________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ मातृकापूजनप्रयोगः ॥
सीमन्तोन्नयनेचूडाकरणेउपनयनेकेशान्तेविवाहेइतिपञ्चसुमण्डपसत्वात्तत्रषड्डिनायकादिघृतमातृकान्तानांपूजनकार्यं । । मण्डपाभावेतुसग - णाधिपगौर्वादिचतुर्दशमातॄणां सप्तघृतमातॄणां च पूजनं कार्यम् ॥ तत्रादौवैश्वदेवकुर्यात् ॥ तदकरणेसङ्कल्पः — इदंवैश्वदेवहवनीयद्रव्यं | सदक्षिणाकमत्रावसरेवैश्वदेवाकरणजनितप्रत्यवायपरिहारार्थं करणजनितफलप्राप्त्यर्थं अमुकशर्मणेब्राह्मणाय विष्णुरूपायतुभ्वमसंगददे ।। अनेनवैश्वदेवकरणजनितफलसिद्धिरस्तु ॥ ततोगोधूमादिधान्यपूरितेहरिद्रादिरञ्जितेमृन्मयेअविघ्नाख्यकलशेमोदादिषड्डिनायकानां प्रतिमाःकुंकुमादिनालिखित्वा । आवाहनम् — ॐमोदायनमः मोदं आवाहयामि ।। ॐ प्रमोदायनमः प्रमोदं आवाहयामि ॥ ॐ सुमुखाय नमः सुमुखं आवाहयामि ॥ ॐ दुर्मुखायनमः दुर्मुखंआवाहयामि || ॐ विघ्नायनमः अविघ्नं आवाहयामि ॥ ॐ विघ्नकर्त्रे नमः विघ्नकर्ताआवाहयामि || प्रतिष्ठापनम्-- ॐमनजूति० ॐ भूर्भुवः स्वः मोदादिषविनायकाः सुप्रतिष्ठितावरदाभवन्तु ॥ ॐमोदादिषविनायके भ्योनमइतिषोडशोपचारैः संपूज्य || अनयापूजयामादादिषविनायकाः प्रीयंताम् ॥ इतिअविपूजनम् ॥
अथमण्डपदेवतापूजनम् ॥ तत्रमण्डपस्तम्भनिवेशनाथंगर्तखननंतद्यथा--वृषोद्राशित्र पेस्थितेसूर्ये सति आग्नेय्याम् ॥ सिंहाद्राशित्रयेई -- | शान्याम् || वृश्चिकाद्राशित्रयेवायव्याम् || कुंभाद्राशित्रयनैर्ऋत्याम् ॥ एवंगर्तखननार्थस्थाननश्चयंकृत्वानिश्चित कोणसमीपेसभार्यो यजमानःपूर्वाभिमुखउपविश्यहस्ते जलमादाय अमुकशर्मणोममसुतस्यवास्रुतायाः करिष्यमाणअमुकसंस्काराङ्गभूतंस्थंडिलादिकर्त्तभूमिकू
१ बहिःशालागृद्दाद्वह्निर्मंडपइत्यर्थः । पा० गु० सूत्रे – पञ्चबहिः शाळा याविवाहेचूढोपनय ने केशान्तंसमिन्तोन्नयने ।। २ अविघ्नोमंडप चैवमातृपूजनंसकृत् । वैश्वदेववस्रोद्धारानादीश्राद्धमतः परम् ।। अविघ्नपूजनात्पूर्ववैश्वदेवंविधायच ।। ३ संक्षेपतः करणेषविनायकादिघृतमातृकान्तान चितुःषष्टिमा तृष्णामेक तंत्रेणावाहनादिपूजनान्तं कार्यम् ।। वस्तुतस्तु पृथक्पृथक् पूजनमेव श्रेष्ठतरम् || ४ मोदचैवप्रमोदसुमुखोदुर्मुखस्तथा । व्यविनोविनकर्ताचषतोविनायकाः ।। ५ वृषादित्रयेव निकाणेच मंस्यात्तथा सिंहकादित्र पचशकोगे ॥ मवेक्षिकादित्रये - वायुकोणेघटादित्रये निती सातमाहुः । एवंकोण निश्वयंकृत्वादश इस्तपरिमितंसंकोचे चतुर्हस्तंषभस्तंवासमचतुरसंमण्डपकृत्वानिचितकोणेगत खनेत् ॥
For Private and Personal Use Only