________________
Shri Mahavir Jain Aradhana Kendra
अग्न्युत्ता ०
॥ ३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ अग्न्युत्तारणम् ॥
यदि ग्रहाणां मूर्तयः चेत् तासां अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां कुर्यात् तद्यथा-हस्तेजलमादाय देशकालौ स्मृत्वा आसां अमुकामुक मूर्तीनां अग्नितपनताडनापघातादिदोषपरिहारार्थ अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां करिष्ये ॥ मूर्तीर्धृतेनाभ्यज्य पात्रे निधाय तदुपरि दुग्धमिश्रितजलधारां पातयेत् तत्र मन्त्राः - ॐस॒मुद्रस्य॒त्वाव॑क॒यमे॒परि॑व्ययामसि ।। पा॒व॒कोऽअ॒स्मभ्य॑ शि॒वो भ॑व ।। ।। हि॒मस्य॑त्वान॒राय॒ णाग्ने॒परि॑व्ययामसि ।। पा॒व॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व । ॥ उप॒ज्मन्नुप॑वेत॒सेव्व॑तरन॒दीष्वा ॥ अग्ने॑पि॒त्तम॒पाम॑सि॒मण्वा॑ति॒ताभि॒राग॑हि॒सेमन्नोंय॒ज्ञम्पा॑व॒कव॑र्ण शि॒वहू॑धि ।। ७ ।। अ॒पामि॒द॑न्यय॑न समु॒द्रस्य॑नि॒वेश॑नम् ।। अ॒न्यस्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑÷पाव॒कोऽअ॒स्मभ्य॑८॰शि॒वोभ॑व ँ । अग्ने॑पावका॑रो॒चिषा॑म॒न्द्रया॑दे॒वजि॒ह्वया॑ ।। आदे॒वान्व॑भि॒यक्ष॑च॒ ॥ ७ ॥ सन॑÷पावकदीदि॒वोग्ने॑दे॒वाँ २ इ॒हाव॑ह ।। उप॑य॒ज्ञह॒वश्च॑न ।। ७ ।। पा॒व॒कया॒वश्चि॒तय॑न्त्याकृ॒पाक्षाम॑नु॒रुचऽउ॒षसोनभा॒नुना॑ ॥ तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूर ण॒ऽआयो घृणेनत॑तृषा॒णोऽअ॒जय॑ + ॥ ७ ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒नम॑स्तेऽअस्त्व॒र्च्चिषै ॥ अ॒न्यस्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑÷पाव॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व ॥ ँ ॥ नृ॒षदे॒वेद॑प्स॒षदे॒वेड्व॑हि॑षदे॒वेद॑न॒ सदे॒वेट्स्व॒ वि॑दे॒वेद् ।। ँ ॥ येदे॒वा दे॒वाना॑य॒ज्ञिया॑य॒ज्ञिया॑ना सं॑वत्स॒री॑ण॒मुप॑भा॒गमास॑ते ।। अद्भुतादो॑ह॒विषा॑य॒ज्ञेऽअ॒स्मिन्स्व॒र्य॑पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ |इत्युक्तत्वात् अस्माभिः प्रयोगे तथैवादृतमस्ति । केचन असंख्यातेतिमन्त्रेण होममपि कुर्वन्ति न तत्र मूलवचनं पश्यामः । केचन मरुदेशीयग्रन्थकारास्तु-असंख्यातेति सम्पूज्यो दो घटाम्भसि । प्रजापतेरप्रभागे शनिमण्डलके शुभे । पूज्यो विष्णुः स्वसूक्तेन षोडशचैन तत्र वै ॥ रुद्रकुम्भाप्रतः पूज्या चामुण्डा जातवेदसे । योवः शिवेति गौर्यादिमातरचैव पूजयेत् ॥ सूर्याच्चपूर्वदिग्भागेअग्निमीळेचाततः । इत्येतयजुर्वेद सूर्याद्दक्षिणतोन्यसेत् ॥ सूर्याच्चपश्चिमेसामअमआयाद्दिमन्त्रतः । रवेरुत्तरदिग्भागेशन्नो देवीत्यथर्वणम् ॥ इत्यादिप्रमाणपुरःसरं विष्णुंचामुण्डांगौर्यादिमातरः ऋगादिवेदांश्च ग्रहमण्डले स्थापयन्ति तद्विषये प्राचीनग्रन्थेषु मूलं न पश्यामः ॥ वसिष्ठमतं स्वीकृत्य संस्कार भास्कर कारेणापि तस्मिन्कलशे असंख्यातेति मंत्रेण स्वस्थापनमुक्तं परं च मत्स्यपुराणादिप्रन्थेषु मूलं न पश्यामः ॥ गौडानामयमाचारो दरीदृश्यते ॥
For Private and Personal Use Only
म०
॥ ३० ॥