________________
Shri Mahavir Jain Aradhana Kendra
ग्र० हो०
॥ ३४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुशसमिच्चरुतिळाज्यद्रव्यं गृहीत्वा - केतुकृण्वन्नित्यस्य मधुछन्दा ऋषिः अनिरुक्तागायत्री छन्दः केतवो देवता केतुप्रीतये हुताशनाधौ कुशसमिच्चरुतिळाज्यहोमे विनियोगः - ९ केतुङ्कुण्वन्न॑के॒तवे॒पेश॑ऽअपे॒शसे॑ ।। समु॒षद्भि॑िरजायथा स्वाहा || ॐ ॥ अष्टसंख्यया अन्वाधानानुसारं वा होमः कार्यः ॥ इति ग्रहहोमः ॥
॥ अथ अधिदेवतानां होमः ॥
१ पकाशसमिच्चरुतिळाज्यद्रव्यंगृहीत्वा त्र्यम्बकमित्यस्य वसिष्ठऋषिः अनुष्टुप्छन्दः त्र्यम्बको देवता ईश्वरप्रीतये पलाशसमिच्चरुतिळा-| ज्यहोमे विनियोगः- ॐ त्र्यम्बकंय्यजामहे सुगन्धिम्पु॑ष्टवर्द्धनम् ॥। उ॒र्वा॒रु॒कम॑व॒बन्ध॑नान्मृ॒त्योर्मुक्षय॒मामृता॑त्स्वाहा ॥ ॥ इत्यनेन प्रतिद्रव्यंचतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
२ श्रीश्चतइत्यस्यउत्तरनारायणऋषिः त्रिष्टुप्छन्दः उमादेवता उमाप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐश्रीच॑तेल॒क्ष्मीश्च॒ पत्न्या॑वोरा॒त्रेपा॒वे॑नक्ष॑त्राणिरूपम॒श्विना॒व्यात्त॑म् ॥ इ॒ष्ष्णमि॑षा॒णा॒मुम्म॑ऽइषाणसर्व्वलो॒कम्म॑ऽइषाणस्वाहा ॥ 3 ॥ इत्यनेन प्रतिद्रव्यं | चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
३ वदन्दइत्यस्य भार्गवजमदग्निदीर्घतमा ऋषयः त्रिष्टुप्छन्दः स्कन्दोदेवता स्कन्दप्रीतयेपलाशसमिच्चरुतिळाज्यहोमे विनियोगःॐ दक्र॑न्द ृप्पथ॒मञ्जाय॑मानऽव॒धन्त्स॑मु॒द्रादुतवा॒पुरी॑षात् ॥ श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हूऽव॑प॒स्तुत्य॒म्महि॑जा॒तन्ते॑ ऽअव॑न्त्स्वाहा ॥ 23 ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
१ रोहितानौ वा । २ अधिदेवतानां सर्वेषां पलाशसमिद्भिरेव होमः ॥
For Private and Personal Use Only
До
॥ ३४ ॥