________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पु०
भृगुतुङ्गश्च शालिग्रामसरस्तथा ।। शूर्पारकंपौण्डरीकं गङ्गासागरसङ्गमम् ॥ धर्मारण्यं फल्गुतीर्थमविमुक्तं तु मोक्षदम् । गङ्गासरस्वती पुण्यासरयूगण्डकीतथा ॥ कौशिकीयमुनाक्षिप्रा चन्द्रभागाचगोमती । मन्दाकिनीदशार्णाच तामसीचकुमुद्वती ॥ रेवावैतरणी भीमा कृष्णावेण्यामहीतथा । ॥ १४ ॥ गोदावरी भीमरथीगौतमीचाश्वनद्यपि ।। तुङ्गभद्राताम्रपर्णी कावेरीनेत्रवत्यपि । नन्दाचालकनन्दाच करतोयाचपिप्पला । सर्वपापशमन्यश्च सर्व
| लोकस्यमातरः । स्वतोयपूर्णैः कलशैरभिषिश्चन्तु सर्वदा ॥ भूराद्याः सप्तलोकाश्च पातालानितथैवच । द्वीपाजंब्बादिकाःसप्त तथासप्तैवसिन्धवः ।। ब्रह्मादिसप्तकल्पाश्च मनवश्च चतुर्दश । कृतं त्रेताद्वापरश्च कलिश्चेतिचतुर्युगम् ॥ संवत्सराचऋतवो मासपक्षदिनानिच । एतेत्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् । तेनत्वामभिषिञ्चामि पावमान्यः पुनन्तुते । भगन्तेवरुणोराजा भगंसूर्योदृहस्पतिः । भगमिन्द्रश्रवायुश्च भगसप्तर्षयोदधुः ॥ यत्तेकेशेषु दौर्भाग्यं सीमन्तेयच्चमूर्द्धनि । ललाटेकर्णयोरक्ष्णोरापोनिघ्नन्तुतेसदा । शान्तिः शान्तिः सुशा|न्तिर्भवतु || स्वस्थाने उपविश्य हस्ते जलंगृहीत्वा-अभिषेककर्तृभ्यो ब्राह्मणेभ्यो यथोत्साहदक्षिणां दास्येतेन श्रीकर्माधीशः प्रीयताम् ।। ततःपुत्रवतीभिर्वृद्धसुवासिनीभिनीं राजनंकार्यम् || तस्यमंत्र :- ॐ अना॑धृष्टापु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ ऽआयु॑म्मे॑दा पु॒त्रव॑तीदक्षिण॒तऽइन्द्र॒स्याधि॑िपत्येप्प्र॒जाम्मे॑दा¿| सुखदा॑प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒चक्षु॑म्मे॑दा॒ऽआश्च॑तिरुत्तर॒तो॑धा॒तुराधि॑पत्ये रा॒यस्पोष॑म्मेदा।। विधृ॑तिरु॒परि॑ष्टा॒द्वृ॒ह॒स्पति॒राधि॑पत्य॒ऽओजमेदा॒विश्श्व॰भ्योमाना॒ष्ट्राव्भ्य॑स्प्पाहि॒मनु॒र॑श्श्वा॑सि ॥। 3 ॥ अनेन पुण्याहवाचनेन श्री आदित्यादिनवग्रहाः प्रीयन्ताम् ॥ इति पुण्याहवाचनप्रयोगः
१ वारुणैःपावमानीयैरभिषिच्यसपत्निकम् । नीराजनंततः कुर्यादन्तेकर्मेश्वरार्पणम् ॥ २ पुण्याहवाचनेकर्मा देवतानामानि । धर्मसिन्धौ - विवाहस्याग्निर्देवता तेन विवाहाभूतस्वस्तिवाचनाद्यन्ते कर्माङ्गदेवताग्निः प्रीयतामिति वदेत् ॥ औपासनेन्निसूर्यप्रजापतयः स्थालीपाकेऽमिः गर्भाधाने ब्रह्मा पुंसवने प्रजापतिः सीमन्ते धाता जातकर्मणि मृत्युः नामकर्मनिष्क्रमणानप्राशनेषु सविता चौलेकेशिनः उपनयने इन्द्रश्रद्धामेघाः अंतेसुश्रवाः पुनरुपनयनेऽग्निः समावर्तनस्येन्द्रः उपाकर्मणि व्रतेषु च सविता वास्तुहोमे वास्तोष्पतिरंतेप्रजापतिः आग्रयणे आग्रयणदेवताः सर्पबलेः सर्पाः तडागादीनां वरुणः प्रयशे आदित्यादिनवग्रहाः कूष्मांडहोमे चांद्रायणे अग्न्याधाने चाग्न्यादयः अभिष्टोमस्याग्निः अन्येष्विष्टकर्मसु प्रजापतिः ॥
For Private and Personal Use Only
प्र०
॥ १४ ॥