________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जलमादाय अनयापूजया सूर्यायाका हितग्रहमण्डलदेवताः प्रीयन्ताम् ॥ ततः वेदीशानदिग्भागे गोमयोपलिप्ते सितैस्तदुलैः चतुर्विंशनिदलं अष्टदलवाकमलं सकर्णिकं विलिख्य तस्यांकर्णिकायां अवणं कलशं कलशस्थापनविधिनास्थापयेत् । तद्यथा-तत्रभूमिं स्पृष्ट्वा - ॐ महीयौ ?पृथिवी० ॥ तत्रयवप्रक्षेपः- ओष॑धय॒स० ॥ तदुपरिकलशस्थापनम् - आजि॑िम्रकलशै• ॥ कलशेजलपूरणम् - ॐवरु॑ण॒स्य॒तम्भ॑० ॥ गन्धप्रक्षेपः- वान्धर्वा० ॥ धान्यप्रक्षेपः- ॐधान्यमसिधि ० ॥ सर्वौषधिप्रक्षेपः- ॐवाओषधी० ॥ दूर्वाक्षेपः- ॐकाण्डत्काडात्म॒० ॥ पञ्चपल्लवप्रक्षेपः- ॐ अ॒श्वत्थैवन० ॥ सप्तमृत्प्रक्षेपः- अँस्यो नापृथिवि० ॥ फलमक्षेपः- ॐाफलिनी० ॥ पश्ञ्चरत्नप्रक्षेपः- ॐपरिवार्जपतिटंक० ॥ हिरण्यत्रक्षेपः- ॐ हिरण्यगर्भ ? समं० ॥ रक्तसूत्रेणवस्त्रेणचवेष्टयेत् यु॒वा॑स॒वास॒ परि॑ ॥ पूर्णपात्रमुपरिन्यसेत् - पुणार्दवि॒परा॑त॒ ० ॥ वरुणमावाहयेत् — ॐत स्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप् छन्दः वरुणोदेवतावरुणावाहनेविनियोगः ॐतत्त्वयामि० ।। ॐभूर्भुवः स्वः अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामि ।। प्रतिष्ठापनम् - ॐ मनोजूति० ॥ वरुणाय नमः सुप्रतिष्ठितोवरदोभव ।। इतिप्रतिष्ठाप्य ॥ ततः अभूर्भु० वरुणाय० चन्दनं समर्पयामि इत्यादिपञ्चोपचारैः सम्पूज्य तत्त्वायामीतिपुष्पाञ्जलिं समर्प्य अनेनपूजनेन वरुणः प्रीयताम् ।। ततः अनामिकया कलशं स्पृष्टा अभिमन्त्रयेत् - कलशस्यमुखे० कुक्षौ ० ॥ अंगैश्व ० ॥ आयान्तु० ।। ततः गायत्र्यादिभ्योनमः इत्यनेन पञ्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानव० ॥ त्वत्तोये ० ॥ शिवःस्वयं० ॥ त्वयि | तिष्ठन्ति भूतानि यतः कामफलप्रदाः । त्वत्प्रसादादिमंकर्म कर्तुमीहे जलोद्भव | सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ इति प्रार्थयित्वा कलशं स्पृष्टा सोङ्गन्रुद्रजपः कार्यः ॥ इतिग्रहस्थापनप्रयोगः ॥
१ अत्र केचन अर्वाचीनाः प्रन्थकाराः कलशेऽम्भसि असंख्यातेति मन्त्रेण दमावाय पूजयन्ति केचन कलशोपरि पूर्णपात्रे रौप्यमयीं स्वमूर्ति संस्थाप्य पूजयन्ति । परं च रुद्रकल्पद्रुमप्रयोगान्धिदेव भटकृत प्रतिष्ठाप्रयोगशान्तिरत्नाकरकाशी दीक्षितकृतमहारुदप्रयोगखंडदीक्षितकृतमहारुद्र प्रयोगस्मार्तगङ्गाधर्यादिप्राचीनप्रन्थेषु वरुणमावाह्य साङ्गदजपः कार्यः
For Private and Personal Use Only