________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
अ०हो.
॥३५॥
चित्रावसोस्वस्तितेपारमंशीयस्वाहा ॥ ॥ चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ इत्यधिदेवतानां होमः ॥
॥अथ प्रत्यधिदेवतानां होमः॥ १ अग्निन्दूतमित्यस्य विरूपऋषिः गायत्रीछन्दः अग्निदेवता अग्निप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगः-ॐअग्निन्दूतम्पुरो-IN जादधेहव्यवाहमुपब्रुवे ।। देवाँर आसादयादिहस्वाहा ॥३७॥ इत्यनेनप्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारंवाहोमाकार्यः॥ | २आपोहिष्ठेत्यस्यसिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः अपांपीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐआपोहिष्ठामयोभुवस्तानऽऊर्जेदधातन ॥ महेरणा यचक्षसेस्वाहा ॥६॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥
३ स्योनापृथिवीत्यस्य मेधातिथिर्ऋषि: गायत्रीछन्दः पृथ्वीदेवता पृथ्वीप्रीतये पलाशसमिच्चरुतिळाज्यहोमे विनियोगः-स्योनापृथिविनोभवानृक्षरानिवेशनी ।। यच्छनिशम् सपथा:स्वाहा ॥ ॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसार वा होमः ॥
४ इदंविष्णुरित्यस्यमेधातिथिक्रषिः गायत्रीछन्दः विष्णुर्देवता विष्णुप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगः-अँड्दविष्णुर्विचक्रमेवेधानिदधेपदम् ॥ समूढमस्यपासुरेस्वाहा ॥ ३५ ॥ प्रतिद्रव्यं चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥
५त्रातारमिन्द्रमित्यस्यगर्गऋषिः त्रिष्टुप्छन्दः इन्द्रोदेवता इन्द्रप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐातारमिन्द्रमविताराम न्द्रहवेहवेसुहवशूरमिन्द्रम् ॥ ह्वयामिशक्क्रम्पुरुहूतमिन्द्रस्वस्तिोमघवाधात्विन्द्र+स्वाहा ॥ ३ ॥ इत्यनेन प्रतिद्रव्यं चतुश्चतुःसंख्याका ||७॥ ३५॥ भिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः॥
६ अदित्यैरास्ना इत्यस्य दध्यङ्काथर्वणऋषिः यजुश्छन्दः इन्द्राणीदेवता इन्द्राणीप्रीतये पलाशसमिञ्चरुतिलाज्यहोमे विनियोगःॐअदित्यैरास्तासीन्द्राण्याऽष्णीष । पूषासिंघायदीष्ष्वस्वाहा ॥॥ चतुश्रतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः॥
For Private and Personal Use Only