________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ - विष्णोरराटमित्यस्य प्रजापतिर्ऋषिः यजुइछन्दः विष्णुर्देवता विष्णुप्रतिये पलाश समिच्चरुतिलाज्यहोमेविनियोगः- ॐ विष्णोर॒राद॑ मस॒विष्ष्णो॒श्नप्त्रे॑स्था॒विष्णो॒स्यूर॑सि॒विष्णो॑ध्दुवो॒सि ॥ वै॒ष्ण॒वम॑स॒विष्ण॑वेत्वास्वाहा ॥ २ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ।
५ आब्रह्मन्नित्यस्य प्रजापतिऋषि: यजुश्छन्दः ब्रह्मादेवता ब्रह्मप्रीतये पलाशसमिश्चरुतिलाज्यहोमेविनियोगः- ॐ आन्ब्रह्मन्ब्राह्मणोब्र॑ह्मवर्च॒सीजायता॒मा रा॒ष्ट्रेरा॑ज॒भ्य॒ शूर॑ऽइष॒न्यो॒तिभ्या॒धः॑म॑हार॒थोजा॑यता॒न्दोग्ध्रीधे॒नुर्वेदा॑न॒ङ्गा॑ना॒शु ? सप्ति॒ पुर॑न्ध॒र्व्योषा॑जि॒ष्ण्णूर॑ये॒ष्ठा?स॒भेयो॒ यु॒वा॑स्य॒ यज॑मानस्यवी॒रोजा॑यतान्निका॒मेनकामेन ं प॒र्जन्यवर्षतुफल॑वत्योन॒ ऽओष॑धय ं पच्च्यन्तम्योगक्षेमोन॑ ÷ कल्पता स्वाहा ॥ ३३ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारेण वा होमः कार्यः ॥
६ सजोषाइन्द्रइत्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः इन्द्रोदेवता इन्द्रमीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः- स॒जोषा॑ऽइन्द्र॒ सग॑णोम॒रुद्ध सोम॑म्पिब॑न्व॒त्र॒हाश॑र्वि॒द्वान् ।। ज॒हिश ? रप॒मृधो॑नु॒द॒स्वाथाभ्यङ्कणुहिति॒श्वतो॑न॒ स्वाहा ॥ ॐ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥
७ यमायत्वेत्यस्य दध्यङ्काथर्वणऋषिः यजुश्छन्दः यमो देवता यमप्रीतये पलाशसमिश्ञ्चरुतिलाज्यहोमे विनियोगः- य॒माय॒त्वाङ्गि॑रस्वतेपितृ॒मत॒स्वाहा॑ ।। स्वाहा॑घ॒म्मा॑य॒स्वाहा॑घ॒र्म्म ? पि॒त्रे स्वाहा ।। उ ।। चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ कार्षिरसीत्यस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दः कालोदेवता कालप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ कार्षिरसिसमु द्रस्य॒त्त्वाक्षि॑त्या॒ऽउन्न॑यामि ।। समापो॑ऽअ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धी स्वाहा ॥ ॥ चतुश्चतुः संख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः।। ९ चित्रावसोरित्यस्य हिरण्यस्तूपऋषिः यजुर्जगतीछन्दः चित्रगुप्तो देवता चित्रगुप्तप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोग:
For Private and Personal Use Only