________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०
प्र० स्था० क्षतैरावाहयेत्ॐशनोंदेवीरभिष्ट्रय आपोभवन्तुपीतये ॥ शंयोरभिस्रवन्तुनलं ॥ १६ ॥ ॐभूर्भुवःस्वासौराष्ट्रदेशोद्भवकाश्यपसगोत्र ॥ २७ ॥
हष्णवर्णभोशनैश्चरइहागच्छइहतिष्ठॐशनैश्चरायनमःशनैश्चरआवाहयामि ॥ नैऋत्यां दिशिशूर्पाकारेद्वादशाङ्गलेमण्डलेदक्षिणाभिमुखंराहुंकू-&
ष्णपुष्पाक्षतैः-ॐकोनश्चित्र आभुवदूतीसदा हसखा ॥ कयाशचिष्ट्रयावृता ॥॥ ॐ भूर्भुवःस्वाराठिनापुरोद्भवपठिनस
गोत्रनीलवर्णभोराहोइहागच्छइहतिष्ठॐराहवेनमाराहुंआवाहयामि ॥ वायव्यांदिशिध्वजाकारेषडङ्कलेमण्डलेदक्षिणाभिमुखकेतुंधूम्रपु& पाक्षतैः-केतुङ्कण्वन्नकेतपशोमाऽअपेशसे ।। समुषद्भिरजायथा ॥ ३१ ॥ ॐभूर्भुवःस्वःअन्तर्वेदिसमुद्भवजैमिनिसगोत्रधूम्रवर्णभोकेतोइहागच्छइहतिष्ठोंकेतवेनम केतुंआवाहयामि ।।
॥अथ अधिदेवतास्थापनम् ॥ & ॐत्र्यम्बकम्यजामहेसुगन्धिम्पुष्ट्रिवर्द्धनम् ।। उर्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ ॥ ॐ भूर्भुवःस्वाईश्वरइहागच्छइहति
ठसूर्यदक्षिणपार्षेॐईश्वरायनमःईश्वरआवाहयामि ॥ ॐश्रीश्चतेलक्ष्मीश्वपत्क्न्यावहोरात्रेपार्श्वनक्षत्राणिरूपमश्विनौष्यातम् । इष्ष्णनि पाणामुम्मऽइषाणसर्वलोकमऽइषाण ॥ ॥ ॐभूर्भुवःस्वःउमेइहागच्छइहतिष्ठसोमदक्षिणपार्थेउमायैनमःउमांआवाहयामि ॥ ॐ यदकन्दरप्पथमञ्जायमानऽद्यन्त्समुद्रादुतवापुरीपात् ॥ श्ये॒नस्यपक्षाहरिणस्यबाहूऽपिस्तुत्यम्महिजातन्तेऽअर्वन् ॥ २ ॥ ॐभूर्भुवः|
स्वःस्कन्दइहागच्छइहतिष्ठभौमदक्षिणपार्थेॐस्कन्दायनमःस्कन्दआवाहयामि ॥ ॐविष्णोररामसिविष्णोर्टश्नपत्रेस्थोविष्णोर्टस्यूरसिद्धि हा सकारेण तु वक्तव्य गोत्रं सर्वत्रधीमता । सकारः कुतुपोज्ञेय तस्माचल्नेन तं वदेत् ॥ २ मध्ये तु भास्कर विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहित
विद्याद् बुध पूर्वोत्तरेण तु ॥ उत्तरे तु गुरुं विद्यापूर्वेणैव तु भार्गवम् । पश्चिमे तु शनि विद्यादाहुंदक्षिणपश्चिमे ॥ पश्चिमोत्तरतः केतु स्थाप्या वै शुक्लतण्डुलैः 5॥३ ग्रहवीं:-रविभौमी रक्तवर्णी श्वेतश्चन्द्रस्तु भार्गवः । बुधजीवी पीतवर्णी कृष्णौ मन्दविधुन्तदी ॥ धूमवर्णाः केतवश्व ग्रहवर्णाः प्रकीर्तिताः ॥
For Private and Personal Use Only