________________
Shri Mahavir Jain Aradhana Kendra
प्र० स्था०
॥ २९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तदाशा॑स्ते॒यज॑मानोह॒विर्भ : ।। अडमानोव्वरुणे; बु॒ध्युरु॑श· स॒मान॒ऽआयुर॑प्रमोषी || || ॐभू० वरुण इद्दा० ३६० || पश्चिमस्थांवरुणाय वरुणं आवा० स्था० ॥ आनोनियुद्भिरित्यस्यवसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवता वाय्वावाहने० ॥ ॐ आनो॑नि॒षुद्धि + य॒तिनभिरध्व॒रस॑ह॒स्रिणी॑भि॒रुष॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्व्यम्पा॑त्तस्व॒स्तिभि॒ सदा॑न ॥ ७ ॥ ॐभू० वायो इहागच्छ इह० वायव्यां वायवेनमः वायुंआना०स्था० ॥ वयंसोमेत्यस्य बन्धुऋ० गायत्री० सोमोदेवतां सोमावाहने० ॥ ॐव॒य सो॑मन॒तेतव॒मन॑स्त॒नृ विप्र॑ ॥ प्र॒जाव॑न्त ं समहि ॥ ॥ ॐ० सोम इहा० इह० उत्तरस्यां सोमाय सोमं आवा० स्था० || तमीशानमित्यस्य गौतमऋ० जगती• ईशानो देवता इशानावाहने० ॥ ॐतमीशा॑न॒ञ्जग॑तस्त॒स्थुष॒स्पति॑न्धयचि॒न्त्रमव॑सेहू॒महे॒व॒यम् ।। पू॒षणा॑नो॒ोयथा॒ वेद॑सा॒मस॑वृ॒धेर॑भि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑ ।। ३६ ।। ॐभू० ईशान इहागच्छ इहतिष्ठ ईशान्यां - ईश्वराय ० ईश्वरं आवा० स्था० ॥ अस्मेरुद्राइति प्रगाथऋषिः त्रिष्टुप् ब्रह्मादेवता ब्रह्मावाहने० ॥ अस्म्मेरुद्दमे॒हना॒ पर्व॑ता सोच॒त्र॒हत्ये॒ भर॑हूतो॑स॒जोषा॑ ।। य? श• स॑ते स्तुव॒ते धाय॑प॒ज्ज्रऽइन्द्र॑ज्ज्येष्ठाऽअ॒स्माँ २ अ॑वन्तुदे॒वा ? || || ॐ० ब्रह्मन्हा ० इह० ॥ ऊर्ध्वयां ब्रह्मणेनमः ब्रह्माणंआवा०स्था० ॥ स्योनापृथिवीति मेघातिथिऋ० गायत्री छन्दः अनन्तोदेवता अनन्तावाहने० ॥ ॐ स्योना पृथिविनोभवानृक्षरा॑नि॒वेश॑नी ॥ यच्छन॒ शम्मे॑स॒प्या॑ ॥ ॥ ॐ भू० अनन्तइहागच्छ इह० ॥ अधरायां दिशि - अनन्ताय • अनन्तंआवा० स्थापयामि || ॐमनोजूति० ॥ एषवै० ॥ सूर्याद्यावाहितग्रहमण्डलदेवता: सुप्रतिष्ठिता वरदा भवन्तु ॥ ग्रहांऽऊर्जाहु॑तयो॒व्यन्त॒विप्रा॑यम॒तिम् ।। तेषांव्वशि॑िप्रियाणा॑वो॒ ऽहमिष॒मूर्ज॒सम॑ग्र॒मनु॑पामगृहीतोसीन्द्रा॑यत्वा॒जुष्ट॑गृह्णाम्ये॒षते॒योनि॒रिन्द्रा॑यत्वा॒जुष्ट॑तमम् ॥ स॒म्पृचो॑स्य॒ समा॑भ॒द्रेण॑ पृङ्गा॑वि॒पृचस्य॒विमा॑पा॒प्मना॑पृङ्कम् ॥ ॥ भू॰ सूर्यादिग्रहमण्डलदेवताभ्योनमः इतिषोडशोपचारैः सम्पूज्य विशेषार्ध: - आदित्याद्या ग्रहाः सर्वे पीठेचात्र प्रतिष्ठिताः । ते गृह्णन्तुमया दत्तमिमम नमोऽस्तुवः ॥ प्रार्थना - आयुर्विद्या धनं सौख्यं यशः शौर्ये च पुष्कलम् ॥ पुत्रान् दत्त धनं दत्त सर्वान्कामांश्च दत्त मे ॥ हस्ते
For Private and Personal Use Only
प्र०
॥ २९ ॥