________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ch
सत्येवमुसंज्ञका विश्वेदेवाःनान्दीमुस्खा:युग्मब्रामणभोजनपर्याप्ताननिष्क्रयीभूतं किञ्चिद्धिरण्यदत्तंअमृतरूपेणवःस्वाहासंपचतांद्धि. ॥ गोत्राःपितृपितामहमपितामहाःसपत्नीकाःनान्दीमुखाः युग्मबाह्मणभोजनपप्तिाननिष्क्रयीभूतंकिञ्चिहिरण्पंदत्तंअमृतरूपेणवःस्वाहा 5 निर्देशादेकस्मिन्पूर्वाहिआभ्युदयकंकायमित्यर्थकात्पूर्वाहातिसूत्रादाघुइयिकश्राद्धस्यैवपूर्वाहकाळसाध्यतावगमात् ॥ यदितुमात्रादित्रीणिश्राद्ध। निसूत्रकृताउतानिस्युस्तदातेषांदिनत्रयसाध्यतापूर्वाहादिकालत्रयसाध्यतावास्यात् ।। नचसूत्रहतात्रीणिश्राद्धान्युक्कानिकिन्तुपितृमातामहपार्वण वयात्मकंश्राद्धद्वयमेवोक्तम् ।। मात्राविश्राद्धानांकालभेदात्मयोगभेदोभविष्यति। सूत्रकारस्तुद्वयोश्राद्धयोध्ययोमैकत्वं दर्शयति । यथासूत्रम्-नान्दी
मुखाःपितर-पितामहाःप्रपितामहाःसपत्नीकाःमातामहाःप्रमातामहावृद्धप्रमातामहाःसपत्नीकाश्चप्रीयन्ताम् ।। अत्रहिपूर्वाहरूपकाक्यात्प्रयोगैक्ये Xनषदैवतंपार्वणद्वयात्मकमाभ्युदयिकंश्रावमुक्तपणामुपादानात्छन्दोगपरिशिष्टेकात्यायनः-आयुष्याणिचशान्त्यर्थजत्वातत्रसमाहितः । षड्भ्यः|४ पितृभ्यस्तदनुभक्तयाश्राद्धमुपक्रमेत्।।इत्यनेनपावतंआभ्युदायिकं उक्तम्।तथाच-स्वेनभासमभुक्तमाताश्राद्धंसुधासमम् ।पितामहीचस्वेनैवस्वेनैव
प्रपितामही ।। नयोषिय पृथग्दद्यादवसानदिनाइते । स्वभर्तृपिण्डदानाचतृप्तिरासायतःस्मृता ॥ इतिछन्दोगपरिशिष्टेकात्यायनेनमातृभ्यः पृथक *त्वेनश्राद्धप्रदानंप्रतिषिद्धम् ।तस्माद्वाजसनेयिभिषड्दैवत्यमबैकग्रयोगमाभ्युदयिकंश्राद्धंकर्तव्यमितिराद्धान्त.॥
हेमाद्रौश-टिनाचक्रतूदक्षीसत्यानाम्दीमुखेवसू । अत्रसत्यवस्वो समुदितयोरेवाग्नीषोमवदेवतात्वंनतुदेवतयोः समुश्चयःतेनाचनब्राह्म *णद्वयेप्रग्येकमेकैकस्यप्रयोगः ।। अत्रऋजवादीभवन्तिनद्विगुणाः अत्रतिलार्थाःसबैयःकार्याः ॥ x २ वृद्धिश्राद्धकर्तु वरिपतृकम्वनिर्णयः-पितृवर्गमातृवर्गतधामातामहस्यच । जीवेत्तुयदिवर्गाधस्तंवर्गतुपरित्यजेत् ॥ इतिवचनाजीवपितृक स्वापत्यसंस्कारेवुपितृवर्गेनामपितृपितामहप्रपितामहाँश्चत्यक्त्वामातृमातामहपार्वगयुतनान्दीश्राद्धं कुर्यात्एवंमातरिजीवस्यां मातृवगैपरित्यज्यमा तामहपार्वणमेवमातामहेजीवतिमातृपार्वणकमेव केवलमातृपाईगोविश्वेदेवानकार्याः ॥ वर्गत्रयायेपुमातृपितृमातामहेषुजीवत्सुनान्दीमालोपएव सुतसंस्कारचितः द्वितीयविवाहाधानपुत्रोष्टसोमयागादिस्वसंस्कारकर्मसु-वृद्धोतीर्थेचसंन्यस्ततातेचपतितेसात येभ्यएवपितादद्यातेभ्योदया स्वयंसुतः । एवंमृतमातृमातामहकोपिजीवरिपतृकास्वसंस्कारे-पितु:पितृपितामहप्रपितामहाःसपत्नीकाः ॥ पितुर्मातामहप्रमातामहवृद्धामाता महासपत्नीकाःरवमुद्दिश्यश्राद्धं कुर्यात् ।। मतुस्वमातृमातामहपार्वणोद्देशः ॥ पितरिपितामदेचजीपतिस्वसंस्कारपितामहस्थमातृपितामहीप्रपि। तामाहत्याधुद्देशः । एवंप्रपितामहेपियोज्यम् ॥ पितुर्मात्रादिजीवनेतत्पार्वणलोपएव ॥ येभ्यएवपितादद्यात्ते यादद्यात्स्वयंसुतःइतिपक्षस्यवर्गा जीवनेतत्पार्वणलोपतिद्वारलोपपक्षस्यचस्वसंस्कारस्थापत्यसंस्कारभेदेनव्यवस्थासिद्धान्तिता ।
For Private and Personal Use Only