्रइत्यस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता राहुमीतये शुचिनामानौ दूर्वास मिश्चरुतिलाज्यहोमे विनियोगः-८ ॐकया॑नञ्चि॒ऽआयु॑वदू॒तीस॒दावृ॑ध॒ सखा॑ ॥ कया॒शचि॑ष्ठयाकृ॒तास्वाहा ॥ ॥ अष्टसंख्यया अन्वाधा नानुसारं वा होमः कार्यः ॥
For Private and Personal Use Only