________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० स्था०
॥२६॥
HORRORORSCORRUAE
पचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ इति नैऋत्यकोणे बहिरनिं संपूज्य प्रार्ययेत्-अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । हिरण्यवर्णमनलं समृद्धं विश्वतोमुखम् ।। इत्यग्निस्थापनम् ॥
॥अथग्रहमण्डलदेवतास्थापनप्रतिष्ठापूजनप्रयोगः॥ स्थण्डिलस्यरुद्रदिग्भागेग्रहवेद्युपरिपीठमध्येवर्तुलेद्वादशाङ्कलेमण्डले प्राङ्गखंसूर्य रक्तपुष्पाक्षतैरावाहयेत-ॐआकृष्ष्णेनर सावत मानोनिवेशयन्नमृतम्मत्यैश्च ॥ हिरण्ययेनसवितारथेनादेवोयोतिभुवनानिपश्यन् ॥ ॥ॐ भूर्भुवः स्वः कलिङ्गदेशोद्भवकाश्यपसगोत्रर क्तवर्णभोसूर्यइहागच्छइहतिष्ठ ॐ सूर्याय नमः सूर्य आवाहयामि ॥ आग्नेय्यांचतुरस्रचतुर्विशत्यङ्गुलेमण्डलेपत्याखसोमंशुक्लपुष्पाक्षतैःमन्दैवाऽअसपत्न मुबद्धम्महुतेक्षत्रायमहुतेज्यैष्ठ्यायमहुतेजानराज्यायेन्द्रस्येन्द्रियाय ॥ इमममुष्ष्यपुत्रममुष्ष्यैपुत्रमस्यैविशएषोमी 3
अग्निप्रणयनं कृत्वा वेद्यामावाहयेत्सुरान् ॥ शूद्राणामपि मन्त्रवज्य ग्रहयज्ञकरणे अधिकार:-शूद्रधर्मप्रकरणे मनुः-धर्मेप्सवस्तु धर्मज्ञाःसतांधर्ममनुष्ठि ताः । मन्त्रवज्यं न दुष्यन्ति प्रशंसा प्राप्नुवन्ति च ॥ केचन विप्राः द्रव्यलोभेन उपनयनरहितानां वायवैश्यक्षत्रियाणां ब्रम्पमादाय ब्राह्मणद्वारा सत्तानिवृत्ति कृत्वा वयं कुर्मः इतिवदन्तः वैदिकविधिना कुर्वन्ति तयुक्तम् ॥ पराशरः-दक्षिणार्थं तु यो विप्रः अवस्प जहुवाडविः । ब्राह्मणस्तुभवेच्छूद्रः शूद्रस्तु| बाह्मणो भवेत् ॥ यत्र विप्रः शूदस्य दक्षिणामादाय तदीयं हविः शान्तिपुष्याय) वैदिकमैत्रैर्जुहोति तत्र ब्राह्मणस्यैव दोषः शूद्रस्तु होमफलं लभते ॥ तसिद्धो ग्रहमखमूलाद्युत्पत्तिवास्तुशान्त्यादौ मन्त्रवज्य करगे शूद्रस्याधिकारः ॥ मोक्षधर्मे शूद्रं प्रकृत्य-मन्त्रवर्ज न दुष्यन्तिकुर्वाणाः पौष्टिकी क्रियाम् ॥
मात्स्ये-गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् । वप्रद्वयवृतां वेदी वितस्त्युच्छायसंयुताम् ॥ संस्थापनाय देवानां चतुरस्रामुदलवाम् ॥ स्कान्देतस्माचोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् । विवनं चतुरस्रं च वितस्त्युच्छ्रायसम्मितम् ।। अत्र त्रिवप्राण्युक्तानि ॥ 3 जन्मभूर्गोत्रमग्निश्च वर्णस्थानमुखानि च । योज्ञात्वा कुरुते शान्ति प्रहास्तेनावमानिताः ॥ ग्रहदेशाः-उत्पन्नोकः कलिङ्गेषु यमुनायां च चन्द्रमाः । अङ्गारकस्त्ववन्त्यां च मगधायां हिमांशुजः ॥ सैंधवेषु
हा॥२६॥ गुरुर्जातः शुक्रो भोजकटे तथा । शनैश्चरस्तु सौराष्ट्र राहुवै राठिनापुरे ॥ अन्तर्वेषां तथा केतुरिस्येता प्रहभूमयः ॥
BACCORREC6
For Private and Personal Use Only