________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CAXAXARKARINAKAIRCAKk
॥ अथनान्दीश्रादप्रयोगः ॥ अर्धनान्दीश्राद्धम् ॥ पात्रमासान् उदक्संस्थान् त्रीन्कुशबटून् दूर्वाकाण्डानि वासंस्थाप्प-सत्यवमुसंज्ञकाः विश्वेदेवाःनान्दीमुखाःॐभूर्भुवःस्वःइदंबःपाद्यपादावनेजनंपादप्रक्षालनंवृद्धिः ॥ गोत्राःपितृपितामहरितामहाःसपत्नीकाःनान्दीमुखाःॐभूर्भुवःस्वः ४
१ पौर्यादिमातृकापूजननान्दीश्रादायत्रनान्दीश्राद्धंनक्रियततेत्रमातृकापूजनमपिनकार्यम् । अत्रशाखेनापसव्यंनातलाः नचपितृतीर्थेनदान जाम् ॥ पितृणांरूपमास्थायदेवाअन्नंसमश्नुते ।। तस्मात्सव्येनदातव्यं वृद्धिश्राद्धेतुनित्यशः । यथैवोपचरद्देवांस्तथावृद्धौपितृनपि ॥ अस्य-आभ्युदः
यिकश्राद्धमित्यपर:पर्यायः ॥ अस्यार्थः-पुत्रजन्माविवाहादिरूपोभ्युदयस्तस्मिन्सतिक्रियमाणश्राद्धाभ्युदयिकशब्देनोच्यते । पूर्वाआभ्युदायका विधेयम् ।। अत्रपूर्वाद्वस्त्रेधाविभक्तस्याप्रथमोभागः । पूर्वाह्नोवेदेवानांमध्यन्दिनोमनुष्याणामपराह:पितृणाम् ।। पुत्रजन्मादौतुतत्कालपवनतत्रपूर्वा | हनियमः । यथा-नि यतेषुनिमित्तेषुपातद्धिनिमित्तकम् । तेषामनियतत्वेतुतदानन्तर्यमिष्यते ॥ २ कुशबटूर्नामुखकल्पनाअग्रणकार्या-तिरुद्र कल्पदुमे ॥ दुर्वाकाण्डानिवास्थापनीयानिमुखकल्पना त्रापिअणकार्या ॥ हेमाद्रौशातातप-सव्येनचोपर्वातनऋजुदर्भेश्वधीमता । कर्तव्यंचाभ्यु दयिकश्राद्धमभ्युदयार्थना ।। नान्दीधाजत्रिविध-विवाहादिनित्यनैमित्तिकपुत्रजन्माद्यनियतनिमित्तंबडयाधानादिनिमित्तंचेति । तत्रविवाहादि| निमित्तंप्रातःकायतबाहशातातपः-प्रातर्बुद्धिनिमित्तकम् ।। अत्रप्रातःशब्दःसाद्धप्रहरात्मककालवचनः । तदाहगायः-ललाटसम्मिवेभानौप्रथमःप्रह* रस्मृतः । सरवलाईसंयुक्तःप्रातरित्यभिधीयते ॥ मग्नयाधाननिमित्तंत्वपराहकार्यतदाहगालव:-पार्वणंचापराहेतुवृद्धिश्राद्धंतथाग्निकम् ।। पुत्रज मादौनिमित्तानन्तरमेवतकार्यम् ॥ ३ सङ्कल्पवाक्यंप्रथमान्तमेवात्रप्रयोज्यंतचप्रमाणम्-शुभार्थीप्रथमान्तनवृद्धौसङ्कल्पमाचरतानषष्ठयायदिवा कुर्यान्महादोषोभिजायते इतिपारस्करगृ०गदाधरभायेचोक्तत्वादत्रआसनदानेगन्धादिदानभोजननिष्क्रयद्रव्यदानेसमोरयवमुद्रकवानेचसर्वत्रण थमायोज्या ॥ नान्दीश्राद्धादन्यत्रश्रादेषुतु-सङ्कल्पासनयो-षष्ठीद्वितीया वाहने तथा । अन्नदाने (पिंडदाने) चतुर्थीस्याच्छेषेसंबोधनंतथा ॥ तथाच-अक्षय्यासनयोःषष्टीद्वितीयाध्याहनेतथा । अन्नदानेचतुर्थीस्याच्छेपाःसंबोधनास्तथा । एतानितुमन्यभावपराणिनतुवृद्धिश्राद्धपराणि 16 वृद्धिधातुप्रथमाएव। केचन-शुभार्थीप्रथमान्तनेतिप्रमाणशास्त्रान्तरंमत्वापछ्यादिविभक्तयाकुर्वन्तितत्रमूलंमृग्यम् । अनस्मवृद्धशब्दानामरूपाणा मगोत्रिणाम् । अनाम्नामतिलाद्यैश्वनान्दीश्रादञ्चसव्यवत्।। अकृत्वामातृकापूजांवृद्धिश्रावंकरोतिचेत् । तास्तस्यक्रोधसंपन्नाहिसांकुर्वन्तिदारुणाम्।।
For Private and Personal Use Only