________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
मा०पू०
५०
अपुष्टचैनमः पुष्टिमावाहयामि।।ॐवतेनंदीक्षामांप्मोतिदीक्षयांप्नोति॒िदक्षिणाम् ॥ दक्षिणा श्रद्धामाप्रोति श्रद्धयांसत्यमांप्प्यते ॥१९॥ भूतग्राममिदंसर्वमजेनश्रद्धयाकृतम् । श्रहपापाप्यतेसत्पंश्रद्धामावाहयाम्यहम् ॥ ॐश्रद्धायैनमःश्रद्धांआवाहयामि ॥ ॐदेवीस्तित्र ।
स्तिस्रोदेवी पतिमिन्द्रमवईयन् ॥ अस्पृक्षगारतीदिवरुद्वैष्वजसरस्वतीहावसुमतीगृहावसुवनवसुधेयस्पश्यन्तुबज ॥१॥धातु-5|| चतुर्मुखीकण्ठगृङ्गारकविहारिणीम् । नित्यंगल्भवाचाळांवाणीमावाहपाम्यहम् ॥ ॐसरस्वत्यैनमः सरस्वतींआवाहयामि ॥ ॐ मनौजूतिः ॥ ॐभूर्भुवःस्वाश्यादिसलवसोारामुमष्ठिताःवरदाःभवत ॥ ॐभूर्भुवःस्वःश्यादिसतवसोद्धारादेवताभ्योनमः इत्यनेनमे डशोपचारैःपूजयेत् ॥ प्रार्थना-पदङ्गत्वेनभोदेश्यः पूजिताविधिमार्गतः । कुर्वन्तुकार्यमखिलंनिविभेनक्रतूद्भवम् ॥ ततो यजमानः स्थापितमातृकंशूर्पस्वयंगृहीत्वापल्याचाविन्नकलशंग्राहपित्वा पत्न्यतःसन्मण्डपतो गृहमध्ये देवस्पाये स्थापयेत् ॥ तद्बामपार्चे दीपंट नियात् ॥ इतिमातृकापूजनप्रयोगः ॥ ला बथायुष्यमंत्रजपः-आयुष्यंवर्चस्पमितित्रिवस्यदक्षऋषिःउष्णिक्झकरीत्रिष्टुप्छन्दांसिहिरण्यदैवतंआयुष्याभिवृद्ध्यर्थजपेविनिप्रयोगः-ॐआयुष्ण्यं वर्चस्यायस्प्पोषमौद्रिदम् ॥ इदहिर॑ण्यवर्चसज्जैत्रायाविंशतादुमाम् ॥ ॥ नतमसिनर्पिशाचास्तर न्तिदेवानामोज पधमजठहोतत् ॥ योविभत्तिदाक्षायणहिरण्यमदेवेषुकृणुतेदीर्घमायुसमनुष्ष्येषुकृणुतेटीर्घमायुः ॥3॥ बदाबध्धन्दाक्षायणाहिरण्यशतानीकापसुमनस्यमांनाएं ॥ तन्मऽआबध्नामिशतशारदापायुमाञ्जरदष्टियथासंम् ॥ 5||
पौराणाः-पदायुष्पंचिरंदेवाःसप्तकल्पान्तजीविषु । ददुस्तेनायुषासम्यक्जीवन्तुशरदः शतम् ॥ दीर्घानागानगानद्यो तस्सप्तार्णवादि| 13/शः । अनन्तेनायुषा तेन जीवन्तु शरदः शतम् ॥ सत्यानि पञ्चभूतानि विनाशरहितानि च । अविनाश्यायुषा तहजीबन्तु शरदः ।
शतम् ॥ इत्यायुज्यमंत्रजपः ॥
For Private and Personal Use Only